समाचारं

विषये परिचिताः जनाः अवदन् यत् wechat तथा ​​iphone इत्येतयोः मध्ये "2 मध्ये 1 चयनस्य" आवश्यकता नास्ति, परन्तु "apple tax" इति क्रीडा निरन्तरं वर्तते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन् दैनिक" सितम्बर ३ (संवाददाता झाङ्ग याङ्गयाङ्ग)वीचैट्-एप्पल्-योः विवादः पुनः किण्वनं कुर्वन् अस्ति । विगतदिनद्वये wechat iphone 16 इत्यस्य समर्थनं न कर्तुं शक्नोति इति चर्चाः अभवन्, iphone 18.2 इत्यत्र उन्नयनं कृत्वा wechat इत्यस्य उपयोगं कर्तुं न शक्नोति इति। "केचुआङ्गबन् दैनिक" इति पत्रिकायाः ​​एकः संवाददाता अस्य विषये परिचितानाम् जनानां कृते ज्ञातवान् यत् एषा वार्ता असत्यम् अस्ति।

तस्मिन् एव काले उपर्युक्तानां अफवानां प्रतिक्रियारूपेण चीनदेशे एप्पल्-संस्थायाः तकनीकीपरामर्शदाता अपि अवदत् यत् वीचैट्-इत्यस्य उपयोगः ios-प्रणालीषु अथवा एप्पल्-यन्त्रेषु कर्तुं शक्यते वा इति विषये तृतीयपक्षस्य टिप्पणीः, यत्र वीचैट्-इत्यस्य उपयोगः एप्पल्-मध्ये निरन्तरं सूचीकृत्य डाउनलोड्-करणं च कर्तुं शक्यते वा इति च एप् स्टोर, एप्पल्-टेन्सेण्ट्-योः मध्ये चर्चायाः आवश्यकता वर्तते केवलं परस्परसञ्चारस्य चर्चायाः च माध्यमेन एव तदनन्तरं स्थितिः निर्धारयितुं शक्यते।

यद्यपि wechat तथा ​​apple इत्येतयोः “choose 1 from 2” इति अफवाः खण्डिताः, तथापि द्वयोः मध्ये रुचिक्रीडायाः अवहेलना कर्तुं न शक्यते ।

अस्याः अफवाः स्रोतः wechat लघु-क्रीडासु पूर्वस्य "apple tax" इत्यस्य अन्वेषणं कर्तुं शक्यते । द्वितीयत्रिमासिकवित्तीयप्रतिवेदनसभायां टेन्सेण्ट् इत्यनेन प्रथमवारं सार्वजनिकरूपेण स्वीकृतं यत् सः एप्पल् इत्यनेन सह वीचैट् लघुक्रीडाभ्यः राजस्वसाझेदारीविषये वार्तालापं कुर्वन् अस्ति

टेन्सेण्ट् मुख्यरणनीतिपदाधिकारी जेम्स् मिचेल् इत्यनेन एषा वार्ता प्रकाशिता। सः अवदत् यत् टेन्सेण्ट् एप्पल् इत्यस्य ios भुगतानप्रणाल्याः माध्यमेन एप्-अन्तर्गत-व्यवहारसेवाः प्रदातुं विचारयति यदि सम्झौता भवति तर्हि एप्पल्-संस्थायाः भागस्य निश्चितं प्रतिशतं प्राप्स्यति।

पूर्वं विपण्यां वार्ता आसीत् यत् एप्पल् इत्यनेन चीनदेशस्य टेन्सेन्ट्, बाइट्डान्स इत्यादिषु चीनीयप्रौद्योगिकीविशालकायेषु दबावः वर्धितः, एप्पल्-संस्थायाः ३०% आयोगं परिहृत्य एप्-अन्तर्गत-निर्मातृणां प्रथां स्थगयितुं पृष्टम्

वर्तमान ios पारिस्थितिकीतन्त्रस्य अन्तर्गतं wechat, douyin इत्यादिभिः सह लघुक्रीडाभिः उत्पन्नः एप्-अन्तर्गत-क्रयण-आयः एप्पल्-समूहस्य स्वस्य भुगतान-चैनेल्-सङ्गणकेन सह न सम्बद्धः यथा एप्-भण्डारे गेम-अनुप्रयोगानाम् डाउनलोड्-करणसमये चीनदेशे वर्तमानकाले द्रुतगत्या विकसितं लघुक्रीडाविपण्यं एप्पल्-सङ्घस्य कृते उपेक्षितुं अधिकं कठिनम् अस्ति ।

एप्पल् आशास्ति यत् लघु-क्रीडासु भुगतान-लूपहोल्स् "प्लग्" करणीयः येन विकासकाः उपयोक्तृन् बाह्य-भुगतान-प्रणालीं प्रति निर्देशयितुं न शक्नुवन्ति ।

विश्वस्य प्रमुखः सॉफ्टवेयरवितरणमञ्चः इति नाम्ना एप्पल् स्वस्य एप् स्टोर् इत्यस्मिन् सर्वेषु एप्-अन्तर्गत-व्यवहारेषु ३०% भागनीतिं कार्यान्वयति यद्यपि उद्योगस्य पारिस्थितिकीतन्त्रस्य भागिनानां कृते अस्य नियमस्य आलोचना कृता अस्ति तथापि एप्पल् इत्यनेन स्वस्य सशक्तस्य पारिस्थितिकीतन्त्रस्य कारणेन सदैव कठिनं वृत्तिः स्थापिता अस्ति .

ज्ञातव्यं यत् एप्पल्-करस्य विषये यदा एप्पल्-कम्पनी विश्वस्य अन्यैः कम्पनीभिः अथवा प्रदेशैः सह समानक्रीडाणां सम्मुखीभवति । यथा, संगीतप्रवाहसेवा spotify तथा गेम कम्पनी epic games इत्येतयोः द्वयोः अपि apple इत्यनेन सह कानूनी विवादः अभवत् । तदतिरिक्तं यूरोपीयसङ्घः अपि अस्मिन् वर्षे मार्चमासे एप्पल्-सङ्घस्य कृते १.८४ अरब-यूरो-रूप्यकाणां विशालं दण्डं निर्गतवान् यतः एप्पल्-कम्पनी केषुचित् क्षेत्रेषु स्वस्य "एप्पल्-करस्य" समायोजनं कर्तुं बाध्यम् अभवत्

पश्चात् एप्पल्-संस्थायाः यूरोपीयसङ्घस्य समायोजनस्य श्रृङ्खला कृता, एप्पल्-करः विकासकानां (लघुमध्यम-आकारस्य विकासकाः येषां वार्षिक-आयः १० लक्ष-अमेरिकीय-डॉलर्) भवति स्म, तस्मात् मूल-३०%, १५% च करः १७%, १० च यावत् न्यूनीकृतः % क्रमशः .

(विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिकस्य संवाददाता झाङ्ग याङ्गयाङ्गः)
प्रतिवेदन/प्रतिक्रिया