समाचारं

ब्यूटी वन "अनावश्यकसेवाः" प्रदातुं नवीनतां करोति: वस्त्रपट्टिकाः प्रतिगमनदरस्य समस्यायाः समाधानं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिविरं तथा नदीपदयात्रा, माउण्टन् बाइकिंग्, नगरीयमैराथन... बहिः क्रीडाणां ग्रीष्मकालीनशीतलनपद्धतीनां च अग्रे नवीनसमायोजनेन सह, अन्तिमेषु वर्षेषु ग्रीष्मकालीनबाह्यक्रीडायाः उन्मादः निरन्तरं तापितः अस्ति, तथा च एकः सशक्तः "बहिःक्रीडाफैशनप्रवृत्तिः" " इति अपि प्रस्थितः ।
चीनस्य परिधानउद्योगस्य आँकडानि दर्शयन्ति यत् बहिः क्रीडा उपभोक्तृविपण्ये तीव्रवृद्धिः भवति तथा च २०२२ तमे वर्षे १.५ खरब युआन् तः २०२५ तमे वर्षे २.८ खरब युआन् यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति
यथा यथा वस्त्रपट्टिकायां उपभोगः नूतनं उच्चतमं स्तरं प्राप्नोति तथा तथा महिलानां वस्त्रस्य वर्धमानः प्रतिफलनदरः उद्योगे विलम्बितः धुन्धः जातः।
अस्मिन् विषये mei one, प्रमुखः लाइव स्ट्रीमिंग ई-वाणिज्यकम्पनी, अभिनवरूपेण "अनावश्यकसेवाः" प्रदाति तथा च "वस्त्रमेलनकर्ता" इत्यस्य पूर्णकालिकं पदं स्थापयितुं अग्रणीः भवति, यः वस्त्रवस्तूनाम् मेलनं विविधतां कर्तुं उत्तरदायी अस्ति , लाइव प्रसारणकक्षे बहुशैलीप्रदर्शनेन सह संयुक्तं, उपभोक्तृभ्यः ई-वाणिज्यमञ्चेषु महिलावस्त्रस्य उच्चप्रतिफलदरस्य समस्यायाः समाधानार्थं प्रभावी निर्णयसन्दर्भं प्रदातुं प्रदातुं।
ग्रीष्मकालस्य बहिः क्रीडा-उन्मादः परिधानस्य उपभोगं अभिलेखात्मकं उच्चं भवति
ग्रीष्मकाले बहिः क्रीडायाः निरन्तरं लोकप्रियतायाः कारणेन सम्बन्धितवस्त्रवर्गाणां उपभोक्तृविपण्ये महती वृद्धिः अभवत् । आँकडा दर्शयति यत् विगतत्रिंशत् दिनेषु जैकेटवर्गस्य विक्रयः १.०५ अरब युआन् यावत् अभवत्, मासे मासे ५६% वृद्धिः अभवत्;
आँकडानुसारं अस्मिन् ग्रीष्मकालात् आरभ्य ली जियाकी इत्यस्य लाइव् प्रसारणकक्षेण समये एव क्रीडा-बाह्य-सम्बद्ध-उत्पादानाम् उपयोक्तृणां उच्चमागधां पूरयितुं क्रमशः त्रीणि बहिः-विषयक-सजीव-प्रसारणानि उद्घाटितानि सन्ति अस्मिन् वर्षे जुलैमासपर्यन्तं ली जियाकी इत्यस्य लाइव् प्रसारणकक्षस्य क्रीडा-बहिः-वस्त्र-वर्गाः फैशन-वर्गस्य समग्र-जीएमवी-इत्यस्य २२.७% भागं कृतवन्तः, येन गतवर्षस्य समानकालस्य तुलने ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते
कैप्शन: साक्षात्कारार्थिना प्रदत्तस्य लाइव प्रसारणकक्षे बहिः वस्तूनि तथा मॉडल् आउटफिट् प्रदर्शनस्य विषये ली जियाकी इत्यस्य व्याख्या (अधः समानम्)
अस्मिन् विषये मेई वन कम्पनीयाः फैशनव्यापारविभागस्य प्रभारी व्यक्तिः मन्यते यत् सम्प्रति, बहिः वस्त्रं आकस्मिकशैल्याः दिशि विकसितं भवति, यत् न केवलं उपभोक्तृणां आलाबस्य बहिः क्रीडापरिधानस्य आवश्यकतां पूरयितुं शक्नोति, अपितु धुन्धलं अपि कर्तुं शक्नोति क्रीडायाः फैशनस्य च सीमानां मध्ये भेदः, विविधपरिदृश्येषु "बहुपरिधानस्य कृते एकस्य परिधानस्य" आवश्यकतां पूरयति, तथा च उच्चव्ययप्रदर्शने केन्द्रितस्य उपभोक्तृणां प्रवृत्त्या सह अतीव सङ्गतम्।
तस्मिन् एव काले क्रीडावस्त्रस्य उपभोगस्य आँकडा अपि उच्चवृद्धिप्रवृत्तिं दर्शयति । आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं ली जियाकी इत्यस्य लाइव प्रसारणकक्षे क्रीडावस्त्रस्य विक्रयप्रदर्शनमपि गतवर्षस्य समानकालस्य अपेक्षया अधिकम् आसीत्। अस्मिन् विषये ली जियाकी इत्यस्य लाइव प्रसारणकक्षस्य प्रभारी व्यक्तिः मन्यते यत् न केवलं अस्मिन् ग्रीष्मकाले, अपितु गतवर्षस्य आरम्भे एव अधिकाधिकाः उपभोक्तारः आत्म-परिचर्यायां ध्यानं दातुं स्वस्थजीवनस्य प्रवृत्तीनां पुनः आकारं च दातुं आरब्धवन्तः, तथा च क्रीडादृश्यानां कृते जूतानां वस्त्राणां च आग्रहः तदनुसारं अपि वर्धितः, ग्रीष्मकालीनकार्यक्रमैः क्रीडा उपभोगस्य माङ्गल्यस्य जननं त्वरितम् अभवत् ।
कैप्शन: ली जियाकी इत्यस्य लाइव प्रसारणकक्षे विशेषं बहिः क्रीडासत्रम्
लाइव ई-वाणिज्यम् महिलानां वस्त्रस्य प्रतिफलनस्य दरस्य समस्यां विकोडयति
परन्तु एतत् ज्ञातव्यं यत् यद्यपि ई-वाणिज्य-परिधान-विपण्ये क्रीडायाः बहिः-वर्गस्य च विक्रयः शीर्षस्थाने अस्ति तथापि महिला-वस्त्र-वर्गे "प्रतिगमन-दरः उच्चः एव तिष्ठति" इति खलु उद्योगे सामान्या "दुविधा" अभवत् . बहुविधमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के प्रचारस्य कालखण्डे महिलानां वस्त्रस्य ई-वाणिज्यस्य प्रतिफलनस्य दरः पूर्ववर्षेषु १०% तः ३०% यावत् वर्धितः अस्ति, ६०% तः ८०% यावत् अथवा तस्मात् अपि अधिकः अभवत्
अस्मिन् वर्षे आरम्भात् अनेके प्रमुखाः ई-वाणिज्यस्य महिलावस्त्रभण्डाराः स्वभण्डारं बन्दं कृत्वा स्वच्छं कृतवन्तः। अस्य कारणात् मञ्चात् आरभ्य चैनलपर्यन्तं सर्वे "महिलावस्त्रस्य प्रतिगमनदरदुविधायाः" कथं बहिः गन्तुं शक्नुवन्ति इति चिन्तयितुं प्रयतन्ते ।
mei one "समस्या-निराकरण-विचारानाम्" सम्पूर्णं समुच्चयं प्रदाति: एकतः, उपयोक्तृभ्यः वस्त्रस्य "गुणवत्ता" नियन्त्रयितुं सहायतार्थं सख्यं उत्पादानाम् चयनं करोति, अपरतः, एतत् अभिनवरूपेण "अनावश्यकसेवाः" प्रदाति यत् सः एकस्य खण्डस्य मेलनं करोति; वस्त्रशैल्याः 3-5 वासःशैल्याः, भिन्नशैल्याः शरीरप्रकारैः च सह मॉडलानां लाइवप्रसारणकक्षप्रदर्शनस्य माध्यमेन, अधिकं सहजं यथार्थं च दृश्यप्रस्तुतिं प्रदाति, उपभोक्तृणां निर्णयनिर्माणार्थं च प्रभावी सन्दर्भं प्रदाति।
कैप्शन: ली जियाकी फैशनस्य वस्तूनि व्याख्यायते, लाइव प्रसारणकक्षे च परिधानं दर्शयति
"उदाहरणार्थं टेनिसस्कर्टः अतीव मूलभूतः द्रव्यः अस्ति यत् जनाः केवलं क्रीडायाः कृते एव धारयितुं शक्नुवन्ति। तथापि वस्त्रशैल्याः व्यावसायिकमेलनद्वारा वयं उपभोक्तृभ्यः अधिकविविधविचाराः प्रदामः। एतत् द्रव्यं क्रीडाशैल्या सह मेलनं कर्तुं शक्यते अपि मेलनं कर्तुं शक्यते with college style. "mei one इत्यस्य फैशनव्यापारविभागस्य प्रभारी व्यक्तिः अवदत् यत् कम्पनी अभिनवरूपेण "वस्त्रमेलनकर्ता" इत्यस्य पूर्णकालिकं पदं स्थापितवती, यः एकस्य वस्तुनः बहुविधस्य अनुकूलशैल्या सह मेलनं कर्तुं उत्तरदायी अस्ति दृश्यानि लाइव प्रसारणकक्षे बहूनां ग्राहकानाम् परिधानस्य आवश्यकतां पूरयन्तु।
अवगम्यते यत् mei one इत्यस्य अधिकांशः वस्त्रमिश्रकः प्रदर्शन-तकनीकी अथवा ऑफलाइन-ब्राण्ड्-डिजाइनर-पदात् आगतवान्, तथा च प्रमुखेषु पुरुष-महिला-वस्त्र-ब्राण्ड्-संग्रह-भण्डारेषु समृद्धः कार्य-अनुभवः सञ्चितः अस्ति "यद्यपि अहम् अस्मिन् उद्योगे बहुवर्षेभ्यः अस्मि तथापि one इत्यस्मिन् वस्त्रमेलनं कृत्वा अद्यापि अहं बहु ताजाः, आव्हानैः च परिपूर्णः च अनुभवामि।"
दशवर्षेभ्यः अधिकं यावत् वस्त्रप्रदर्शने, मेलन-उद्योगे च कार्यं कृत्वा लेखेन ज्ञातं यत् ली जियाकी इत्यस्य लाइव-प्रसारण-कक्षे विशालः ग्राहक-आधारः, विस्तृतं भौगोलिक-वितरणं च अस्ति अतः वस्त्रमेलनस्य शैली दैनन्दिनपरिधानस्य आधारेण भवितुमर्हति, परन्तु दैनन्दिनधारणापेक्षया अपि उच्चतरं भवितुमर्हति, आरामं, फैशनं च एकीकृत्य, गुणवत्तां सौन्दर्यशास्त्रं च अवलोक्य
कैप्शन: ली जियाकी इत्यस्य लाइव् प्रसारणकक्षे मॉडल् फैशनयुक्तानि वस्तूनि शैल्यानि च दर्शयन्ति।
"वयं सर्वेषां वेषभूषासमस्यानां समाधानं कर्तुं आशास्महे, प्रतिफलनस्य आवृत्तिं च न्यूनीकर्तुं शक्नुमः यतोहि ते परिधानं कर्तुं न जानन्ति। तदतिरिक्तं अधिकविविधसौन्दर्यसंकल्पनाः अपि प्रस्तुतुं प्रसारयितुं च आशास्महे मेई वनस्य फैशनव्यापारस्य प्रभारी व्यक्तिः अवदत् विभागः। तस्मिन् एव काले mei one इत्यस्य लाइव प्रसारणकक्षेषु विभिन्नशरीरप्रकारस्य वस्त्रप्रदर्शनमाडलेन अपि सुसज्जिताः भविष्यन्ति येन उपयोक्तृभ्यः वस्त्रपदार्थक्रयणकाले अधिकव्यावहारिकसन्दर्भाः प्राप्यन्ते।
xinmin evening news संवाददाता जिन zhigang
प्रतिवेदन/प्रतिक्रिया