समाचारं

ऑनलाइन कार-हेलिंग् "पारिवारिककार" इति बीमाकृतं भवति, बीमाकम्पनी च क्षतिपूर्तिविषये चिन्तां न करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु समाजे लचीलानि रोजगारं विद्यमानानाम् अधिकाधिकजनानाम् कृते ऑनलाइन-कार-हेलिंग्-सेवायाः चालनं विकल्पः अभवत् । संचालनवाहनानां गृहवाहनानां च मध्ये वाणिज्यिकबीमाप्रीमियमस्य बृहत् अन्तरस्य कारणात् बहवः ऑनलाइनकार-हेलिंग्-स्वामिनः व्ययस्य न्यूनीकरणार्थं स्ववाहनानां गृहवाहनरूपेण बीमां कुर्वन्ति दुर्घटनायाः अनन्तरं कारस्वामिना बीमाकम्पनीयां दावान् कृतवान्, यस्य परिणामेण विवादः अभवत् ।
अद्यैव झेजियांग-प्रान्तस्य लिन्हाई-नगरस्य जनन्यायालयेन बीमाकम्पन्योः उपनिवेश-अधिकारस्य विषये विवादस्य प्रकरणस्य श्रवणं कृत्वा निर्धारितं यत् बीमा-कम्पनी वाणिज्यिक-बीमा-कवरेज-व्याप्तेः अन्तः क्षतिपूर्ति-दायित्वं न गृह्णाति इति वादीं ४५,००० उन्नतवाहनरक्षणशुल्कं ददातु।
लिन्हाई-नगरस्य एकः युवकः क्षियाओ ली इत्यस्य कोऽपि नियतं कार्यं नास्ति इति श्रुत्वा सः गतवर्षस्य आरम्भे एकलक्ष-युआन्-अधिकं मूल्यं नूतनं ऊर्जा-वाहनं क्रीतवन् । यदा जिओ ली इत्यनेन बीमा क्रीतवन् तदा सः अवाप्तवान् यत् पारिवारिककारस्य बीमाप्रीमियमः केवलं ५,००० युआन् इत्यस्मात् अधिकं भवति, परन्तु यदि तस्य बीमा वाणिज्यिकवाहनस्य कृते भवति तर्हि बीमाप्रीमियमः १०,००० युआन् इत्यस्मात् अधिकं यावत् वर्धते कारं क्रीतवान् क्षियाओ ली इत्यस्य समीपे सर्वथा बहु धनं नासीत्, तथा च बीमायां १०,००० युआन् इत्यस्मात् अधिकं व्ययः कर्तव्यः इति वस्तुतः दुःखदम् आसीत् । जिओ ली स्वमित्रान् पृष्टवान् ये ऑनलाइन राइड-हेलिंग् सेवां चालयन्ति तथा च वास्तवतः धनस्य रक्षणार्थं "गुप्तं" प्राप्तवन्तः। अतः जिओ ली इत्यनेन तस्य अनुसरणं कृत्वा बीमाकम्पनीं ए इत्यस्मै मृषावादः कृतः यत् एतत् वाहनस्य उपयोगः कार्यात् अवतरितुं गन्तुं च भवति, तथा च २०२३ तमस्य वर्षस्य मे-मासस्य १९ दिनाङ्के पारिवारिक-उपयोगाय वाहनरूपेण व्यावसायिकबीमा कृता
तदनन्तरं xiao li इत्यनेन बहुषु मञ्चेषु पञ्जीकरणं कृत्वा ऑनलाइन राइड-हेलिंग् सेवाः चालयितुं आरब्धाः । यथाशीघ्रं लाभं प्राप्तुं क्षियाओ ली कदाचित् मध्यरात्रौ आदेशान् गृह्णाति । आदेशग्रहणस्य उच्चावृत्तिकारणात् क्षियाओ ली टैक्सीमञ्चस्य स्वर्णपदकस्य स्वामी अभवत्, तस्य आयः अपि दिने दिने वर्धमानः अस्ति
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के जिओ ली इत्यस्मै आदेशः प्राप्तः यस्य गन्तव्यं लिन्हाई-रेलस्थानकम् आसीत् यतः रेलयानस्य प्रस्थानसमयः समीपं गच्छति स्म, अतः यात्रिकाः अत्यन्तं चिन्तिताः आसन्, क्षियाओ ली इत्यस्मै द्रुततरं वाहनचालनं कर्तुं आग्रहं कुर्वन्ति स्म । जिओ ली इत्यनेन दीर्घदूरं अतिक्रमितुं विपरीतमार्गस्य उपयोगः कृतः, परन्तु अप्रत्याशितरूपेण विपरीतमार्गे सामान्यतया चालयन्तं क्षियाओ वाङ्गस्य वाहनेन सह टकरावः अभवत्, येन यातायातदुर्घटना अभवत् यस्मिन् द्वयोः वाहनयोः क्षतिः अभवत् लिन्हाईनगरस्य जनसुरक्षाब्यूरो इत्यस्य यातायातपुलिसब्रिगेड् इत्यनेन निर्धारितं यत् दुर्घटनायाः पूर्णं उत्तरदायित्वं जिओ ली इत्यनेन स्वीकृतम्।
दुर्घटनायाः अनन्तरं क्षियाओ वाङ्गः 4s भण्डारे मरम्मतं कृतवान्, कुलम् ४७,००० युआन् व्ययितवान्, बीमाकम्पनी बी इत्यस्मात् क्षतिपूर्तिं प्राप्तुं च आवेदनं कृतवान्, यस्य बीमं कृतवान् बीमाकम्पनी ए अनिवार्यमोटरवाहनयातायातदुर्घटनादायित्वबीमायाः व्याप्तेः अन्तः 2,000 युआनस्य दावान् अददात्। बीमाकम्पनी ख इत्यनेन जिओ वाङ्ग इत्यस्मै बीमादावस्य भुक्तिः कृता ततः परं कानूनानुसारं उपनिवेशस्य अधिकारः प्राप्तः, तथा च न्यायालये मुकदमान् अकरोत् यत् जिओ ली इत्यनेन बीमाकम्पनी ख इत्यनेन अग्रिमम् ४५,००० युआन् वाहनस्य अनुरक्षणशुल्कं दातुं अपेक्षितम् बीमादायित्वस्य व्याप्तेः अन्तः क्षतिपूर्तिदायित्वं गृहीतवान् .
परीक्षणकाले बीमाकम्पनी क तर्कयति स्म यत् अनिवार्ययातायातबीमायाः व्याप्तेः अन्तः बीमादायित्वं स्वीकृतवती अस्ति तथा च मन्यते यत् यदा जिओ ली बीमाकम्पनी ए इत्यनेन सह बीमायाः आवेदनं कृतवान् तदा सः तस्य बीमां पारिवारिककाररूपेण कृतवान्, परन्तु वस्तुतः जिओ ली क पूर्णकालिकं ऑनलाइन सवारी-प्रशंसकं चालकं ऊर्जावाहनानां उपयोगस्य प्रकृतिः परिवर्तिता, पारिवारिककारात् व्यावसायिकवाहनानां कृते बीमाप्रावधानानाम् अनुसारं बीमाकम्पनी ए वाणिज्यिकतृतीयपक्षदायित्वबीमायाः व्याप्तेः अन्तः क्षतिपूर्तिं न करिष्यति।
प्रकरणस्य श्रवणानन्तरं लिन्हाई न्यायालयेन ज्ञातं यत् जिओ ली इत्यनेन परिवारोपयोगितकारस्य नामधेयेन वाहनस्य बीमा कृता, तथा च बीमाकम्पनी ए अपि परिवारोपयोगितकारानाम् मानकानुसारं बीमाप्रीमियमं गृह्णाति वाहनस्य वास्तविकप्रयोगस्य समये जिओ ली लाभाय वाहनस्य चालनं कृतवान् तथा च व्यावसायिकक्रियाकलापं कुर्वन् आसीत्, येन वाहनस्य उपयोगस्य प्रकृतिः परिवर्तिता आसीत्, यस्य परिणामेण प्रकरणे सम्बद्धस्य बीमाविषयस्य खतरे महती वृद्धिः अभवत् . नीतिधारकत्वेन xiao li इत्यनेन शीघ्रमेव बीमाकम्पनीं a सूचयितव्यं बीमाकम्पनी a प्रीमियमं वर्धयितुं वा बीमासन्धिं समाप्तुं वा चयनं कर्तुं शक्नोति तथा च अवशिष्टं प्रीमियमं प्रत्यागन्तुं शक्नोति। जिओ ली स्वस्य अधिसूचनादायित्वं पूरयितुं असफलः अभवत् तथा च बीमाकम्पनी ए इत्यनेन वाणिज्यिकबीमाकवरेजस्य व्याप्तेः अन्तः दुर्घटनाहानिः क्षतिपूर्तिः कर्तव्या, यत् सद्भावनायाः निष्पक्षतायाः च सिद्धान्तानां उल्लङ्घनं कृतवान् तदतिरिक्तं बीमाकम्पनी क इत्यनेन बीमानीतिषु अन्यदस्तावेजेषु च प्रासंगिकाः छूटखण्डाः उक्ताः, तथा च, नीतिधारकाणां कृते स्मरणं व्याख्यानं च दातुं स्वस्य दायित्वं पूर्णं कृत्वा, तान् साहसिकं साहसिकं च कृतम् अस्ति सारांशेन न्यायालयेन उपर्युक्तः निर्णयः कृतः ।
जिओ ली स्वस्य मूलनिर्णयस्य विषये खेदं प्रकटितवान् तथा च न्यायालयस्य निर्णयं स्वस्य कृते पाठरूपेण पूर्णतया स्वीकृतवान् इति अपि अवदत् यत् सः स्वस्य परितः ऑनलाइन-राइड-हैलिंग् चालकान् यथार्थतया स्वस्य बीमां कर्तुं स्मारयिष्यति इति।
अवलोकय चिन्तय च
सद्भावेन बीमां कृत्वा एव भवन्तः स्वस्य अधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कर्तुं शक्नुवन्ति।
"चीनगणराज्यस्य बीमाकानूनस्य" अनुच्छेदः ५२ निर्धारयति यत् अनुबन्धस्य वैधताकालस्य मध्ये यदि बीमितविषयस्य खतराणां प्रमाणं महतीं वर्धते तर्हि बीमितकर्ता अनुबन्धानुसारं शीघ्रमेव बीमाकर्त्रे सूचयिष्यति, तथा बीमाकर्त्ता अनुबन्धानुसारं बीमाप्रीमियमं वर्धयितुं वा अनुबन्धं समाप्तुं वा शक्नोति। यदि बीमितकर्ता पूर्वपरिच्छेदे निर्धारितं अधिसूचनादायित्वं न पूरयति तर्हि बीमाकृतस्य विषयस्य खतराणां प्रमाणे महतीं वृद्धिं कृत्वा बीमितदुर्घटना यदि भवति तर्हि बीमाकर्त्ता बीमाधनस्य क्षतिपूर्तिं दातुं उत्तरदायी न भविष्यति।
मोटरवाहनानि तेषां उपयोगानुसारं द्विधा विभक्तुं शक्यन्ते : गृहेषु उपयोगाय वाहनानि तथा व्यावसायिकप्रयोगाय वाहनानि बीमाकम्पनयः तेषां कृते भिन्नानि बीमादराणि निर्धारयन्ति यतोहि वाणिज्यिकवाहनेषु गृहेषु उपयोगाय वाहनानां अपेक्षया अधिकं माइलेजः भवति उपयोगस्य आवृत्तिः यथा अधिका भवति तथा यातायातदुर्घटनानां सम्भावना अधिका भवति । अस्मिन् सन्दर्भे जिओ ली स्वस्य निजकारात् घरेलुकारात् परिचालनात्मकं वाहनं परिवर्तयति स्म, यस्याः परिणामेण वाहनस्य जोखिमः वर्धते स्म केवलं अनिवार्ययातायातबीमायाः दानाय एव शक्नोति स्म, परन्तु वाणिज्यिकबीमायाः दातुं न अस्वीकृतवान् ।
न्यायाधीशः स्मरणं कृतवान् यत् यदि कारस्वामिना ऑनलाइन-राइड-हेलिंग्-सेवायाः चालनार्थं वाहनं क्रियते तर्हि सः बीमा-आवेदन-काले बीमा-कम्पनीं सत्यं सूचयित्वा वाहन-सञ्चालनस्य मानकानुसारं तस्य बीमां कुर्यात् निजीकारस्वामिनः ये गृहव्यावसायिकबीमाक्रयणस्य अनन्तरं पूर्णकालिकं अंशकालिकं च ऑनलाइनकार-हेलिंगव्यापारं कुर्वन्ति, ते अपि शीघ्रमेव बीमाकम्पनीं सूचयन्तु, प्रासंगिकविनियमानाम् अनुसारं नीतिपरिवर्तनप्रक्रियाणां माध्यमेन गन्तुम्। तदतिरिक्तं वाहनबीमाक्रयणकाले कारस्वामिनः बीमासन्धिं विशेषतः विशेषसमझौताः छूटखण्डाः च सावधानीपूर्वकं पठितव्याः येन अनावश्यकहानिः न भवेत् इति स्वस्य अधिकारान् उत्तरदायित्वं च अधिकं स्पष्टीकर्तुं शक्यते (कियान् चाओकुन् तथा लुओ जिन्वेन्) २.
(स्रोतः - जनन्यायालय दैनिकः)
प्रतिवेदन/प्रतिक्रिया