समाचारं

आर्थिक दैनिकः : अङ्कीकरणेन बीमा उद्योगस्य सेवास्तरः सुधरति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक दैनिक |.लेखक यू योंग

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे स्पष्टतया उक्तं यत् अस्माभिः विज्ञानं प्रौद्योगिकीवित्तं, हरितवित्तं, समावेशीवित्तं, पेन्शनवित्तं, डिजिटलवित्तं च सक्रियरूपेण विकसितव्यं, प्रमुखरणनीतीनां कृते उच्चगुणवत्तायुक्तवित्तीयसेवाः सुदृढाः कर्तव्याः च , प्रमुखक्षेत्राणि, दुर्बललिङ्कानि च। अन्तिमेषु वर्षेषु वैज्ञानिक-प्रौद्योगिकी-साधनानाम् निरन्तर-उन्नयनेन सह बीमा-उद्योगः परिदृश्य-उन्मुखः भवति, उत्पाद-नवीनीकरणं सेवा-नवाचारं च सशक्तं कर्तुं, परिचालन-गुणवत्तां कार्यक्षमतां च सुधारयितुम्, उपभोक्तृभ्यः अधिकविविधतां व्यक्तिगतं च उत्पादं प्रदातुं डिजिटलीकरणस्य बुद्धिमत्स्य च उपयोगं करोति सेवां च ।

ग्राहकसेवानुभवं सुदृढं कुर्वन्तु

अङ्कीयप्रौद्योगिकी बीमासेवासु बहुधा सहायकं भवति । अन्तिमेषु वर्षेषु व्यक्तिगतबीमाकम्पनयः सम्पत्तिबीमाकम्पनयः च डिजिटलप्रौद्योगिक्यां स्वस्य निवेशस्य अनुप्रयोगस्य च व्याप्तिम् वर्धितवन्तः, विशेषतः बीमा, अण्डरराइटिंग्, दावानां निपटनं, ग्राहकसेवा च इत्यादिषु डिजिटलप्रौद्योगिकीषु यथा बृहत् आँकडा, कृत्रिमबुद्धिः च गभीरतया अनुप्रयोगः कृतः।

अद्यैव चीनजीवनबीमाकम्पनी लिमिटेड् (अतः "चीनजीवनबीमाकम्पनी" इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य दावासेवाप्रतिवेदनं प्रकाशितम् प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः समग्रं क्षतिपूर्तिसमयानुकूलता ०.३४ दिवसाः अस्ति, यत् वर्षे वर्षे १३% वृद्धिः अस्ति । अन्तिमेषु वर्षेषु चीनजीवनबीमाकम्पनी पूर्णप्रक्रियायाः हस्तचलितदावानिपटनस्य क्षेत्रे स्वप्रयत्नाः गभीरां कुर्वती अस्ति, तथा च ग्राहकानाम् प्रकरणस्य सूचनां दत्तस्य अनन्तरं सम्पूर्णप्रक्रियायां हस्तहस्तक्षेपं विना प्रकरणानाम् निपटनं साकारं कर्तुं अदम्यप्रयत्नाः कृताः। वर्तमान समये परियोजनायाः २३ प्रान्तीयसंस्थाः आच्छादिताः सन्ति, येन चिकित्सादावानां कृते ९०% अधिकस्य स्वचालितदावानिपटनस्य गतिः प्राप्ता अस्ति चीनजीवनबीमाकम्पन्योः अण्डरराइटिंग्-दावाविभागस्य उपमहाप्रबन्धकः लियू ज़िउपिङ्ग् इत्यनेन उक्तं यत् जीवनबीमामृत्युदावानां कृते बुद्धिमान् परिचालनप्रतिरूपं निर्मातुं कम्पनी उद्योगे प्रथमा अस्ति, येन जीवनबीमादावानां समीक्षासमये सुधारः अभवत् ६०% अधिकेन । तदतिरिक्तं चीनजीवनबीमाकम्पनी उद्योगे प्रथमा अस्ति या दावानिपटने चिकित्साविद्युत्चालानस्य डिजिटलअनुप्रयोगं प्रारभते। २०२४ तमे वर्षे प्रथमार्धे इलेक्ट्रॉनिकचालानक्षतिपूर्तिप्रकरणानाम् संख्या ४.३१ मिलियनं अतिक्रान्तवती, क्षतिपूर्तिराशिः च ४.२ अरब युआन् अतिक्रान्तवती ।

साक्षात्कारे संवाददाता ज्ञातवान् यत् ग्राहकानाम् अनुभवस्य उन्नयनस्य दृष्ट्या डिजिटलीकरणेन ग्राहकाः शीघ्रमेव ऑनलाइन-मञ्चैः, मोबाईल-अनुप्रयोगैः, अन्यैः माध्यमैः च प्रत्यक्षतया बीमाकम्पनीभिः सह संवादं कर्तुं संवादं च कर्तुं शक्नुवन्ति, येन सेवानां सुविधासु सुलभता च सुधरति। ग्राहकानाम् कृते व्यक्तिगतसेवानां दृष्ट्या, बृहत् आँकडानां विश्लेषणात्मकसाधनानाञ्च उपयोगेन, बीमाकम्पनयः ग्राहकानाम् आवश्यकतां अधिकतया अवगन्तुं शक्नुवन्ति तथा च अनुकूलितबीमाउत्पादाः व्यक्तिगतसेवाः च प्रदातुं शक्नुवन्ति। २०१४ तमे वर्षे ping an auto owner app इति बीमासाधनस्य अनुप्रयोगस्य रूपेण मुख्यतया ग्राहकानाम् बीमाव्यापारस्य आवश्यकताः ऑनलाइन क्रयणस्य दावानां निबन्धनस्य च आवश्यकताः प्रदाति । ping an property & casualty इत्यस्य ऑनलाइनग्राहकमञ्चदलस्य उपमहाप्रबन्धकः cao xiaochen इत्यनेन परिचयः कृतः यत् ऑटोसेवापश्चात्बाजारस्य कृते ऑटोबीमाग्राहकानाम् आवश्यकतानां प्रतिक्रियायाश्च आधारेण ping an good car owner इत्यस्य उन्नयनं कृत्वा काररूपेण स्थापनं कृतम् अस्ति owner service platform.ping an property & casualty इत्यनेन उद्योगशृङ्खलासंसाधनं गहनतया सम्बद्धानि च मरम्मतस्थानानि, कारविक्रेतारः च सन्ति, ते क्रमशः 82 सेवाः प्रारब्धाः यथा वार्षिकनिरीक्षणं, प्राथमिकतायुक्तं ईंधनं भरणं, कारप्रक्षालनं, तथा च वाहनचालनसेवाः। अधुना यावत् ping an good auto owner इत्यस्य पञ्जीकृतानां उपयोक्तृणां संख्या २० कोटिभ्यः अधिका अस्ति, तथा च औसतेन ३० लक्षाधिकाः जनाः प्रतिदिनं ping an good auto owner इत्यस्य मञ्चे विविधप्रकारस्य वाहनबीमायाः, वाहनसेवानां च उपयोगं कुर्वन्ति

कृत्रिमबुद्धिं सक्रियरूपेण प्रयोजयन्तु

यदि पारम्परिकबीमाकम्पनयः डिजिटलरूपान्तरणं सक्रियरूपेण आलिंग्य नूतनानां प्रौद्योगिकीनां उपयोगं कुर्वन्ति तर्हि उदयमानाः बीमामध्यस्थमञ्चाः अन्तर्जालबीमाकम्पनयः च कृत्रिमबुद्धिअनुप्रयोगेषु निवेशं कर्तुं अधिकं सक्रियताम् अवाप्नुवन्ति

बृहत् मॉडलानां तकनीकीसमर्थनेन रोबोट् ग्राहकसेवा बीमितग्राहकानाम् जटिलप्रश्नानां अधिकसटीकरूपेण उत्तरं दातुं शक्नोति, अपि च उपयोक्तृणां भावनां ज्ञातुं शक्नोति तथा च मानवग्राहकसेवायाः समीपे एव उत्तराणि दातुं शक्नोति तस्मिन् एव काले रोबोट् ग्राहकसेवा बहु जनशक्तिं रक्षितुं शक्नोति तथा च कम्पनीभ्यः व्ययस्य न्यूनीकरणे साहाय्यं कर्तुं शक्नोति । सम्प्रति ग्राहकसेवारोबोट्-इत्यस्य बीमा-उद्योगे बहुसंख्याकाः अनुप्रयोग-प्रकरणाः सन्ति, येषु ग्राहकपरामर्शः, नीति-जिज्ञासा, ग्राहक-पुनरागमनं, दावा-सेवा इत्यादयः सन्ति उदाहरणरूपेण yuanbao insurance brokerage co., ltd., कम्पनीद्वारा स्वतन्त्रतया विकसितस्य स्वररोबोट् इत्यस्य बीमाक्षेत्रे मुद्देषु भाषणपरिचयस्य सटीकता ९५% अस्ति। केवलं ग्राहकसन्तुष्टिमूल्याङ्कनात् न्याय्यं चेत्, ध्वनिरोबोट्-आदयः केषुचित् परिदृश्येषु मानवग्राहकसेवाम् अतिक्रान्तवन्तः यथा, रोबोट्-ग्राहकसेवा न केवलं घण्टायाः परितः ऑनलाइन-रूपेण भवितुं शक्नोति, अपितु बहुविध-भाषा-उच्चारणानि अपि ज्ञातुं शक्नोति यदा ग्राहकः चिन्तितः भवति तं सान्त्वयतु, "चिन्ता मा कुरु। समयं गृहाण" इति वदतु।

तस्मिन् एव काले चल-अन्तर्जालस्य विकासेन सह ऑनलाइन-सटीक-विपणनम् उपयोक्तृभ्यः उपयुक्तानि बीमा-उत्पादानाम् चयनं कर्तुं शक्नोति, येन बीमा-उत्पादाः तान् जनान् अन्वेष्टुं शक्नुवन्ति येषां आवश्यकता वर्तते, येन विपणन-दक्षतायां महती उन्नतिः भवति तस्मिन् एव काले अन्तर्जालबीमा अफलाइन-एजेण्ट्-भौगोलिक-प्रतिबन्धात् बहिः गत्वा पर्वतीयक्षेत्रेषु ग्रामेषु च गत्वा व्यापकं विपण्यस्थानं उद्घाटयितुं शक्नोति युआन्बाओ-नगरस्य मुख्य-विमापकस्य झाङ्ग-लिकाई-इत्यस्य मते युआन्बाओ-नगरस्य बहवः उपयोक्तारः तृतीय-चतुर्थ-स्तरीय-नगरेभ्यः आगच्छन्ति, यत् पारम्परिक-बीमा-एजेण्ट्-जनानाम् कृते गहन-विस्तारं कर्तुं कठिनं विपण्यम् अस्ति युआन्बाओ उपयोक्तृआवश्यकतानां उत्पादानाञ्च समीचीनतया मेलनं कर्तुं शक्नोति इति कारणं अस्ति यत् परिचालननिर्णयानां समर्थनार्थं एआइ द्वारा चालिताः सहस्राणि आदर्शजालानि सन्ति

बीमाग्राहकानाम् चयनेन सह बीमाविक्रयणं केवलं प्रथमं सोपानं भवति यत् निम्नलिखितलिङ्कानि यथा अण्डरराइटिंगं दावानां निपटनं च प्रौद्योगिकीसाधनानाम् आशीर्वादात् अविभाज्यम् अस्ति। २०१८ तमे वर्षे एव huize insurance brokerage co., ltd. इत्यनेन "daze underwriting" इति प्रणाली आरब्धा । यदा उपयोक्तारः huize मार्गेण बीमायाः आवेदनं कुर्वन्ति तदा "मानव-यन्त्रसंवादस्य" माध्यमेन, तेषां केवलं प्रासंगिकस्वास्थ्यप्रश्नानां सत्यं उत्तरं दातुं आवश्यकं भवति तथा च ग्राहकस्य स्वास्थ्यस्य आधारेण उत्पादचयनस्य, अण्डरराइटिंगस्य च अनुशंसाः कतिपयेषु निमेषेषु प्राप्तुं भवति। huize technology इत्यस्य उत्पादविभागस्य उपमहाप्रबन्धकः lu xiaolin इत्यनेन परिचयः कृतः यत् उपयोक्तृभ्यः "daze underwriting" इत्यस्य माध्यमेन अण्डरराइटिंगनिष्कर्षं प्राप्तुं पूर्वं संवेदनशीलव्यक्तिगतसूचनाः प्रदातुं आवश्यकता नास्ति यत् तेन प्रत्यक्षतया बीमाकम्पन्योः अण्डरराइटिंगप्रणाल्यां प्रवेशः न भवति तथा च बीमायाः अङ्गीकारः न भवति, तथा च अन्येषु बीमाकम्पनीषु बीमायाः आवेदनं कर्तुं असमर्थाः सन्ति, यत् उपयोक्तृणां स्वास्थ्यस्य गोपनीयतायाश्च सूचनानां रक्षणस्य बराबरम् अस्ति ।

यथा यथा अन्तर्जालबीमाउत्पादानाम् परामर्शसेवाः विक्रयप्रदर्शनं च वर्धते तथा तथा नियामकसंस्थाभिः बीमाउद्योगस्य सेवासामग्रीणां गुणवत्तायाश्च अनुपालननिरीक्षणमपि सुदृढं कृतम्, यत् अन्तर्जालबीमाकम्पनीनां अनुपालनस्य गुणवत्तानिरीक्षणस्य च आव्हानानि जनयति बीमापरामर्शदातृस्वरसेवानां गुणवत्तानिरीक्षणदक्षतां गुणवत्तां च सुधारयितुम्, huize इत्यनेन बीमापरामर्शदातृस्वरसेवानां कृते बुद्धिमान् गुणवत्तानिरीक्षणप्रणालीं परिकल्पितं विकसितं च यत् मानव-यन्त्र-एकीकरणस्य माध्यमेन गुणवत्ता-निरीक्षण-कवरेजं गुणवत्तां च प्रभावीरूपेण सुधारयति, तथा च तत् नियन्त्रयति source. , निगमशिकायतदरं न्यूनीकरोतु। हुइजे इत्यनेन प्रकाशितस्य २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रतिवेदने ज्ञायते यत् प्रतिवेदनकालस्य कालखण्डे हुइजे इत्यस्य कुलम् ९.५६ मिलियनं बीमाग्राहकाः, २२०,००० नूतनाः बीमितग्राहकाः च आसन् औसतदीर्घकालीनबीमाकवरेजः पुनर्क्रयणदरश्च वर्धितः, उद्योगस्य अग्रणीस्तरं निर्वाहयति । तेषु दीर्घकालीनबीमाग्राहकानाम् औसत आयुः ३४.८ वर्षाणि भवति, यत् द्वितीयस्तरस्य अपि च ततः परं नगरेषु ६६.४% भवति, दीर्घकालीनबीमापुनर्क्रयणग्राहकाः ४०.४% भवन्ति, यत् वर्षे वर्षे ४.५ प्रतिशतं वृद्धिः भवति बिन्दु।

विकासे सुरक्षायां च समानं ध्यानं ददातु

२०२२ तमे वर्षे एव पूर्वस्य चीनबैङ्किंग-बीमा-नियामक-आयोगेन "बैङ्किंग-बीमा-उद्योगस्य डिजिटल-परिवर्तनस्य मार्गदर्शक-मताः" जारीकृताः यस्मिन् स्पष्टतया उक्तं यत् बैंकिंग्-बीमा-संस्थाभिः सामरिक-जोखिम-प्रबन्धनं, अभिनव-व्यापाराणां अनुपालनं च सुदृढं कर्तव्यम्, तरलताजोखिमाः, परिचालनजोखिमाः तथा आउटसोर्सिंगजोखिमाः , यदा तु मॉडल् तथा एल्गोरिदम् जोखिमान् निवारयति, संजालसुरक्षासंरक्षणं सुदृढं करोति, तथा च आँकडासुरक्षां गोपनीयतासंरक्षणं च सुदृढं करोति।

तदनन्तरं, अनेके प्रान्तीयवित्तीयनियामकप्राधिकारिणः प्रासंगिककायदानानि विनियमाः च सख्तीपूर्वकं कार्यान्वितुं, आँकडासुरक्षाप्रबन्धनदायित्वं सुदृढं कर्तुं, आँकडासुरक्षासंरक्षणप्रणालीं निर्मातुं प्रयतन्ते, ग्राहकसूचनासंरक्षणप्रणालीं, तन्त्राणि, प्रक्रियाश्च स्थापयितुं, सुधारयितुम् च विशिष्टानि कार्ययोजनानि जारीकृतवन्तः आँकडासुरक्षाजोखिमानां निरीक्षणं निबन्धनं च सुदृढं कर्तुं, व्यापकजोखिमप्रबन्धनप्रणाल्यां आँकडासुरक्षाग्राहकसूचनासंरक्षणं च समावेशयितुं, राष्ट्रियदत्तांशनिर्यातसुरक्षामूल्यांकनस्य सुरक्षासमीक्षायाः च आवश्यकताः सख्यं कार्यान्वितुं, तृतीयपक्षस्य आँकडानां सुरक्षामूल्यांकनं सुदृढं कर्तुं, अनुपालनजोखिमान् निवारयितुं च बाह्यदत्तांशस्रोताभ्यः ।

अस्मिन् वर्षे मेमासे वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन वित्तक्षेत्रे उत्तमं कार्यं कर्तुं बैंकिंग्-बीमा-उद्योगस्य "पञ्च प्रमुखलेखानां" विषये मार्गदर्शकमतानि जारीकृतानि, यस्मिन् प्रस्तावः कृतः यत् आगामिषु पञ्चवर्षेषु... बैंकिंग-बीमा-उद्योगस्य डिजिटल-रूपान्तरणं महत्त्वपूर्णं परिणामं प्राप्स्यति, तथा च डिजिटल-सञ्चालनम् प्रबन्धन-व्यवस्था च मूलतः सम्पन्नं भविष्यति , डिजिटल-सेवाः व्यापकरूपेण लोकप्रियाः सन्ति, येन डिजिटल-अर्थव्यवस्थायाः विकासाय प्रभावी सहायता भवति अङ्कीयपरिवेक्षणवास्तुकलाप्रक्रिया मूलतः सम्पन्ना अस्ति, अङ्कीयस्य बुद्धिमान् च पर्यवेक्षणस्य स्तरस्य महती उन्नतिः अभवत् ।

उद्योगस्य अन्तःस्थैः संवाददातृभिः सह साक्षात्कारे उक्तं यत् डिजिटलरूपान्तरणात् आरभ्य डिजिटलवित्तपर्यन्तं नियामकसंस्थानां वित्तीयउद्योगे डिजिटलप्रौद्योगिक्याः अनुप्रयोगाय अतीव स्पष्टाः आवश्यकताः सन्ति। एकतः अङ्कीयपरिवर्तनस्य त्वरिततायै वित्तीयसंस्थानां मार्गदर्शनं करणीयम् अस्ति तथा च विभिन्नवित्तीयसेवानां सुविधायां प्रतिस्पर्धायां च उन्नयनार्थं डिजिटलप्रौद्योगिक्याः उपयोगः आवश्यकः अस्ति अपरपक्षे, आँकडासुरक्षा, संजालसुरक्षा, प्रौद्योगिकी-आउटसोर्सिंग् इत्यादीनां जोखिमप्रबन्धनं सुदृढं कर्तुं, नवीनप्रौद्योगिकीनां अनुप्रयोगेन उत्पद्यमानं जोखिमं निवारयितुं, परिचालनलचीलतां च सुधारयितुम् आवश्यकम् अस्ति

अस्मिन् वर्षे अगस्तमासे वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन "अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च विषयेषु सूचना" जारीकृता, यत्र सम्पत्तिबीमाकम्पनीनां लघुराशिं, विकेन्द्रीकृतं, सुविधाजनकं, समावेशी च सम्पत्तिबीमाउत्पादानाम् विकासे समर्थनं कर्तुं प्रस्तावः कृतः विशिष्टानां अन्तर्जालपरिदृश्यानां आधारेण, तथा च बीमासेवानां गुणवत्तां सुधारयितुम्। zhongan online property insurance co., ltd. इत्यनेन प्रकाशितस्य 2024 तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे zhongan इत्यनेन 10 लक्षाधिकानां नवीननागरिकसमूहानां तथा खाद्यवितरणसवारानाम् इत्यादीनां लचीलरोजगारकर्मचारिणां स्वास्थ्यं दुर्घटनासंरक्षणं च प्रदत्तम् , द्रुतवितरणसवाराः, तथा च ऑनलाइन सवारी-प्रशंसकाः चालकाः . zhongan इत्यनेन जनानां विशिष्टसमूहानां कृते अनन्यतया १०० तः अधिकाः उत्पादाः प्रारब्धाः, येषु पुरातनरोगरोगिणः, महिलाः, वृद्धाः च समाविष्टाः १०० तः अधिकाः जनाः अनुकूलितबीमाउत्पादानाम् विकासाय सन्ति तदतिरिक्तं, घरेलुलघु-सूक्ष्म-उद्यमानां स्वसञ्चालनेषु सम्मुखीभूतानां अनेकानाम् वेदना-बिन्दूनां प्रतिक्रियारूपेण, zhongan 1.33 मिलियन-तमेभ्यः अधिकेभ्यः लघु-सूक्ष्म-उद्यमेभ्यः बहुविध-बीमा-कवरेजं प्रदाति, यत्र निगम-सम्पत्त्याः बीमा, दायित्व-बीमा च सन्ति, येन सुधारणे सहायता भवति लघु-सूक्ष्म-उद्यमानां जोखिम-प्रतिरोधः।

बीमाधोखाधडस्य सम्भावना कथं न्यूनीकर्तुं शक्यते तथा च बीमाधोखाधडस्य हानिः न्यूनीकर्तुं शक्यते इति एषा समस्या अस्ति यस्याः सामना अयं उद्योगः अभवत् अन्तर्राष्ट्रीयबीमापर्यवेक्षकसङ्घस्य अनुसारं विश्वे २०% तः ३०% यावत् बीमादावेषु प्रतिवर्षं धोखाधड़ीयाः शङ्का भवति . अगस्तमासस्य प्रथमदिनाङ्के "बीमाधोखाधड़ीविरोधीकार्यपरिपाटाः" आधिकारिकतया कार्यान्विताः । वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः अवदत् यत् "बीमाधोखाधड़ीविरोधी कार्यपरिहाराः" बीमा उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं कर्तुं, सुदृढीकरणे च केन्द्रीभवन्ति प्रौद्योगिकी-सशक्तिकरणं तथा च बृहत्-आँकडा-अनुप्रयोगाः "नियामक-नेतृत्वेन, एकः धोखाधड़ी-विरोधी कार्यरूपरेखा यः संस्थासु, संयुक्त-उद्योग-निवारणे, सर्वेषां पक्षेषु च सहकार्यं च केन्द्रीक्रियते

साक्षात्कारस्य समये संवाददाता ज्ञातवान् यत् वाणिज्यिकस्वास्थ्यबीमादावान् उदाहरणरूपेण गृहीत्वा एआइ-सशक्ताः स्मार्टदावाः चिकित्सादस्तावेजानां समीचीनपरिचयस्य आधारेण उपयोक्तृसामग्रीणां प्रामाणिकतां चिन्तयितुं तथा च प्रभावीरूपेण बीमां न्यूनीकर्तुं बुद्धिमान् धोखाधड़ीविरोधी प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति धोखाधड़ी।तथा धोखाधड़ीसंभावना, बीमाकम्पनीनां क्षतिपूर्तिव्ययस्य न्यूनीकरणम्।

(स्रोतः आर्थिक दैनिकः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया