समाचारं

अगस्तमासे विमोचितं ऑटोमोबाइलकम्पनी रिपोर्ट् कार्ड्, byd नूतनं उच्चतमं प्राप्नोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:24
अधुना एव प्रमुखाः नवीन ऊर्जावाहनकम्पनयः अगस्तमासस्य वितरणस्य आँकडान् क्रमशः प्रकाशितवन्तः। समग्रतया कारकम्पनीनां रिपोर्ट् कार्ड् इत्यस्य वर्षे वर्षे मासे मासे च दत्तांशैः न्यूनतायाः अपेक्षया अधिकवृद्धेः प्रतिमानं दृश्यते स्म । तेषु byd नूतन ऊर्जावाहनानां सूचीयां दृढतया शीर्षस्थाने अस्ति, मासिकविक्रयः नूतनं उच्चतमं स्तरं प्राप्नोति ।
विक्रयस्पर्धायां कः श्रेष्ठः ?
yangzi evening news/ziniu news इति संवाददाता flush सूचनायाः माध्यमेन कंघी कृत्वा दृष्टवान् यत् प्रमुखब्राण्डानां नवीन ऊर्जावाहनानां विक्रयदत्तांशः निम्नलिखितरूपेण अस्ति।
अगस्तमासे byd इत्यस्य नूतन ऊर्जावाहनस्य विक्रयः ३७३,०८३ यूनिट् यावत् अभवत्, वर्षे वर्षे प्रायः ३६% वृद्धिः अभवत् तथा च मासे मासे प्रायः ८.९७% वृद्धिः अभवत् एकमासस्य विक्रयः नूतनं उच्चतमं स्तरं प्राप्तवान्, नूतने प्रथमस्थाने दृढतया स्थानं प्राप्तवान् ऊर्जावाहनानि ।
अगस्तमासे जीली ऑटो-विक्रयः १८१,२२९ वाहनानां विक्रयः अभवत्, वर्षे वर्षे प्रायः २१% वृद्धिः, मासे मासे प्रायः २०.२% वृद्धिः च अभवत् । तेषु शुद्धविद्युत्वाहनानां विक्रयमात्रा ४७,०४२ यूनिट् आसीत्, प्लग-इन् हाइब्रिड् वाहनानां विक्रयमात्रायां वर्षे वर्षे प्रायः ८२% वृद्धिः अभवत्; .
अगस्तमासे नूतनबलानाम् मध्ये मासिकविक्रये ली ऑटो इत्यस्य वर्चस्वं निरन्तरं भवति स्म यत्र ४८,१२२ यूनिट् विक्रयः, वर्षे वर्षे प्रायः ३७.८% वृद्धिः, मासे मासे मामूली न्यूनता च प्रायः ५.६% अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं ली ऑटो इत्यनेन कुलम् २,८०,००० तः अधिकानि वाहनानि वितरितानि । २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं ली ऑटो इत्यनेन कुलम् ९२१,४६७ वाहनानि वितरितानि, यत्र समग्रं वितरणमात्रा दशलाखस्य निशानस्य समीपं गतः ।
अगस्तमासे साइरसस्य नूतन ऊर्जावाहनानां विक्रयः ३६,१८१ यूनिट् आसीत्, वर्षे वर्षे प्रायः ४७९.६% वृद्धिः, मासे मासे १४.२% न्यूनता च अभवत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं सञ्चितविक्रयः प्रायः २७९,००० वाहनानां आसीत्, यत् वर्षे वर्षे प्रायः ३८१.८% वृद्धिः अभवत् ।
अगस्तमासे gac aian इत्यस्य विक्रयः ३५,३५५ वाहनानि, वर्षे वर्षे प्रायः ३२.१% न्यूनता, मासे मासे प्रायः ०.३% वृद्धिः च अभवत् एतत् कथ्यते यत् एओन् टायरानोसॉरसस्य प्रक्षेपणस्य प्रथममासे एव ६,००० यूनिट् अतिक्रान्तम्, आयन् ब्राण्ड् इत्यस्य द्वितीयं वैश्विकं मॉडलं च अनावरणं कर्तुं प्रवृत्तम् अस्ति
अगस्तमासे लीपमोटरविक्रयः ३०,३०५ यूनिट् आसीत्, वर्षे वर्षे प्रायः ११३.५% वृद्धिः, मासे मासे प्रायः ३७.२% वृद्धिः च अभवत् इदं प्रथमवारं यत् लीपमोटर-संस्थायाः प्रतिमासं ३०,००० तः अधिकानि वाहनानि वितरितानि, यत्र तीव्रवृद्धिः अस्ति
अगस्तमासे एनआईओ इत्यस्य विक्रयः २०,१७६ वाहनानि, वर्षे वर्षे प्रायः ४.४% वृद्धिः, मासे मासे प्रायः १.६% न्यूनता च अभवत् । वेइलायस्य मासिकविक्रयः २०,००० अतिक्रान्तवान् इति चतुर्थः मासः । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं वेइलै-नगरस्य सञ्चित-नवीनकाराः १२८,००० अतिक्रान्ताः, यत् वर्षे वर्षे प्रायः ३५.८% वृद्धिः अभवत् ।
जिक्रिप्टन् ऑटोमोबाइल इत्यनेन अगस्तमासे १८,०१५ वाहनानि वितरितानि, वर्षे वर्षे प्रायः ४६.४% वृद्धिः, मासे मासे प्रायः १५.१% वृद्धिः च अभवत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं कुलम् एकलक्षं २०,००० तः अधिकानि वाहनानि वितरितानि, यत् वर्षे वर्षे प्रायः ८१% वृद्धिः अभवत् ।
एक्सपेङ्ग मोटर्स् इत्यनेन अगस्तमासे १४,०३६ वाहनानि विक्रीताः, वर्षे वर्षे प्रायः २.५% वृद्धिः, मासे मासे प्रायः २५.९% वृद्धिः च अभवत् । ब्राण्ड् कृते नूतनं मासिकविक्रयविक्रमं स्थापयन्तु। अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं xpeng motors इत्यस्य सञ्चितविक्रयः ७७,००० वाहनानां अतिक्रान्तवान्, यत् वर्षे वर्षे प्रायः १७% वृद्धिः अभवत् ।
अगस्तमासे शाओमी १०,००० तः अधिकानि वाहनानि वितरितवान्, शाओमी इत्यनेन त्रयः मासाः यावत् क्रमशः १०,००० तः अधिकानि वाहनानि वितरितानि । नवम्बरमासे एकलक्षस्य यूनिट् इति पूर्णवर्षस्य वितरणस्य लक्ष्यं समयात् पूर्वं पूर्णं कर्तुं शक्नोति।
झीजी ऑटो इत्यनेन अगस्तमासे ६,११७ नवीनकाराः वितरिताः, येन वर्षे वर्षे २३९% वृद्धिः अभवत् । अस्मिन् वर्षे आरम्भात् आरभ्य झीजी ऑटो इत्यनेन त्रयः मासाः यावत् क्रमशः ६,००० तः अधिकाः नूतनाः काराः वितरिताः, येन वर्षे वर्षे २००% अधिका वृद्धिः अभवत्
नेझा ऑटो अगस्तमासे ११,००५ वाहनानि वितरितवान्, यत् वर्षे वर्षे ९.१% न्यूनम्, जुलैमासे वितरितानां ११,०१५ वाहनानां अपेक्षया किञ्चित् न्यूनम् । अस्मिन् वर्षे फरवरीमासे यावत् नेझा ऑटोमोबाइलस्य विक्रयः वर्षे वर्षे षड्मासान् यावत् क्रमशः न्यूनः अभवत्, अस्मिन् मासे वर्षे वर्षे न्यूनतां अनुभवितवती एकमात्रं नूतनं पावरकारकम्पनी अभवत्।
वाहनविपणनं “अतिऋतुकाले मन्दं न भवति” ।
यात्रीकारसङ्घेन पूर्वं प्रकाशितानां आँकडानां अनुसारं जुलैमासे संकीर्णरूपेण परिभाषितयात्रीवाहनानां खुदराविक्रयः १७.२ मिलियनं यूनिट् आसीत्, यत् उच्चाधारस्य कारणेन वर्षे वर्षे -२.८%, मासे -२.४% च आसीत् गतवर्षस्य तस्मिन् एव काले तेषु सम्पूर्णे मासे ८४१,००० इन्धनवाहनानि विक्रीताः, ये वर्षे वर्षे २५.४% न्यूनाः अभवन्, अद्यापि वर्षे वर्षे २०% अधिकं विस्तारिताः च सन्ति । नवीन ऊर्जाविपण्ये ८७८,००० वाहनानां खुदरा विक्रयणं जातम्, यत्र ५१.१% प्रवेशस्य दरः सम्पूर्णे मासे प्रथमवारं ५०% इति चिह्नं अतिक्रान्तवान् ।
यात्रीकारसङ्घस्य मतं यत् स्क्रैपिंग-नवीनीकरण-नीतेः अग्रे विकासेन स्थानीयव्यापार-नीतीनां क्रमिक-प्रवर्तनेन च, क्रान्ति-विरोधी-राष्ट्रीय-आह्वानस्य, प्रतीक्षा-दर्शन-भावनायाः च अनन्तरं टर्मिनल्-मूल्यानि स्थिरतां प्राप्तुं आरब्धानि सन्ति उपभोक्तृणां अधिकं शिथिलीकरणं जातम्, समग्रं वाहनविपण्यं च पुनः उत्थापितम् अस्ति। अगस्तमासे वाहनविपण्यस्य लोकप्रियता अनिवृत्ता अभवत्, “अतिऋतौ न मन्दम्” इति प्रवृत्तिः निरन्तरं कृतवती ।
अगस्तमासे संकीर्णयात्रीकारस्य खुदराविपण्यं प्रायः 1.840 मिलियन यूनिट्, -4.4% वर्षे वर्षे, 7.0% मासे मासे च भविष्यति इति अपेक्षा अस्ति -वर्षे ३६.६% वृद्धिः, मासे मासे ११.६% वृद्धिः च भविष्यति ।
ओरिएण्ट् सिक्योरिटीज फ्यूचर्स रिसर्च इत्यनेन उक्तं यत् चीनस्य नवीन ऊर्जावाहन-उद्योगस्य विकासः नीति-सञ्चालितः विपण्य-सञ्चालितः अस्ति इति नूतन-ऊर्जायाः प्रवेश-दरः २०२३ तमे वर्षे ३०% अधिका भविष्यति, तथा च नूतन-ऊर्जायाः प्रवेश-दरः ५०% अधिकं भविष्यति the first time since 2024. प्रथमवारं पारम्परिक-इन्धन-वाहनानां अपेक्षया नूतन-ऊर्जा-वाहनानां वृद्धि-दरः अस्ति ।
"सुवर्णनवः रजतदशः च" आगच्छति
विपण्यदृष्टिकोणं प्रतीक्षमाणा सिण्डा सिक्योरिटीज इत्यस्य मतं यत् व्यापार-नीतिषु तीव्रता, वर्षस्य उत्तरार्धे विभिन्नैः कार-कम्पनीभिः नूतनानां कारानाम् आपूर्तिः वर्धिता, गोल्डन् नाइन-सिल्वर टेन्-इत्येतयोः आगमनं च विक्रयऋतुः, अपेक्षा अस्ति यत् उद्योगस्य समग्रविक्रयमात्रा सितम्बरमासात् आरभ्य वर्षे मासे निरन्तरं वर्धते।
गुओशेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् बुद्धेः माङ्गल्याः वर्धनेन सह नूतनानां बैटरीसामग्रीणां नूतनानां प्रौद्योगिकीनां च अनुप्रयोगेन वैश्विकवाहनविद्युत्करणस्य प्रवृत्तिः प्रबलः अस्ति, तथा च नूतन ऊर्जावाहनक्षेत्रस्य पुनरुत्थानस्य विषये आशावादी अस्ति।
डोङ्गगुआन सिक्योरिटीज इत्यनेन विश्लेषितं यत् हाले एव व्यापार-विस्तार-सहायता-नीतिः कार्यान्विता अस्ति, तथा च अनुदान-अनुप्रयोगानाम् संख्या तीव्रगत्या वर्धिता, येन वाहन-बाजारस्य उपभोग-क्षमता उत्तेजितः अस्ति "वाहन-मार्ग-मेघ-एकीकरणं" विन्यासः बहुषु स्थानेषु अग्रे गच्छति, तथा च बहुविधाः कारकम्पनयः बुद्धिमान् वाहनानां विकासं अधिकं प्रवर्धयितुं बृहत्-परिमाणस्य बुद्धिमान् चालन-माडलस्य अद्यतनीकरणं निरन्तरं कुर्वन्ति यांगजी इवनिंग न्यूज/ziniu news रिपोर्टर फैन जिओलिन्
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया