समाचारं

तैलवाहनविपण्यस्य अन्तिमार्धस्य युद्धे कारकम्पनीनां उत्पादप्रतिस्पर्धा एव केन्द्रबिन्दुः अभवत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-वाहन-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखाना संयुक्तरूपेण "उत्पाद-प्रतिस्पर्धा-सूचकाङ्कः" प्रकाशितः । मासस्य ०.३ अंकस्य न्यूनता। अस्मिन् वर्षे आरम्भात् एव इन्धनवाहनानि निरन्तरं पश्चात्तापं कुर्वन्ति, ५०% अधिकं प्रवेशदरं प्राप्तस्य नूतनस्य ऊर्जाविपण्यस्य तुलने ईंधनवाहनानां विपण्यं कियत् प्रतिस्पर्धात्मकम् इति विषये ध्यानं दत्तम् अस्ति
पारम्परिकाः कारकम्पनयः ईंधनस्य उत्पादानाम् नवीनतां निरन्तरं कुर्वन्ति
ज्ञातव्यं यत् जनवरी-मासतः जुलै-मासपर्यन्तं पारम्परिक-इन्धन-वाहनानां खुदरा-विक्रयः ६.५७ मिलियन-रूप्यकाणि आसीत्, यत् वर्षे वर्षे १५% न्यूनता अभवत् । जुलैमासे घरेलुनवीनऊर्जावाहनानां खुदराप्रवेशस्य दरः ५१.१% आसीत् । अगस्तमासस्य अनन्तरं अयं तुलनात्मकः सम्बन्धः अधिकं सुदृढः भविष्यति इति अपेक्षा अस्ति यत् ईंधनवाहनानि अद्यापि आर्धाधिकं विपण्यभागं प्राप्तुं शक्नुवन्ति वा इति पारम्परिकवाहनकम्पनीनां विश्वासं प्रभावितं कर्तुं कुञ्जी अभवत्।
आर्थिककारविपण्ये जीएसी होण्डा, जीएसी टोयोटा, एसएआईसी-जीएम इत्येतयोः प्रतिनिधित्वं कृतं विक्रयमात्रा अपि ईंधनवाहनेषु अधिकं प्रमुखं भवति । तर्कसंगतग्राहकानाम् कृते ईंधनवाहनानां परिपक्वप्रौद्योगिकी, सुविधाजनकं ऊर्जापुनर्पूरणं, स्थिरं बैटरीजीवनप्रदर्शनं, उत्तमचालनगुणवत्ता च वर्तमानघरेलुविपण्ये तात्कालिकाः आवश्यकताः सन्ति तदतिरिक्तं एतेषां कम्पनीनां ऊर्जा-बचत-वाहनानि एतावन्तः सिद्धानि सन्ति यत् केचन उपभोक्तारः ये विगत-कतिपयेषु वर्षेषु नूतनानां ऊर्जा-वाहनानां प्रयोगं कृतवन्तः, ते नूतनानां वाहनानां क्रयणप्रक्रियायां ईंधनवाहनानां कृते पुनः आगन्तुं चितवन्तः सद्यः एव प्रक्षेपितः saic-volkswagen suv इत्यस्य ईंधन-बचने, स्थायित्वस्य च लक्षणेषु बलं दत्तम् अस्ति । प्रायः सर्वेषां तैलवाहनकम्पनीनां कृते एषः सामान्यः नारा अभवत् । विक्रयस्य दृष्ट्या accord अद्यापि नवीनतां नवीकरणं च निर्वाहयितुम् camry, magotan, passat इत्यादिभिः सह सम्मिलितः अस्ति, मध्यम आकारस्य कारानाम् मध्ये अतीव दुर्लभं शीर्षदशस्थानं भवति इति वक्तुं शक्यते
विलासिताविपण्ये बीएमडब्ल्यू, ऑडी इत्यादिभिः प्रतिनिधित्वेन युक्ताः कम्पनयः ईंधनवाहनेषु अपि ध्यानं ददति । अधुना एव बीएमडब्ल्यू इत्यनेन नूतनं m5, x3 दीर्घ-चक्रीय-संस्करणं, m2 coupe, नूतनं bmw m3 च प्रक्षेपणं कृतम्, यत् शक्ति-उन्नयनं निरन्तरं कुर्वन् अस्ति । तेषु एम इत्यस्य डिजिटलीकरणे बुद्धिमान् अनुभवे न अपितु व्यावसायिकक्रीडावाहनसेटिंग्स् तथा सहायकपट्टिकावाहनकार्यं च अद्यतनं भवति फलतः चीनदेशे तया प्रदत्तानां m उच्चप्रदर्शनकारानाम्, प्रदर्शनमाडलानाञ्च संख्या २३ यावत् भविष्यति, यत्र प्रायः सर्वान् विपण्यखण्डान् आच्छादयति saic audi इत्यस्य विषये तु तया प्रक्षेपणं कृतं a7l c+ प्रदर्शनस्य प्रमुखं विलासिताविपण्यं प्रति अपि केन्द्रितम् अस्ति, यत् ऊर्जायाः प्रति संवेदनशीलं नास्ति किन्तु क्रीडानियन्त्रणे विशेषं ध्यानं ददाति ईंधनवाहनानां लक्षणयुक्ताः एतेषां पारम्परिकमाडलानाम् अद्यतनीकरणं सुदृढीकरणं च यस्मात् कारणं भवति तस्य कारणं चालननियन्त्रणक्षेत्रे तेषां प्रबलस्थानं स्थिरीकर्तुं भवति
वर्तमान समये उपयोक्तृप्रतिष्ठा, विपण्यलोकप्रियता, उत्पादमूल्यांकनं, मूल्यबलं च प्रत्यक्षतया ईंधनवाहनानां उत्पादनस्य स्थितिं प्रतिस्पर्धां च निर्धारयन्ति विक्रय-आदि-दत्तांशैः न्याय्यं चेत् ईंधनवाहनानि अधिक-तीव्र-परीक्षायाः सम्मुखीभवन्ति इति दृश्यते । प्रतिष्ठायाः दृष्ट्या पारम्परिकजापानीजर्मन-अर्थव्यवस्थाकारानाम् अतीव उत्तमः प्रतिष्ठा अस्ति, यत् तेषां सर्वोत्तमसमर्थनम् अपि अस्ति । परन्तु यदा विपण्यलोकप्रियतायाः विषयः आगच्छति तदा विलासकम्पनीनां क्रीडाउत्पादाः वा मुख्यधाराकम्पनीनां आर्थिकोत्पादाः वा, तदा तेषां लोकप्रियता प्रायः निरन्तरं न्यूनीभवति, विपण्यस्य कृते तान् स्मर्तुं अपि कठिनं भवति एतेन केवलं मूल्यस्पर्धा एव आनेतुं शक्यते। परन्तु बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्येतयोः प्रतिनिधित्वं कृतानि कारकम्पनयः मूल्ययुद्धस्य अनुसरणं कर्तुं न इच्छन्ति, विक्रयस्य परिमाणं पुनः वर्धयितुं शक्यते वा इति महत् प्रश्नं जातम्
संकुचमानस्य विपण्यस्य कृते बुद्धेः भङ्गस्य आवश्यकता वर्तते
संख्यात्मकदृष्ट्या जुलैमासे संकीर्णरूपेण परिभाषितयात्रीवाहनानां खुदराविक्रयः १७२ कोटि यूनिट्, वर्षे वर्षे २.८% न्यूनता, मासे मासे २.४% न्यूनता च आसीत् ईंधनवाहनानां ८४१,००० यूनिट् आसीत्, वर्षे वर्षे २५.४% न्यूनता अभवत् । परन्तु यात्रीकारसङ्घः अपि किञ्चित् आशावादं निर्वाहयति यात्रीकारसङ्घस्य विश्लेषणस्य अनुसारं जुलै-अगस्त-मासेषु सद्यः एव प्रक्षेपितानां ईंधनवाहनानां नूतनानां उत्पादानाम्, चालनस्य प्रदर्शनं गुणवत्तां च निर्वाहयित्वा अपि अधिकसुधारस्य आरम्भः भविष्यति स्मार्ट काकपिट् तथा स्मार्ट ड्राइविंग् इत्यत्र उन्नयनस्य अनुकूलनस्य च उल्लासस्य सह प्रतिस्पर्धा सुदृढा भविष्यति, तथा च विपण्यस्य ध्यानं मान्यता च वर्धते।
जुलैमासे स्वतन्त्रानां नूतनानां ऊर्जावाहनानां प्रवेशदरः ६२.६% आसीत्, विलासिताकारानाम् मध्ये नूतनानां ऊर्जावाहनानां प्रवेशदरः ३७.२% आसीत्, यदा तु मुख्यधारायां संयुक्तोद्यमानां नूतन ऊर्जावाहनानां प्रवेशदरः केवलं ८.१% आसीत् अस्य अर्थः अस्ति यत् यदि पारम्परिकाः विलासिता-ब्राण्ड्-संस्थाः स्वस्य विपण्य-भागं अधिकं वर्धयितुम् इच्छन्ति तर्हि तेषां नूतन-ऊर्जायाः दहलीजस्य रक्षणं, प्रति-आक्रमणं च निरन्तरं करणीयम् |. बीएमडब्ल्यू, मर्सिडीज-बेन्ज, ऑडी इत्यादीनां ब्राण्ड्-संस्थानां कृते स्वस्य ईंधनवाहनानां चालननियन्त्रणं, सुरक्षां, विलासिता-लक्षणं च बोधयितुं अतिरिक्तं बुद्धिमत्तायाः लाभं अधिकं प्रकाशयितुं आवश्यकता वर्तते यदि पूर्णतया विद्युत्युक्तं उत्पादं न भवति चेदपि बुद्धिमान् वाहनचालनस्य दृष्ट्या प्रवचनस्य बहु स्थानं वर्तते यत् प्राप्तुं आवश्यकम् अस्ति।
समग्रतया नूतन ऊर्जा-विपण्ये जुलै-मासे ८७८,००० वाहनानां खुदरा-विक्रयणं कृतम्, यत्र ५१.१% प्रवेश-दरः पूर्णमासस्य नूतन-ऊर्जा-प्रवेश-दरः प्रथमवारं ५०%-अङ्कं अतिक्रान्तवान् । अस्य अर्थः अस्ति यत् पारम्परिक-इन्धन-वाहन-उत्पादाः केवलं शेष-५०% विपण्यां केकस्य कृते स्पर्धां कर्तुं शक्नुवन्ति । तदा अस्य उत्पादस्य प्रतिस्पर्धायाः मूर्तरूपं ततोऽपि महत्त्वपूर्णम् अस्ति।
यात्रीकारसङ्घः दर्शितवान् यत् वर्तमानजटिलस्य परिवर्तनशीलस्य च बाह्यवातावरणस्य उपभोक्तृविश्वासस्य उपरि अधिकः प्रभावः भवति, केषाञ्चन उपभोक्तृणां उपभोक्तृविश्वासः प्रबलः नास्ति, तथा च प्रथमवारं क्रयणस्य माङ्गलिका प्रतिस्थापनमागधायाः अपेक्षया दूरं न्यूना भवति। परन्तु नूतनकारानाम् व्यापार-माङ्गं विपण्य-नवीकरणस्य उत्साहं वर्धितवान् अस्ति तथा च वाहन-विपण्यस्य वृद्ध्यर्थं महत्त्वपूर्णं चालकशक्तिं जातम् एतया अनुकूलनीत्या सह ईंधनवाहनानां निरन्तरं स्थायित्वं अपि तस्य विपण्यस्य सकारात्मकप्रतिक्रिया अस्ति यस्य एतादृशाः तात्कालिकाः आवश्यकताः सन्ति अन्धरूपेण निराशावादी भवितुं आवश्यकता नास्ति।
पाठः चित्राणि च |रिपोर्टरः qi yaoqi
प्रतिवेदन/प्रतिक्रिया