समाचारं

मालम् आनयितुं विक्रेतुं च अग्रणीं लंगरं अन्वेष्टुम्, यावत् अधिकं हानिः भविष्यति? "प्रोया" जनाः स्किट्स् इत्यत्र धनं व्ययितुं आरब्धवन्तः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर मा जिया)लाइव स्ट्रीमिंग् न्यूनीभवति, लघुनाटकाः लोकप्रियाः भवन्ति, घरेलुसौन्दर्यकम्पनयः च नूतनं युद्धक्षेत्रं उद्घाटयन्ति । चाइना बिजनेस डेली इत्यस्य एकस्य संवाददातुः अपूर्णानां आँकडानां अनुसारं अधुना यावत् १० तः अधिकाः घरेलुसूचीकृताः सौन्दर्यकम्पनयः स्वस्य अर्धवार्षिकप्रतिवेदनानि प्रकाशितवन्तः। प्रोया तथा शाङ्गमेई कम्पनी लिमिटेड् प्रथमस्तरयोः मध्ये अस्ति यद्यपि मारुमी कम्पनी लिमिटेड् पृष्ठतः अस्ति तथापि तस्याः राजस्वं शुद्धलाभं च वर्धमानम् अस्ति ।
संवाददाता ज्ञातवान् यत् वर्षस्य प्रथमार्धे उत्तमप्रदर्शनयुक्ताः ब्राण्ड्-संस्थाः लघु-नाटक-विपणनम् इत्यादिषु नूतनेषु ई-वाणिज्य-चैनेल्-मध्ये अधिकं निवेशं कुर्वन्ति, यदा तु शुइयाङ्ग-समूहस्य, फुल्जिया-इत्यादीनां "रिपोर्ट्-कार्ड्"-इत्येतत् यत् केवलं पारम्परिक-ई-वाणिज्यस्य उपरि अवलम्बन्ते स्म लाइव प्रसारण इत्यादीनि चैनलानि आदर्शानि न आसन् . किं घरेलुसौन्दर्यकम्पनीनां मध्ये स्पर्धायाः नूतनः दौरः आरब्धः?
प्रोया, शाङ्गमेई च शीर्षस्थानं प्राप्य लघुनाटकेषु बहु निवेशं कृतवन्तौ
अस्मिन् वर्षे प्रथमार्धे प्रदर्शनस्य दृष्ट्या सदैव घरेलुसौन्दर्य-उद्योगस्य शीर्षस्थाने स्थिता शङ्घाई-जहवा-नगरं "५ अरब-युआन्-रूप्यकाणां राजस्वं शुद्धं च" कृत्वा घरेलुसौन्दर्य-कम्पनीनां प्रदर्शने शीर्षस्थाने अभवत् 700 मिलियन युआनस्य लाभः". सूचीयाः शीर्षस्थाने। द्वितीयस्थाने स्थितः शाङ्गमेई अपि कतिपयान् प्रतियोगिनां निपीड्य "३.५ अरब युआन् राजस्वं प्राप्य, वर्षे वर्षे १२०% अधिकं वृद्धिः" इति कृत्वा दृढतया उद्भूतवान्
संवाददाता वित्तीयप्रतिवेदनानां सारांशं दत्त्वा ज्ञातवान् यत् प्रोया, शाङ्गमेई च द्वौ अपि लघुनाटकेषु विपणनव्ययस्य महतीं राशिं "व्ययितवन्तौ" । उदाहरणरूपेण शाङ्गमेई कम्पनी लिमिटेड् इत्यस्य स्वामित्वं धारयति इति ब्राण्ड् हन्शुः षष्ठवारं douyin इत्यस्य सौन्दर्यमासिकसूचौ शीर्षस्थाने अस्ति तथा च सौन्दर्य-उद्योगे “king of short dramas” इति नाम्ना प्रसिद्धः अस्ति । वर्षस्य प्रथमार्धे शाङ्गमेई इत्यस्य विक्रयवितरणव्ययः २.०१६ अरब युआन् आसीत्, यत् वर्षे वर्षे १३७.१% वृद्धिः अभवत् ।
संवाददाता घरेलु एमसीएन कम्पनीयाः प्रभारी प्रासंगिकव्यक्तिं परामर्शितवान्, अपरः पक्षः च अवदत् यत् पारम्परिकटीवीनाटकस्थापनस्य तुलने लघुनाटकेषु ब्राण्डस्य अधिका स्वायत्तता वर्तते। प्रथमं लघुनाटकस्य चलच्चित्रीकरणकालः अल्पः भवति तथा च अलमार्यां स्थापनीयः समयः द्रुतगतिः भवति यदा पुरुष-महिला-नायकाः स्वपङ्क्तिं वदन्ति ततः परं उत्पाद-लिङ्कः पर्दायां अधः दृश्यते, उपभोक्तारः च शक्नुवन्ति कदापि तत् क्रयणं द्वितीयं, ब्राण्ड् विपणन आवश्यकतानुसारं लघुनाटकस्य सामग्रीं अनुकूलितुं शक्नोति, उत्पादस्य प्रभावशीलतां ब्राण्डं च एकीकृत्य प्रतिबिम्बं प्रत्यक्षतया स्किटमध्ये एकीकृतं भवति। यथा - यदा गृहे एव तिष्ठन्ति भार्याः कार्यं कर्तुं पुनः आगच्छन्ति तदा सौन्दर्यसामग्रीः तेषां आत्मविश्वासं अधिकं कर्तुं शक्नुवन्ति । उपभोक्तारः अस्याः लिप्याः भावनाभिः चालिताः भवन्ति, उत्पादानाम् आदेशः अपि दास्यन्ति ।
प्रोया इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् हान शु इत्यनेन वास्तवमेव लघुनाटकविपणनस्य माध्यमेन महती सफलता प्राप्ता अस्ति, येन गतवर्षे पारम्परिक-अतिऋतुकाले ४८ कोटि-युआन्-रूप्यकाणां विक्रयः प्राप्तः, येन उद्योगे आघातः जातः।
आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते केवलं डौयिन्-मञ्चे हन्शु, प्रोया, मरुबी इत्यादिभिः सह १२ ब्राण्ड्-संस्थाभिः २४ अनुकूलित-लघुनाटकानि निर्मिताः
किं शुइयाङ्ग् शेयर्स् तथा फुल्जिया इत्येतयोः लाइव् नाटकं “अनन्तरं कर्तुं असमर्थम्” अस्ति?
पूर्वं युनिफाङ्गस्य मूलकम्पनी शुइयाङ्ग् कम्पनी लिमिटेड्, "चिकित्सासौन्दर्यमास्क" विक्रयणं कुर्वती फुल्जिया च ऑनलाइनचैनलेषु अग्रणीः सन्ति अस्मिन् वर्षे प्रथमार्धे फुल्जिया-नगरस्य शुद्धलाभः वर्षे वर्षे ३.७१% न्यूनः अभवत्, शुइयाङ्गस्य शुद्धलाभः २५.७४% न्यूनः अभवत् ।
फुल्जिया इत्यनेन वित्तीयप्रतिवेदने उक्तं यत् कम्पनीयाः ऑनलाइन-आयः समग्र-आयस्य प्रायः ४५% भागं भवति प्रत्यक्ष विक्रय आय।
शुइयाङ्ग कम्पनी लिमिटेड् इत्यनेन उक्तं यत् कम्पनी तृणरोपणं प्रमुखब्राण्ड्-विपण्यप्रक्षेपणं च सम्बद्धं व्ययः वर्धयति, येन वर्तमानकालस्य कम्पनीयाः परिचालनप्रदर्शनं प्रभावितम् अस्ति।
संवाददाता सामाजिकमाध्यममञ्चे दृष्टवान् यत् फुल्जिया तथा शुइयाङ्ग कम्पनी लिमिटेड् इत्यस्य ब्राण्ड् इत्यस्य लाइव् प्रसारणकक्षेषु दिनभरि लाइव प्रसारणं भवति स्म, परन्तु दर्शकानां संख्या अधिका नासीत्।
तथ्याङ्कानि दर्शयन्ति यत् २०१९ तमः वर्षः लाइव् प्रसारण-ई-वाणिज्य-उद्योगस्य कृते विस्फोटकवृद्धेः वर्षः अस्ति । परामर्शदातृसंस्थायाः iimedia research इत्यस्य आँकडानि दर्शयन्ति यत् २०१९ तमे वर्षे tmall इत्यस्य “double 11” इत्यस्य प्रारम्भस्य केवलं ६३ निमेषेषु एव taobao live इत्यनेन चालितः लेनदेनस्य मात्रा २०१८ तमस्य वर्षस्य “double 11” इत्यस्मिन् सम्पूर्णदिवसस्य लेनदेनस्य मात्रां अतिक्रान्तवती
"ब्राण्ड् इत्यनेन उच्चविपणनव्ययस्य दत्तस्य अनन्तरं उत्पादस्य विक्रयमात्रायां वृद्धिः न अभवत् । तस्मिन् एव काले एंकरशुल्कं वर्धमानं भवति, उत्पादस्य मूल्यं च बहुवारं न्यूनीकृतम्, येन ब्राण्ड् तत् सहितुं असमर्थः भवति। " एकस्य घरेलुसौन्दर्यब्राण्डस्य प्रभारी व्यक्तिः मीडियायां संवादं कृतवान् सभायां पत्रकारैः सह स्पष्टतया वदन्, "ब्राण्डस्य प्रमुखस्य च एंकरस्य सहकार्यं यथा यथा अधिकं विक्रयति तथा तथा अधिकं हानिकारकव्यवहारः भवितुम् अर्हति हानिः भवति।"
ब्लूमेज बायोटेक्, बेथानी च नूतनकच्चामालस्य शोधकार्य्ये निमग्नौ स्तः
अस्मिन् वर्षे प्रथमार्धे हुआक्सी बायोटेक् इत्यस्य परिचालन-आयस्य वर्षे वर्षे ८.६१% न्यूनता अभवत्, तस्य शुद्धलाभे वर्षे वर्षे १९.५१% न्यूनता अभवत्;
ब्लूमेज बायोटेक् इत्यनेन स्पष्टतया स्वीकृतं यत् कार्यात्मकत्वक्-संरक्षण-उत्पाद-व्यापारः इत्यादयः केचन व्यवसायाः प्रतिवेदन-कालस्य मध्ये प्रबन्धन-परिवर्तनस्य गहन-जलक्षेत्रे आसन्, तथा च विपण्य-विस्तारः पूर्णतया प्रारब्धः न अभवत्, येन वर्षे १.३८१ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम् -वर्षे २९.७४% न्यूनता।
अस्मिन् वर्षे प्रथमार्धे ब्लूमेज बायोटेक्, बेथानी च सक्रियरूपेण नूतनकच्चामालस्य दाखिलीकरणं कुर्वतः सन्ति । ब्लूमेज बायोटेक् इत्यनेन वर्षस्य प्रथमार्धे कुलम् ६ नवीनाः जैवसक्रियकच्चामालस्य उत्पादाः प्रारब्धाः । बेइटैनी इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अपि पत्रकारैः सह अवदत् यत् सम्प्रति बेइटैनी इत्यनेन जलड्रैगन, लीचीतृणः, लघु एकैन्थस्, दक्षिणीयः यव बीजतैलः, हरितमखमलस्य रेसेमोजः, तथा च लिआङ्गवाङ्ग् चायः सहितं ९ नवीनं सौन्दर्यप्रसाधनकच्चामालं सफलतया पञ्जीकृत्य अनुमोदितम् नूतनसंयंत्रकच्चामालक्षेत्रे अनुमोदनसङ्ख्यायाः दृष्ट्या देशस्य।
"सौन्दर्यकम्पनीयाः स्वामित्वे अनन्यकच्चामालस्य, तत्सम्बद्धानां मूलप्रौद्योगिकीनां च संख्या अपि कम्पनीयाः मूलप्रतिस्पर्धायाः प्रतिनिधित्वं कर्तुं शक्नोति। उपभोक्तारः निवेशकाः च अस्याः कम्पनीयाः कृते 'भुगतानं' करिष्यन्ति, तथा च कच्चामालस्य नवीनता अपि घरेलुसौन्दर्यकम्पनीनां कृते प्रथमं सोपानं भवितुम् अर्हति। द्वितीया वृद्धिपङ्क्तिः "एकः निवेशकः निवेशमञ्चे सन्देशं त्यक्तवान्।"
वर्षस्य उत्तरार्धे कथं घरेलुसौन्दर्यकम्पनयः भग्नाः भवितुम् अर्हन्ति
सौन्दर्य-उद्योगे परिवर्तनस्य सामना कुर्वन्तः घरेलु-सौन्दर्य-कम्पनयः अपि स्वप्रबन्धनस्य समायोजनं कुर्वन्ति स्यात् । उदाहरणरूपेण शङ्घाई जाहवा इति गृह्यताम् अस्मिन् वर्षे जुलैमासे शङ्घाईजहवा इत्यस्य अध्यक्षः, मुख्यकार्यकारी, महाप्रबन्धकः च अभवत् ततः परं ये वेइ इत्यस्याः शङ्घाईजहवा इत्यस्य ब्राण्ड् मार्केटिंग् सल्लाहकाररूपेण नियुक्तिः अभवत् शङ्घाई जाहवा प्रबन्धकपदं बाह्यपरामर्शदातृपदं स्थानान्तरितम्।
शङ्घाई जाहवा इत्यनेन उक्तं यत् नवनियुक्तानां अधिकांशप्रतिभानां विपणनपृष्ठभूमिः अस्ति, परन्तु ते पञ्चसु सूचकेषु अधिकं ध्यानं ददति: शताब्दपुराणस्य ब्राण्डस्य पुनरुत्थानाय मिशनस्य भावः, विजयस्य दृढनिश्चयः, कर्तुं शक्नोति इति भावना, तथा च शीघ्रं शिक्षितुं क्षमता दलस्य गतिः, धावनं, "रोल् अप" च कर्तुं तात्कालिकतायाः भावः भवितुमर्हति।
सौन्दर्यकम्पनयः अपि ऑनलाइनचैनलेषु विपणननिवेशस्य मूल्यं मापयन्ति। प्रोया इत्यस्य प्रबन्धनेन एकदा सार्वजनिकरूपेण उक्तं यत् यातायातस्य अन्तर्जालस्य प्रसिद्धस्य जियाङ्ग शिकी इत्यस्य प्रथमयोः प्रत्यारोपितयोः नाटकयोः प्रतिप्रकरणं २० लक्षं तः अधिकाः पसन्दः आसीत्, परन्तु अधुना १,००,००० तः अधिकानि पसन्दं कृत्वा लघुनाटकानि अतीव उत्तमं मन्यन्ते, तेषां लोकप्रियता च महती न्यूनीभूता अस्ति , यातायातस्य प्रतिस्पर्धात्मकैः उत्पादैः विभक्तः भवति । तदतिरिक्तं तस्य अवगमनानुसारं जियाङ्ग शिकी इत्यनेन भागं गृहीतस्य लघुनाटकस्य एकस्य प्रकरणस्य निर्माणव्ययः १५०,००० तः २,००,००० युआन् यावत् आसीत्, परन्तु यदा लोकप्रियता चरमस्थाने आसीत् तदा प्रतिप्रकरणं ६,००,००० तः १० लक्ष युआन् यावत् विक्रीतम् , व्ययः च वर्धते।
अद्यापि सौन्दर्यकम्पनीनां कृते महतीं निवेशं कर्तुं अनुसन्धानं विकासं च कुञ्जी अस्ति। यिक्सियन ई-वाणिज्यस्य अनुसंधानविकासव्ययस्य अनुपातः द्वितीयत्रिमासे ३.७% यावत् वर्धितः, यिक्सियन ई-वाणिज्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च हुआङ्ग जिन्फेङ्गः अवदत् यत्, "सामान्यवातावरणस्य चुनौतीनां सामना कृत्वा वयं निरन्तरं ध्यानं दास्यामः अस्माकं उत्पादविभागस्य विस्तारं कृत्वा अस्माकं चैनलमिश्रणस्य अनुकूलनं "लक्ष्यं मार्जिनस्य संतुलनं कुर्वन् वृद्धौ पुनरागमनम् अस्ति।"
प्रतिवेदन/प्रतिक्रिया