समाचारं

संवादः |.बेन्ट्ले एवरेस्ट्: प्लग-इन्-संकर-प्रणालीनां कृते संक्रमणकालः अपेक्षितापेक्षया अधिकः भवितुम् अर्हति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे चेङ्गडु-आटो-प्रदर्शने बेन्ट्ले-मोटर्स्-संस्थायाः त्रीणि एडिशन-८-श्रृङ्खला-माडल-प्रसारणं कृतम्, यत्र बेन्ट्ले-फ्लाईङ्ग्-स्पर्,-कण्टिनेण्टल्-जीटी,-कण्टिनेण्टल्-जीटी-कन्वर्टिबल-इत्यादीनि सन्ति एतानि त्रीणि नवीनकाराः सर्वेऽपि बेन्ट्ले-संस्थायाः ४.०-लीटर-द्वय-टर्बोचार्जड्-वी८-इन्धन-इञ्जिन्-इत्यनेन सुसज्जिताः सन्ति ।
मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ च कृते बेन्ट्ले मोटर्स् इत्यस्य कार्यकारी महाप्रबन्धकः एलन रुइके । साक्षात्कारकर्ता द्वारा प्रदत्त चित्र/फोटो
बीजिंग न्यूज शेल् फाइनेन्स रिपोर्टर् इत्यनेन सह साक्षात्कारे बेन्ट्ले मोटर्स् इत्यस्य मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ इत्येतयोः कृते कार्यकारी महाप्रबन्धकः एन् रुइकः अवदत् यत् बेन्ट्ले मोटर्स् इत्यस्य एतेषां त्रयाणां मॉडल्-प्रक्षेपणानां उद्देश्यं बेन्ट्ले इत्यस्य ४.० लीटर-युग्मस्य श्रद्धांजलिः अस्ति -टर्बोचार्ज v8 ईंधन इञ्जिन। ईंधनस्य इञ्जिनस्य पूर्णतया समाप्तिः न भविष्यति बेन्ट्ले क्रमेण नूतनानां अति-उच्च-प्रदर्शन-संकर-प्रणालीनां प्रवर्तनं करिष्यति ।
अस्मिन् वर्षे चीनदेशे विक्रयप्रदर्शनस्य विषये अद्यापि आशावादी
बीजिंग न्यूज शेल् वित्तम् : १.अतिविलासिताकारविपण्ये विक्रयस्य न्यूनतायाः सम्मुखे बेन्ट्ले अस्मिन् वर्षे विपण्यप्रवृत्तिं कथं पश्यति तथा च प्रतिक्रियां दातुं के उपायाः करिष्यन्ति?
अन्यरुइके : १.अतिविलासिताकारानाम् विक्रयप्रदर्शनं बाजारस्य आर्थिकवातावरणस्य आर्थिकचक्रस्य च निकटतया सम्बद्धम् अस्ति । २०२१, २०२२ च वर्षाणि उदाहरणरूपेण गृहीत्वा अतिविलासिताकारविपणनं एतेषु वर्षद्वयेषु विक्रयस्य चरमकालस्य मध्ये अस्ति, बेन्ट्ले मोटर्स् इत्यनेन चीनदेशे अपि विक्रयस्य अभिलेखः स्थापितः एतत् चीनस्य आन्तरिक-आर्थिक-पुनरुत्थानेन सह निकटतया सम्बद्धम् अस्ति, उपभोक्तारः क्रमेण कार-क्रयणम् अन्य-उपभोगं च पुनः आरभन्ते अस्मिन् सन्दर्भे अति-विलासिता-कार-विक्रयस्य वृद्धिः तत्कालीन-विपण्य-प्रवृत्त्या सह सङ्गता अस्ति
अधुना यथा यथा आर्थिकस्थितौ उतार-चढावः भवति तथा तथा तदनुसारं विपण्यमागधा अपि उतार-चढावः भवति । बेन्ट्ले मोटर्स् आर्थिकविकासप्रवृत्तीनां अनुपालनं करिष्यति तथा च विपण्यमागधायां परिवर्तनस्य अनुसारं कारखानस्य उत्पादननियोजनं लचीलतया समायोजयिष्यति।
बीजिंग न्यूज शेल् वित्तम् : १.चीनीयविपण्ये अस्मिन् वर्षे विक्रयणस्य कृते बेन्ट्ले इत्यनेन किं अपेक्षितं विक्रयलक्ष्यं निर्धारितम्? अपेक्षाः समायोजिताः भविष्यन्ति वा ?
अन्यरुइके : १.यद्यपि गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे विक्रयः न्यूनः अभवत् तथापि सम्प्रति वयं तुल्यकालिकरूपेण सकारात्मकं विपण्यप्रवृत्तिं अवलोकितवन्तः, अतः अस्मिन् वर्षे चीनदेशे अस्माकं विक्रयप्रदर्शनस्य विषये आशावादीः एव तिष्ठामः। बेन्ट्ले इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे उत्तरार्धे चीनदेशे विक्रयः वर्धते, यत् नूतनानां मॉडल्-प्रक्षेपणेन अंशतः चालितं भविष्यति । नवीनं कॉन्टिनेन्टल् जीटी एक्स्ट्रीम एडिशनं तथा च नवीनं कॉन्टिनेण्टल् जीटी कन्वर्टिबल एक्स्ट्रीम एडिशनं आरक्षणं स्वीकुर्वितुं आरब्धाः सन्ति बेन्ट्ले एतयोः नूतनयोः कारयोः भविष्यस्य विपण्यप्रदर्शने विश्वसिति।
२०२६ तमे वर्षे प्रथमं शुद्धविद्युत्प्रतिरूपं प्रक्षेपणस्य योजना अस्ति
बीजिंग न्यूज शेल् वित्तम् : १.चेङ्गडु-वाहनप्रदर्शने त्रयः एडिशन ८ मॉडल्-विमोचनेन बेन्ट्ले-इत्यस्य शुद्ध-इन्धन-युगस्य समाप्तिः भविष्यति वा? बेन्ट्ले इत्यस्य वर्तमानविद्युत्प्रगतिः कथं वर्तते ?
अन्यरुइके : १.अस्मिन् समये बेन्ट्ले इत्यनेन प्रक्षेपिताः त्रयः संस्करणाः ८ मॉडलाः बेन्ट्ले इत्यस्य ४.०-लीटर-युग्म-टर्बोचार्जड् v8 ईंधन-इञ्जिनं प्रति श्रद्धांजलिम् अर्पयितुं उद्दिष्टाः सन्ति आदर्शाः । ईंधनस्य इञ्जिनस्य पूर्णतया समाप्तिः न भविष्यति ।
चतुर्थपीढीयाः कॉन्टिनेन्टल जीटी एक्स्ट्रीम एडिशनस्य विमोचनं बेन्ट्ले मोटर्स् कृते महत्त्वपूर्णं माइलस्टोन् अस्ति यत् सः सम्पूर्णे मॉडल् श्रृङ्खले प्लग-इन् हाइब्रिड् संस्करणविकल्पं प्रारभते, यत् बेन्ट्ले ब्राण्डस्य "beyond100" व्यावसायिकरणनीतिकयोजनायाः अनुरूपम् अस्ति
बीजिंग न्यूज शेल् वित्तम् : १.अतिविलासिताविपण्यस्य वर्तमानविद्युत्परिवर्तनं कथं पश्यन्ति?
अन्यरुइके : १.विद्युत्युक्तं भविष्यं प्रति बेन्ट्ले इत्यस्य सामरिकदिशा अपरिवर्तिता एव भविष्यति । अस्मिन् क्षेत्रे बेन्ट्ले इत्यनेन बहु निवेशः कृतः, अनेके परिणामाः च प्राप्ताः यथा, सद्यः एव विमोचिते चतुर्थ-पीढीयाः कॉन्टिनेन्टल् जीटी एक्स्ट्रीम एडिशन इत्यस्मिन् स्थापिता नूतना अति-उच्च-प्रदर्शन-प्रणाली अपि अस्याः रणनीत्याः प्रति प्रतिबद्धतां प्रतिबिम्बयति
बेन्ट्ले मोटर्स् सम्प्रति विद्युत्करणप्रक्रियायाः निरन्तरं उन्नतिं कुर्वन् अस्ति तथा च २०२६ तमे वर्षे प्रथमं शुद्धविद्युत् बेन्ट्ले मॉडल् प्रक्षेपणस्य योजना अस्ति । अस्मिन् क्रमे प्लग-इन्-संकर-शक्ति-विकल्पाः महत्त्वपूर्णां संक्रमणकालीन-भूमिकां निरन्तरं निर्वहन्ति ।
बीजिंग न्यूज शेल् वित्तम् : १.अधुना यूरोपीय-अमेरिकन-विपण्ययोः चीनीय-विपण्ययोः च मध्ये विद्युत्करणस्य माङ्गल्याः, प्रक्रियायां, वेगे च भेदाः सन्ति वा ब्राण्ड्-संस्थाः भिन्न-भिन्न-विपणन-अनुसारं भिन्न-भिन्न-विद्युत्-रणनीतयः समायोजयिष्यन्ति वा?
अन्यरुइके : १.विद्युत्करणरणनीतिः सुसंगता अस्ति, तथा च बेन्ट्ले मोटर्स् चीनीयविपण्ये ब्राण्डस्य नवीनतमं अतिविलासिता नवीनं उत्पादं निरन्तरं प्रदर्शयिष्यति। प्लग-इन् संकरप्रणालीनां संक्रमणकालः अपेक्षितापेक्षया अधिकः भवितुम् अर्हति, तथा च बेन्ट्ले ग्राहकानाम् अधिकसंकरमाडलं चयनार्थं प्रदास्यति ।
बीजिंग न्यूज शेल् वित्तम् : १.किं चीनस्य उच्च-शुद्ध-सम्पत्त्याः उपयोक्तृणां बेन्ट्ले-अति-विलासिता-कार-क्रयणार्थं निर्णय-कारकाः एतेषां बुद्धि-विद्युत्-करणस्य कारणेन परिवर्तन्ते? किं बेन्ट्ले ब्राण्ड् इत्यस्य किमपि लक्षितानि उपक्रमाः सन्ति ?
अन्यरुइके : १.बेन्ट्ले-माडल-मध्ये स्थापिताः प्रौद्योगिकी-तत्त्वानि ग्राहकानाम् आरामदायकं सुखदं च वाहनचालन-अनुभवं प्रदातुं केन्द्रीक्रियन्ते, विशेषतः वाहनचालन-सहायता-प्रौद्योगिकीम्, यत् कार-स्वामिनः वाहनचालन-तनावस्य निवारणे सहायतां कर्तुं तथा च भीड-सडक-स्थितौ अथवा अन्येषु जटिल-स्थितौ सुविधासु सुधारं कर्तुं केन्द्रीक्रियन्ते
बेन्ट्ले नवीनतया प्रारब्धं डिजिटल इकोसिस्टम् my bentley app studio इत्यस्य सर्वेषु 2025 मॉडलेषु परिचयं करिष्यति तथा च चीनीयबाजारस्य कृते गहनं स्थानीयकरणविकासकार्यं करिष्यति ग्राहकाः इन्फोटेनमेण्ट् प्रणाल्यां दैनिकं अनुप्रयोगं निर्विघ्नतया एकीकृत्य स्थापयितुं शक्नुवन्ति।
बीजिंग न्यूज शेल वित्त संवाददाता वांग लिन्लिन्
सम्पादक वांग जिन्यु
जिया निंग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया