समाचारं

इतिहासे प्रथमवारं ! फोक्सवैगन-कम्पनी जर्मनी-देशस्य कारखानद्वयं बन्दं कर्तुं विचारयति किं तत् गम्भीरं स्थितिं विपर्ययितुं शक्नोति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगेन् इत्यनेन ऐतिहासिकः निर्णयः कृतः, जर्मनीदेशे कारखानद्वयं बन्दं कर्तुं शक्नोति।
स्थानीयसमये २ सितम्बर् दिनाङ्के जर्मनीदेशस्य दीर्घकालीनः वाहननिर्माता फोक्सवैगेन् इत्यनेन उक्तं यत् जर्मनीदेशे एकं वाहनकारखानं, पार्ट्स् कारखानं च बन्दं कर्तुं विचारयति यत् व्ययस्य कटौतीं कर्तुं शक्नोति। ज्ञायते यत् फोक्सवैगनस्य इतिहासे प्रथमवारं जर्मनीदेशस्य कारखानं बन्दं करिष्यति, यस्य अर्थः अस्ति यत् २०२९ तः पूर्वं कर्मचारिणः न परित्यक्तुं प्रतिबद्धतां त्यक्ष्यति इति
फोक्सवैगनेन एकस्मिन् ज्ञापनपत्रे उल्लेखः कृतः यत् "फोक्सवैगनसमूहस्य अन्तर्गतं ब्राण्ड्-समूहानां व्यापकं पुनर्गठनं भवितुमर्हति आधारः स्पर्धा क्रमेण पृष्ठतः पतति।
श्रमिकसङ्घैः एतस्य कदमस्य दृढविरोधः कृतः परन्तु विपण्यतः सकारात्मकप्रतिक्रियाः प्राप्ताः ।
संघः कथयति यत् एतत् कदमः 'फोक्सवैगनं तस्य आधारेषु कम्पयति'।
विदेशीयमाध्यमेषु उक्तं यत् अस्मिन् सप्ताहे अन्ते फोक्सवैगन-कम्पनी एतासां योजनानां विषये संघैः सह चर्चां कर्तुं योजनां करोति। परन्तु फोक्सवैगनस्य निर्णयस्य श्रमिकसङ्घैः भृशं आलोचना कृता अस्ति यत् जर्मनीदेशस्य बृहत्तमः औद्योगिकसङ्घः आईजी मेटाल् इत्यनेन उक्तं यत् एषा योजना "फोक्सवैगनस्य आधारं कम्पयति" इति ।
आईजी मेटाल् संघस्य सदस्यत्वेन फोक्सवैगनसमूहसङ्घस्य अध्यक्षा डैनियला कावालो इत्यनेन उक्तं यत् संघः संचालकमण्डलस्य प्रस्तावस्य "दृढतया प्रतिरोधं" करिष्यति इति। केवलं कतिपयेभ्यः मासेभ्यः पूर्वं संघेन आग्रहः कृतः यत् फोक्सवैगेन् इत्यनेन स्वस्य १२०,००० कर्मचारिभ्यः एकवर्षे एव ७% वेतनवृद्धिः दातव्या इति ।
कावालो इत्यनेन कर्मचारिभ्यः दत्तस्य प्रतिवेदने उल्लेखितम् यत् गतवर्षस्य व्यय-कटन-योजना अपेक्षाभ्यः न्यूनः अभवत्, येन फोक्सवैगनस्य प्रमुख-ब्राण्ड् रक्तवर्णे पतितः। अतः बोर्डेन जर्मनकारखानानि, फोक्सवैगनस्य आन्तरिकसामूहिकवेतनसम्झौता, २०२९ तमस्य वर्षस्य अन्त्यपर्यन्तं स्थास्य रोजगारप्रतिश्रुतियोजना च प्रश्नाः कृताः ।
केचन विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् ओस्नाब्रुक्, ड्रेस्डेन् च संयंत्रं सम्भाव्यं बन्दीकरणलक्ष्यं भवितुम् अर्हति । पूर्वं फोक्सवैगन-कम्पनी २०२६ तमे वर्षे १० अरब-यूरो-रूप्यकाणां रक्षणस्य योजनां घोषितवती आसीत् ।
ज्ञातव्यं यत् फोक्सवैगनस्य मुख्यकार्यकारी ओलिवर ब्लूम इत्यस्य कम्पनीयाः कार्यभारं स्वीकृत्य फोक्सवैगनसमूहस्य संघस्य च मध्ये एषः अपि प्रथमः प्रमुखः संघर्षः अस्ति फोक्सवैगनसमूहस्य अन्तः श्रमिकसङ्घस्य विशालः प्रभावः अस्ति, कम्पनीयाः पर्यवेक्षकसमितेः आर्धेषु आसनेषु श्रमप्रतिनिधिभिः कब्जा भवति
कारखानस्य बन्दीकरणस्य योजनायाः प्रतिक्रियारूपेण ओबोमुः अवदत् यत् वाहन-उद्योगः "गम्भीर-स्थितौ" अस्ति, आर्थिक-वातावरणं क्षीणं जातम्, यूरोपीय-विपण्ये नूतनाः प्रतियोगिनः प्रविशन्ति इति फोक्सवैगन-कम्पनी यूरोपीय-विपण्ये विशेषतः जर्मनी-देशे विनिर्माण-आधाररूपेण विशाल-प्रतिस्पर्धात्मक-दबावस्य सामनां करोति, यत् प्रतिस्पर्धायाः दृष्ट्या अधिकं पश्चात् पतति, कम्पनी "निर्णायकरूपेण कार्यं कर्तव्यम्" इति
कावालो इत्यस्य मतं यत् कम्पनीप्रबन्धनेन अन्तिमेषु वर्षेषु बहवः गलताः निर्णयाः कृताः, यथा संकरवाहनेषु निवेशं न कृत्वा, किफायती बैटरी विद्युत्वाहनानि शीघ्रं न विकसितुं च सा अपि अवदत् यत् संयंत्रं बन्दं कर्तुं चयनस्य स्थाने बोर्डेन जटिलतां न्यूनीकर्तुं फोक्सवैगनसमूहस्य योजनाभिः आनयितानां समन्वयानाम् पूर्णलाभं ​​च ग्रहीतुं ध्यानं दातव्यम्।
जर्मनीदेशस्य लोअरसैक्सोनीराज्यसर्वकारेण अपि श्रमिकसङ्घसङ्गठनानां पक्षे भवितुं चयनं कृतम् अस्ति । वोल्फ्स्बर्ग्, यत्र फोक्सवैगनस्य मुख्यालयः अस्ति, तत्र लोअर सैक्सोनी-राज्यस्य अस्ति, राज्यसर्वकारस्य स्वामित्वं च फोक्सवैगनस्य २०% भागः अस्ति
चीनीयविपण्ये कुण्ठितः फोक्सवैगनः कथं तीव्रपरिस्थितेः सामना करोति?
अनेकपक्षेभ्यः विरोधः अभवत् अपि च अस्याः वार्तायां विपण्यस्य सकारात्मकप्रतिक्रिया अभवत् ।
रायटर्-पत्रिकायाः ​​अनुसारं योजनायाः घोषणायाः अनन्तरं फोक्सवैगनस्य शेयरमूल्यं १.२% वर्धितम्, येन कम्पनीयाः व्यय-कटन-उपायानां प्रति मार्केट्-सकारात्मक-प्रतिक्रिया दर्शिता
परन्तु एतत् ज्ञातव्यं यत् विगतपञ्चवर्षेषु फोक्सवैगनस्य विपण्यमूल्यस्य प्रायः तृतीयभागः नष्टः अभवत्, येन यूरोपस्य प्रमुखकारनिर्मातृषु सर्वाधिकं दुष्टं प्रदर्शनं कृतवान्
नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमे वर्षे द्वितीयत्रिमासे फोक्सवैगनस्य राजस्वं ८३.३४ अरब यूरो आसीत्, यत् वर्षे वर्षे ४.१% वृद्धिः अभवत्, परिचालनलाभः ५.४६ अरब यूरो आसीत्, वैश्विकविक्रये वर्षे वर्षे २.४% न्यूनता अभवत् २२.४४ मिलियनं वाहनम् आसीत्, वर्षे वर्षे ३.८% न्यूनता ।
फोक्सवैगनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् उत्तर-अमेरिका-दक्षिण-अमेरिका-देशयोः विक्रयवृद्धिः अन्येषु प्रदेशेषु विशेषतः चीनीयविपण्ये क्षयस्य प्रभावं प्रायः प्रतिपूर्तिं कर्तुं शक्नोति।
विश्लेषकाः फोक्सवैगनस्य कारखानस्य बन्दीकरणस्य योजनायाः विषये टिप्पणीं कृतवन्तः यत्, "एतेन ज्ञायते यत् यूरोपस्य बृहत्तमः वाहननिर्माता एशियायाः प्रतियोगिनां मूल्यस्य दबावस्य वर्धमानस्य सामनां करोति" इति
चीनदेशस्य विपण्यां फोक्सवैगनस्य वर्चस्वं नष्टम् अस्ति ।
अस्मिन् वर्षे प्रथमार्धे चीनीयविपण्ये फोक्सवैगनस्य विक्रयः १३४५ लक्षं वाहनम् आसीत्, यत् वर्षे वर्षे ७.४% न्यूनता अभवत् तस्य कारणं "चीनीविपण्ये तीव्रस्पर्धा" आसीत् । अनुपातस्य दृष्ट्या चीनस्य विपण्यस्य कुलवैश्विकविक्रयस्य ३०.९% भागः अस्ति ।
तदतिरिक्तं चीनदेशस्य वाहनविपण्ये अपि byd इत्यनेन वर्षस्य प्रथमार्धे १६ लक्षाधिकानि काराः विक्रीताः, येन फोक्सवैगनं अतिक्रम्य विक्रयविजेता अभवत् पूर्णवर्षस्य अपेक्षायाः दृष्ट्या एतत् स्थितिः विपर्ययः कठिनः अस्ति।
चीनीयविपण्ये फोक्सवैगनस्य विफलता तस्य मन्दविद्युत्परिवर्तनेन सह सम्बद्धा अस्ति । वस्तुतः संयुक्त उद्यमकारकम्पनीषु फोक्सवैगनं सर्वाधिकं शीघ्रं परिवर्तनं कुर्वन् अस्ति इति मन्यते तस्य आईडी श्रृङ्खलायाः विक्रयः विगतवर्षद्वये वर्धमानः अस्ति, परन्तु चीनीयस्वतन्त्रब्राण्ड्-समूहानां स्मार्ट-इलेक्ट्रिक-क्षेत्रे प्रथम-गति-लाभः अधिकः अस्ति वाहनम् ।
अधुना फोक्सवैगनसमूहः स्थानीयसहकार्यं सुदृढं कृत्वा स्वस्य दोषान् पूरयति।
गतवर्षे फोक्सवैगनसमूहेन आधिकारिकतया घोषितं यत् सः चीनस्य विद्युत्वाहनविपण्यस्य उल्लासपूर्णविकासे फोक्सवैगनब्राण्ड् तथा एक्सपेङ्ग मोटर्स्, तथा च ऑडी ब्राण्ड् तथा एसएआईसी मोटर्स् इत्येतयोः सहकार्यस्य माध्यमेन पूर्णतया भागं गृह्णीयात् इति।
तेषु फोक्सवैगन-ब्राण्ड्-एक्सपेङ्ग-मोटर्स्-इत्येतयोः संयुक्तरूपेण फोक्सवैगन-ब्राण्ड्-विद्युत्-माडलयोः विकासाय तकनीकीरूपरेखा-समझौता अभवत्, २०२६ तमे वर्षे च तान् विपण्यां प्रक्षेपणस्य योजना अस्ति फोक्सवैगनसमूहेन एक्सपेङ्ग मोटर्स् इत्यस्मिन् प्रायः ४.९९% भागः प्राप्तः ।
ऑडी तथा तस्य चीनीयसंयुक्तोद्यमसाझेदारः एसएआईसी मोटरः संयुक्तरूपेण उच्चस्तरीयं बाजारबुद्धिमान् सम्बद्धं विद्युत्वाहनउत्पादविभागं विकसयन्ति। योजनायाः प्रथमं सोपानरूपेण ऑडी नूतनविद्युत्माडलं प्रक्षेप्य चीनदेशे पूर्वं न आच्छादितानि विपण्यक्षेत्राणि प्रविशति।
अधुना एव मीडिया-माध्यमेन एषा वार्ता भग्नवती यत् "ब्राण्ड्-प्रतिबिम्ब-विचारानाम्" कारणात् चीनीय-बाजाराय saic audi-द्वारा विकसितानां शुद्ध-विद्युत्-वाहनानां नूतन-श्रृङ्खलायां "चतुर्वलय-"-चिह्नस्य उपयोगः न भविष्यति वर्ष।
द पेपर रिपोर्टर वु युली
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया