समाचारं

वर्षस्य कृते नूतनं उच्चम्! प्रायः १० अरब लघुस्थानानि दबावे सन्ति वा सशक्तस्य डॉलरचक्रस्य एषः दौरः समाप्तः भवति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगत अगस्तमासे अमेरिकी-डॉलर-सूचकाङ्कः २.२% न्यूनः अभवत्, यत् गतवर्षस्य नवम्बर-मासस्य अनन्तरं सर्वाधिकं न्यूनं जातम्, वर्तमान-अमेरिका-डॉलर-उत्थानचक्रे द्वितीयं न्यूनतमं च अभवत्

डॉलरस्य दुर्बलतायाः नूतनः दौरः फेडरल् रिजर्वनीतिषु परिवर्तनस्य मार्केट् अपेक्षाभिः सह सम्बद्धः अस्ति यत् फेडरल् रिजर्व् अस्मिन् वर्षे व्याजदरेषु प्रायः १०० आधारबिन्दुभिः कटौतीं करिष्यति। एतेन प्रभाविताः अ-अमेरिकी-मुद्राः महत्त्वपूर्णतया पुनः उत्थापिताः अमेरिकी-वस्तु-भविष्य-व्यापार-आयोगस्य (cftc) आँकडानां द्वारेण ज्ञातं यत् गतसप्ताहे अमेरिकी-डॉलरस्य लघु-स्थानानि ९.८ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं वर्धितानि, यत् जनवरी-मासात् परं नूतनं उच्चतमम् अस्ति

अमेरिकी डॉलर (स्रोतः: सिन्हुआ न्यूज एजेन्सी फोटो)

अमेरिकी-डॉलरस्य प्रबलं चक्रं अशान्तिं प्राप्नोति

२०२१ तमस्य वर्षस्य मार्चमासे फेडरल् रिजर्व्-संस्थायाः व्याजदराणि वर्धयितुं आरब्धस्य अनन्तरं अमेरिकी-डॉलर-सूचकाङ्कः नूतनं वृषभ-विपण्य-चक्रं आरब्धवान्, २०२२ तमस्य वर्षस्य सितम्बर-मासे ११४.७ इति उच्चतमं स्तरं च प्राप्तवान् यथा यथा मूल्यानि चरमपर्यन्तं पतन्ति स्म तथा तथा एकदा अमेरिकी-डॉलर-सूचकाङ्कः २०२३ तमस्य वर्षस्य जून-मासे १००-अङ्कात् अधः पतितः तदनन्तरं महङ्गानि चिपचिपाः, आपूर्तिशृङ्खला-अटङ्काः च इत्यादिभिः कारकैः विचलितः भूत्वा अमेरिकी-डॉलर-सूचकाङ्कः श्रेणी-बद्ध-विधिं आरब्धवान् ततः अस्मिन् वर्षे उत्तरार्धे महङ्गानि मासे मासे पुनः शून्यं भवन्ति इति कारणेन फेडरल् रिजर्व् क्रमेण मूल्यात् रोजगारं प्रति स्वनीतिकेन्द्रीकरणं कृतवान् सितम्बरमासे व्याजदरेषु कटौतीनां मूल्यनिर्धारणेन डॉलरस्य नूतनं आरम्भः अभवत् गोताखोरी-परिक्रमः, गतसप्ताहे पुनः १००-अङ्कस्य समीपं गतः ।

यूबीएस वेल्थ् मैनेजमेण्ट् इन्वेस्टमेण्ट् मुख्यकार्यालयेन (cio) चीन बिजनेस न्यूज इत्यस्मै प्रेषितेन प्रतिवेदनेन भविष्यवाणी कृता यत् अमेरिकी डॉलरस्य सशक्तप्रवृत्तिः अस्य दौरस्य समाप्तिः अभवत्। प्रथमं, अमेरिकी आर्थिकवृद्धिः उपभोक्तृव्ययः च मन्दं कृत्वा डॉलरस्य समर्थनं दुर्बलं भविष्यति । अमेरिकी अर्थव्यवस्था सशक्तवित्तप्रोत्साहनसङ्कुलस्य, सशक्तस्य आप्रवासनस्य, लचीलस्य उपभोक्तृक्रियाकलापस्य च कारणेन सशक्तं वर्तते । परन्तु महामारीयाः पश्चात् उपभोक्तृणां उच्चबचतदरेषु न्यूनता अभवत्, आर्थिकदत्तांशैः च ज्ञायते यत् उपभोक्तृव्ययः मन्दः भवति । श्रमविपण्ये दुर्बलतायाः लक्षणं दृश्यते, विशेषतः तेषु उद्योगेषु येषु महामारीपश्चात् कार्यवृद्धेः समर्थनं कृतम् अस्ति ।

द्वितीयं, विश्वस्य शेषभागस्य सापेक्षतया अमेरिकीव्याजदरलाभः न्यूनीभवति । अमेरिकादेशे महङ्गानि हठपूर्वकं अधिकाः आसन्, परन्तु अधुना अन्ततः दीर्घकालीनलक्ष्यस्य समीपं गच्छन्ति । महङ्गानि नियन्त्रयितुं पूर्णरोजगारं च निर्वाहयितुम् स्वस्य द्वयम् जनादेशं प्राप्तुं फेडस्य वर्तमानप्रतिबन्धकव्याजदरस्तरं शीघ्रं सुलभं कर्तुं आवश्यकता वर्तते। अमेरिकी नाममात्रस्य वास्तविकव्याजदराणां पतनेन अमेरिकीस्य उपजलाभः दुर्बलः भविष्यति, तस्मात् डॉलरस्य समर्थनं दुर्बलं भविष्यति ।

अन्ते निवेशकाः संरचनात्मकचुनौत्यं प्रति मुखं कुर्वन्ति। अमेरिकी-वित्तीय-व्यापार-घात-युग्मम् इत्यादीनां संरचनात्मक-विषयाणां प्रायः अवहेलना भवति यावत् विपण्य-भावना न परिवर्तते । सकलघरेलूउत्पादस्य (जीडीपी) वृद्धिः मन्दः भवति तथा च उपजस्य पतनं निवेशकान् डॉलरस्य उच्छ्रितमूल्यांकनानां पुनर्मूल्यांकनार्थं प्रेरयितुं शक्नोति, यतः कठिनसरकारीवित्तीयस्थितयः, भुगतानसन्तुलनं च डॉलरस्य सामर्थ्यस्य विरुद्धं भारं धारयन्ति। इतिहासः दर्शयति यत् अतिमूल्याङ्किताः मुद्राः यदा मौलिकाः परिवर्तनं कुर्वन्ति तदा दुर्बलाः भवन्ति ।

फेडस्य व्याजदरे कटौतीद्वारा विकसित अर्थव्यवस्थासु बहवः केन्द्रीयबैङ्काः अपि निवृत्ताः अभवन् । जुलैमासस्य आरम्भे येन-डॉलर-विनिमय-दरः १६०-अङ्कात् अधः पतितः, ३८ वर्षेभ्यः न्यूनतमः च अभवत् जापानस्य बैंकस्य व्याजदरवृद्धेः, फेडरल् रिजर्वस्य आगामिव्याजदरे कटौतीयाः, लोकप्रियकैरीव्यापारस्य च विमोचनस्य च संयुक्तप्रभावेन जापानीयानां येन विनिमयदरः न्यूनस्थानात् १०% अधिकेन पुनः उत्थितः अस्ति, अस्थायीरूपेण संकटात् बहिः

मित्सुबिशी यूएफजे वित्तीयसमूहस्य ईएमईए वैश्विकबाजारसंशोधनस्य प्रमुखः डेरेक् हाल्पेन्नी अवदत् यत् "(व्याजदरेषु कटौतीं कृत्वा अमेरिकी-डॉलर-सूचकाङ्कस्य समायोजनं पुनः उत्थानं च यथा विगतवर्षद्वये अभवत् तथा न भविष्यति। एतत् अस्ति a fundamental turning point, usd/day डॉलरः न्यूनः गच्छति।”

तत्कालीनस्य ब्रिटिश-प्रधानमन्त्री ट्रस् इत्यस्य विवादास्पदनीतिभिः वर्षद्वयात् पूर्वं पाउण्ड्-मूल्यं ऐतिहासिक-निम्न-स्तरं यावत् पतितम्, यूरो-डॉलर-विनिमय-दरः समतायां पतितः, स्थानीय-मुद्रायाः दुर्बलतायाः कारणेन महङ्गानि निबद्धुं सर्वेषां पक्षेषु दबावः अपि तीव्रः अभवत्

परिवर्तनं जातम्। अस्मिन् वर्षे ब्रिटिश-पाउण्ड्-यूरो-रूप्यकाणि च सर्वोत्तम-प्रदर्शित-प्रमुख-मुद्राः सन्ति । gbp/usd $1.30 तः अधिकं वर्धितः, सर्वकालिकनिम्नतमस्थानात् 25% अधिकं वर्धितः, eurusd च गतसप्ताहे $1.12 पुनः प्राप्तः यतः यूरोपीय-केन्द्रीय-बैङ्क-बैङ्क-इङ्ग्लैण्ड-योः दर-कटाहस्य मूल्यं विपणयः फेड-सङ्घस्य कृते छूटं दत्तवन्तः।

अधुना ब्रिटिश-अर्थव्यवस्था प्रबलतया वर्धमाना अस्ति । सोमवासरे प्रकाशितेन नवीनतमेन आँकडासु ज्ञातं यत् अगस्तमासे यूके-निर्माण-क्रयण-प्रबन्धक-सूचकाङ्कस्य (pmi) अन्तिम-मूल्यं जुलै-मासे ५२.१ तः ५२.५ यावत् वर्धितम्, यत् जून-२०२२ तः सर्वोच्च-स्तरः अस्ति, अगस्त-मासस्य प्रारम्भिक-मूल्येन च समानम् अस्ति नवम्बरमासे व्याजदरेषु कटौतीं कर्तुं पूर्वं बैंक् आफ् इङ्ग्लैण्ड् अस्मिन् मासे अपरिवर्तितं स्थापयति इति अपेक्षा अस्ति, यत् २०२० तः द्वितीयं दरकटाहं भविष्यति। बैंक् आफ् इङ्ग्लैण्ड् इत्यस्य गवर्नर् बेली इत्यनेन गतमासे जैक्सन् होल् इत्यत्र उक्तं यत् विशेषतः ब्रिटेनस्य सेवाक्षेत्रे महङ्गानि विजयस्य घोषणां कर्तुं अद्यापि न शक्यते।

उदयमानविपण्येषु दबावं न्यूनीकर्तुं

उदयमानानाम् अर्थव्यवस्थानां कृते दुर्बलः अमेरिकी-डॉलरः प्रायः केन्द्रीयबैङ्केभ्यः अधिकं नीतिस्थानं दातुं शक्नोति यत् ते आर्थिकपुनरुत्थानं उत्तेजितुं शक्नुवन्ति तथा च आयातितानां महङ्गानि दबावानि न्यूनीकर्तुं शक्नुवन्ति

आरएमबी इत्यनेन अगस्तमासे एव वर्षस्य बृहत्तमः मासिकवृद्धिः अभवत् .अमेरिकी डॉलरस्य विरुद्धं अपतटीय आरएमबी सञ्चितरूपेण 1,370 अंकैः वर्धितः।

युआनस्य वर्तमानस्य मूल्यवृद्धेः दौरः मुख्यतया डॉलरस्य दुर्बलतायाः कारणेन अस्ति, यत् निरन्तरं भवितुं शक्यते, विशेषतः यदि निर्यातकाः स्वस्य सञ्चितं डॉलरस्य भण्डारं विक्रयन्ति। "वयं सामान्यतया युआन् क्रमेण सुदृढं भविष्यति इति अपेक्षां कुर्मः" इति आईएनजी-संस्थायाः ग्रेटर-चीन-संस्थायाः मुख्या अर्थशास्त्री लिन् सोङ्ग् अवदत् यत् वर्षस्य अन्ते डॉलर-युआन्-विनिमय-दरः ७ यावत् वर्धते, वर्तमान-स्तरात् १% अधिकः

ग्रेटर चीनदेशस्य स्टैण्डर्ड चार्टर्ड् बैंकस्य वरिष्ठः अर्थशास्त्री लियू जियानहेङ्गः अवदत् यत् आरएमबी-सम्पत्तौ विदेशीयनिवेशकानां रुचिः वर्धिता, आरएमबी-सम्पत्त्याः विदेशेषु धारणानां विस्तारः, तथा च डिम सम बन्धनस्य दृढनिर्गमनम्।

स्टैण्डर्ड चार्टर्ड् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-समूहेषु निवेश-भावनासु सुधारस्य कारणेन अपतटीय-आरएमबी-सम्पत्त्याः दृष्ट्या, शेयर-बजारस्य दक्षिणदिशि गच्छन्ती पूंजी-प्रवाहः पुनः उच्छ्रितः अस्ति, येन मे-मासे हाङ्गकाङ्ग-नगरस्य अपतटीय-आरएमबी-निक्षेपाणां परिमाणं अधिकं विस्तारितम् a new high of 1.13 trillion yuan, " अद्यतनकाले, यथा फेडरल् रिजर्वद्वारा व्याजदरकटनस्य अपेक्षाः वर्धिताः, आरएमबी-अवमूल्यनस्य दबावः न्यूनः अभवत्। यदि एषा गतिः निरन्तरं भवति, तर्हि अस्माकं विश्वासः अस्ति यत् एतत् प्रचारार्थं पुच्छवायुनां नूतनं दौरं भविष्यति वर्षस्य उत्तरार्धे अपतटीय-आरएमबी-निक्षेपाणां वृद्धिः” इति ।

दुर्बलतरः डॉलरः अन्यत्र विशेषतः एशियादेशे अपि विकासशीलदेशानां मुद्राणां उन्नतिं कृतवान् । अगस्तमासे फिलिपिन्स्-देशस्य पेसो-मूल्येन प्रायः १८ वर्षेषु सर्वोत्तमः मासिक-लाभः अभवत्, इन्डोनेशिया-देशस्य रुपिया-रूप्यकाणां च चतुर्वर्षेभ्यः अधिकेषु सर्वाधिकं लाभः अभवत् ।

यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति तथा तथा उदयमानविपण्यस्य मौद्रिकनीतिस्थानं अपि उद्घाटितं भविष्यति इति अपेक्षा अस्ति। "वयं अपेक्षामहे यत् वर्षस्य अवशिष्टे काले फिलिपिन्स्, सिङ्गापुर, दक्षिण आफ्रिका, दक्षिणकोरिया, ताइवान, तुर्की च देशेषु केन्द्रीयबैङ्काः लैटिन-अमेरिकादेशे (मध्य-यूरोपे च पूर्वीय-यूरोपे प्रारम्भिकाः समवयस्काः च) सम्मिलिताः भविष्यन्ति।”.