समाचारं

"लघु-स्टालेषु विशाल-क्षमता दृश्यते" खानपान-दिग्गजाः चीनदेशे "लघु-भण्डार-प्रतिरूपस्य" अन्वेषणं कुर्वन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन २ सितम्बर् दिनाङ्के वृत्तान्तःहाङ्गकाङ्गस्य "south china morning post" इति जालपुटे "kfc, mcdonald's, haidilao launch "small store model"" इति शीर्षकेण 1 सितम्बर् दिनाङ्के एकं प्रतिवेदनं प्रकाशितम् अस्ति।रिपोर्ट् निम्नलिखितरूपेण संकलितम् अस्ति।
शेन्झेन्-नगरस्य चिकित्सासंशोधकः टॉमी झाङ्गः प्रायः प्रतिदिनं प्रातः १० वादनस्य समीपे मेट्रोयानात् बहिः गच्छति । यदा च सः वीथिसेतुम् अतिक्रमति तदा सः सर्वदा प्रातःभोजनस्य स्तम्भं पश्यति, यत्र ग्राहकाः प्रत्येकं १५ युआन् मूल्येन प्रातःभोजनं क्रेतुं पङ्क्तिं कुर्वन्ति। विशिष्टः रक्तचिह्नयुक्तः अयं खाद्यस्थानकः केएफसी-प्रक्षेपणम् अस्ति ।
चीनीयसामाजिकमञ्चे xiaohongshu इति पोस्ट् दर्शयति यत् अन्यैः लोकप्रियैः रेस्टोरन्टशृङ्खलैः चालिताः एतादृशाः स्टालाः अपि सम्पूर्णे चीनदेशे उद्भवन्ति। यथा, मैक्डोनाल्ड्स् इत्यनेन बीजिंग, ग्वाङ्गझौ, चाङ्गशा इत्यादिषु नगरेषु मेट्रोस्थानकेषु, वीथिषु, उद्यानेषु च खाद्यस्थानानि, खाद्यवाहनानि च उद्घाटितानि सन्ति ।
खाद्यस्टालानां प्रसारः यम चाइना, मैक्डोनाल्ड्स्, हॉटपोट्-शृङ्खला हैडिलाओ इत्यादिषु फास्ट्-फूड्-सञ्चालकानां मध्ये उपभोक्तृणां कृते युद्धं रेखांकयति
परामर्शदातृसंस्थायाः मॉर्निङ्गस्टारस्य वरिष्ठः इक्विटी विश्लेषकः शीन् डन्लोप् अवदत् यत् "बहुप्रसङ्गेषु लघुभण्डाराः व्यावसायिकक्षेत्रस्य कृते 'बैकफिल्' रणनीतिः भवन्ति। एतेषु क्षेत्रेषु उपभोक्तृमाङ्गं बृहत्भण्डारस्य समर्थनार्थं पर्याप्तं नास्ति। , परन्तु क कियोस्कः अथवा स्तम्भः लक्षशः डॉलरं विक्रयं जनयितुं शक्नोति यत् अन्यथा प्रतियोगिभ्यः गमिष्यति स्म” इति ।
"लघुभण्डारस्य निर्माणं बहु सस्तां भवति, अतः प्रतिभण्डारं न्यूनविक्रयणं कृत्वा अपि एते भण्डाराः परिचालनमार्जिनस्य, नकदप्रतिफलनस्य च दृष्ट्या अत्यन्तं लाभप्रदाः भवितुम् अर्हन्ति" इति सः अजोडत्
यद्यपि एते भण्डाराः भोजनालयशृङ्खलायाः राजस्वस्य अल्पभागं एव धारयन्ति तथापि तीव्रप्रतिस्पर्धायुक्ते चीनीयविपण्ये एतत् प्रतिरूपं व्यय-प्रभावी अस्ति उपभोक्तृव्ययस्य वर्तमानस्य मन्दतायाः पृष्ठभूमितः चीनदेशस्य उपभोक्तारः धनस्य मूल्यस्य अनुसरणं कर्तुं आरभन्ते।
यम चीनेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदने उक्तं यत् "नवभण्डारमाडलयोः नवीनता" समूहस्य दीर्घकालीनवृद्धिं निरन्तरं चालयिष्यति। अधिकानि "लघुभण्डाराः" प्रवर्तयित्वा निम्नस्तरीयनगरीयविपण्येषु प्रवेशं वर्धयति । बृहत्नगरेषु संकुचमानस्य उपभोगस्य सामना कर्तुं डुबन्तेषु विपण्येषु प्रवेशः एव रहस्यं भवितुम् अर्हति । खाद्यपेयस्य स्तम्भेषु महती सम्भावना दृश्यते।
२०२० तमे वर्षे चीनदेशस्य काउण्टी-निवासीजनसंख्या प्रायः ७४८ मिलियनं आसीत्, यत् राष्ट्रियजनसंख्यायाः प्रायः ५३% भागः आसीत् । प्रबन्धनपरामर्शदातृसंस्थायाः मैकिन्से इत्यस्य एप्रिलमासस्य प्रतिवेदने भविष्यवाणी कृता यत् २०३० तमे वर्षे चीनस्य व्यक्तिगतउपभोगवृद्धेः ६६% अधिकं भागः डुबन्तैः विपण्यैः भविष्यति
प्रतिवेदन/प्रतिक्रिया