समाचारं

आफ्रिकादेशेन सह बृहत्तमः व्यापारः कः प्रान्तः अस्ति ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज रिपोर्टरः झे झे झाङ्ग युआन् इत्यस्मै श्रद्धांजलिम् अर्पयति
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति ।
ज्ञातव्यं यत् अस्मिन् आर्थिकव्यापारभोजने झेजिआङ्ग-नगरस्य निजी-उद्यमानां महती भूमिका अस्ति ।
२०१८ तमे वर्षे चीन-आफ्रिका-सहकार-मञ्चस्य बीजिंग-शिखरसम्मेलनात् आरभ्य आफ्रिका-देशेन सह झेजियाङ्ग-नगरस्य व्यापारः तीव्रगत्या विकसितः, अधुना आफ्रिका-देशं प्रति निर्यात-प्रान्तः बृहत्तमः, आफ्रिका-देशात् द्वितीयः बृहत्तमः आयात-प्रान्तः च अभवत्
केचन आँकडान् प्रकाशयन्ति, चाओ न्यूज संवाददातारः आयोजनात् पूर्वं भवतः कृते तस्य विवरणं गृह्णन्ति:
चाओ न्यूज मूल चित्र
आफ्रिकादेशेन सह व्यापारस्य दृष्ट्या झेजियाङ्ग्-नगरं "उन्नयन"-मार्गं प्रारब्धम् अस्ति ।
प्रथमं परिमाणस्य उन्नयनं भवति ।
हाङ्गझौ सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु आफ्रिकादेशं प्रति झेजियांगस्य कुल आयातनिर्यातमूल्यं २३३.२४ अरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत्, यत् अस्मिन् काले आफ्रिकादेशेन सह देशस्य व्यापारस्य १९.६% भागः अभवत् तस्मिन् एव काले देशस्य सर्वेषु प्रान्तेषु, स्वायत्तप्रदेशेषु, नगरपालिकासु च प्रथमस्थानं प्राप्तवान् ।
२०१८ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनात् आरभ्य यांत्रिक-विद्युत्-उत्पादानाम्, श्रम-उत्पादानाम् निर्यातः, बल्क-वस्तूनाम् कृषि-उत्पादानाम् आयातः च औसतवार्षिक-द्वि-अङ्कीय-वृद्धिं निर्वाहयति
न केवलं संख्याः वर्धन्ते, अपितु व्यापारसंरचनायाः अनुकूलनं निरन्तरं भवति ।
अधिकलाभमार्जिनयुक्तानां मध्यवर्तीवस्तूनाम् निर्यातः आफ्रिकादेशं प्रति झेजियाङ्गस्य निर्यातस्य “आर्धं” भागं भवति ।
सीमाशुल्कस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु झेजियांग-प्रान्ते आफ्रिकादेशं प्रति ९१.७६ अरब-युआन् मध्यवर्ती-उत्पादानाम् निर्यातः अभवत्, यत् आफ्रिका-देशं प्रति कुलनिर्यातस्य ५०.०% भागं कृतवान् तेषु प्लास्टिकस्य, प्राथमिक-उत्पादानाम्, वाहन-भागस्य च २४.०% वृद्धिः अभवत् क्रमशः २१.८% ।
आफ्रिकादेशं प्रति निर्यातितानां अर्धसमाप्तानाम् उत्पादानाम् विकासस्य दरः अन्येषां दैनन्दिनानाम् आवश्यकतानां अपेक्षया अधिका अस्ति ।
“यदि भवान् धनिकः भवितुम् इच्छति तर्हि प्रथमं मार्गाणि निर्मायताम्।”
अस्मिन् वर्षे प्रथमसप्तमासेषु आफ्रिकादेशं प्रति झेजियाङ्गस्य अनुबन्धनिर्यातः १.३९ अर्ब युआन् अभवत्, यत् ३.७ गुणाधिकम् अभवत् । बहुकालपूर्वं न, झेजियांगः अधुना एव "झेजियांग-आफ्रिका संयुक्तरूपेण निर्माणं स्थायि (हरित) आधारभूतसंरचनानिवेशं निर्माणं च मिलानसम्मेलनं कृतवान्, यस्य उद्देश्यं हरितमूलसंरचनायाः क्षेत्रे झेजियांग-आफ्रिकादेशयोः निवेशसहकार्यं अधिकं सुदृढं कर्तुं आसीत्
सभायां चीनदेशे दक्षिण आफ्रिका, नाइजीरिया, मिस्र, मोरक्को इत्यादीनां दूतावासानाम्, वाणिज्यदूतावासानाम्, संस्थानां च प्रतिनिधिभिः परियोजनाप्रवर्धनं कृत्वा हरितमूलसंरचनायाः क्षेत्रे स्वस्वदेशानां विकासयोजनानां परियोजनानां च विस्तरेण परिचयः कृतः।
"आफ्रिकादेशेषु आधारभूतसंरचना-उद्योगे हरित-स्थायि-विकासः सामान्यसहमतिः भवति, विदेशीयप्रतिनिधिभिः च झेजियांग-उद्यमैः सह प्रासंगिकसहकार्यं सुदृढं कर्तुं इच्छा प्रकटिता, प्रान्तीयवाणिज्यविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
व्यापारसहकार्यस्य उन्नयनस्य अतिरिक्तं झेजियांग-जनानाम् आफ्रिकादेशस्य “भोजनमेजः” अपि उन्नयनं कुर्वन् अस्ति——
"चीनदेशं निर्यातयितुं आफ्रिकादेशस्य कृषिजन्यपदार्थानाम् 'हरितचैनलस्य' स्थापनायाः कारणात् अधिकाधिकाः आफ्रिकादेशस्य कृषिजन्यपदार्थाः द्रुततरगत्या झेजियांगविपण्ये प्रवेशं कुर्वन्ति।
तथ्याङ्कानि दर्शयन्ति यत् आफ्रिकादेशात् झेजियाङ्ग-संस्थायाः आयातितानां कृषि-उत्पादानाम् राशिः २०१८ तमे वर्षे १.४३ अरब-युआन्-तः २०२३ तमे वर्षे ३.७४ अरब-युआन्-पर्यन्तं वर्धिता, यत्र औसतवार्षिकवृद्धिः २१.३% अभवत् अस्मिन् वर्षे प्रथमसप्तमासेषु आफ्रिकादेशात् कृषिजन्यपदार्थानाम् आयाते झेजिआङ्ग-नगरस्य १०.६% वृद्धिः अभवत्, येषु शुष्क-ताज-फलानां, अण्डानां च २४.३% वृद्धिः अभवत्
"बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तं संयुक्तनिर्माणम् अस्य शिखरसम्मेलनस्य मुख्यविषयेषु अन्यतमम् अस्ति । शिखरसम्मेलनात् पूर्वं विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अवदत् यत् चीनदेशः आफ्रिकादेशेन सह कार्यं कर्तुं इच्छति यत् चीन-आफ्रिका-देशयोः उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य "बेल्ट् एण्ड् रोड्" इत्यस्य सुवर्णचिह्नं निरन्तरं पालिशं कर्तुं चीन-आफ्रिका-संपर्कसहकार्यं द्रुतगत्या भवतु लेन ।
झेजियांग-नगरे झेजियाङ्ग-आफ्रिका आर्थिकव्यापारस्य "मित्रवृत्तम्" अपि निरन्तरं विस्तारं प्राप्नोति ।
अस्मिन् वर्षे प्रथमसप्तमासेषु झेजियाङ्ग-नगरस्य ६१ आफ्रिकादेशैः क्षेत्रैः च सह व्यापारसम्बन्धः आसीत्, यत्र ४०% अधिकैः द्विअङ्कीयवृद्धिः प्राप्ता दक्षिण आफ्रिका, काङ्गो लोकतान्त्रिकगणराज्यं, नाइजीरिया च शीर्षत्रयव्यापारसाझेदाराः सन्ति, येषां कृते आफ्रिकादेशं प्रति प्रान्तस्य कुलआयातनिर्यातमूल्यानां ३१.७% भागः अस्ति, येषु मोरक्को, अल्जीरिया, काङ्गो लोकतान्त्रिकगणराज्ययोः तीव्रगत्या वृद्धिः अभवत् क्रमशः ३६.४%, ३४.०%, ३०.८% च कृते ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया