समाचारं

अन्येन प्रमुखेन तैलक्षेत्रेण बन्दस्य घोषणा कृता, अयं ओपेक-सदस्यदेशः "आपूर्ति-कटाफ-संकटे" पतितः ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे (सितम्बर् २) स्थानीयसमये लीबियादेशस्य राष्ट्रियतैलकम्पनी (noc) स्वस्य आधिकारिकजालस्थले घोषितवती यत् तस्य एल-फील्-तैलक्षेत्रे “अप्रत्याशितबलस्य” सामना अभवत्

अस्य अर्थः अस्ति यत् प्रमुखं तैलक्षेत्रं एल्फिर् स्वस्य अनुबन्धिकदायित्वं पूर्णं कर्तुं न शक्नोति, यत् तैलस्य उत्पादनं स्थगयितुं वर्तते। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं लीबियादेशे देशस्य केन्द्रीयबैङ्कस्य नियन्त्रणार्थं स्पर्धां कुर्वन्तौ प्रमुखौ गुटौ इति कारणेन एतत् परिणामं जातम् ।

स्रोतः : लीबियाराष्ट्रीयतैलकम्पन्योः आधिकारिकजालस्थलम्

२०११ तमे वर्षे गद्दाफी-शासनस्य पतनस्य अनन्तरं लीबियादेशे अशान्तिः अस्ति । संयुक्तराष्ट्रसङ्घेन मान्यताप्राप्तः राष्ट्रियएकतायाः सर्वकारः, तस्य समर्थनं कुर्वन्तः सशस्त्रसेनाः च पश्चिमस्य भागान् नियन्त्रयन्ति, यदा तु "राष्ट्रीयसेना" इत्यनेन सह मित्रतां कृत्वा राष्ट्रियकाङ्ग्रेसः पूर्वस्य दक्षिणस्य च अधिकांशं भागं नियन्त्रयति

सप्ताहपूर्वं पश्चिमं नियन्त्रयति लीबियादेशस्य राष्ट्रपतिपरिषद् देशस्य केन्द्रीयबैङ्कस्य गवर्नर् इत्यस्य स्थाने अन्यस्य स्थापनस्य घोषणां कृतवती। एतेन असन्तुष्टाः पूर्वीयाधिकारिणः तत्क्षणमेव स्वनियन्त्रणे स्थितानां सर्वेषां तैलक्षेत्राणां, बन्दरगाहानां च अप्रत्याशितबलस्य सामना कर्तुं, तैलस्य उत्पादनं निर्यातं च स्थगयितुं आदेशं दत्तवन्तः

ओपेकस्य सदस्यत्वेन लीबियादेशस्य अर्थव्यवस्था विशेषतया तस्य तैलसम्पदां उपरि निर्भरं वर्तते, ऊर्जाराजस्वस्य अरबौ डॉलरस्य उत्तरदायी च केन्द्रीयबैङ्कः अस्ति, वादतः लीबियादेशस्य महत्त्वपूर्णा वित्तीयसंस्था च अस्ति

एतस्मात् पूर्वं लीबियादेशस्य दैनिकं कच्चे तैलस्य उत्पादनं प्रायः १० लक्षं बैरल् आसीत्, येषु अधिकांशः पूर्वदिशि आगतः इति तथ्यानि दर्शयन्ति । पूर्वदिशि बन्दीकरणानन्तरं देशस्य उत्पादनं प्रतिदिनं प्रायः ४५०,००० बैरल् यावत् न्यूनीकृतम् । तस्मिन् समये अन्तर्राष्ट्रीयतैलमूल्यानां मापदण्डस्य ब्रेण्ट्-कच्चे तैलस्य मूल्यं एकदा प्रतिबैरल् ८० अमेरिकी-डॉलर्-अधिकं आसीत् ।

दक्षिणपश्चिमे एल्फिर्-नगरे अद्यतनस्य बन्दीकरणेन सह लीबियादेशस्य दैनिकतैलस्य उत्पादनं प्रायः ७०,००० बैरल्-पर्यन्तं न्यूनीभवति । दिने ब्रेण्ट्-तैलं ०.४७% अधिकं प्रतिबैरल् ७७.२९ डॉलरं यावत् समाप्तम् । विश्लेषकाः मन्यन्ते यत् लीबियादेशस्य तैलक्षेत्रेषु उत्पादनस्य निलम्बनेन ओपेक+-सङ्घस्य विपण्य-आपूर्ति-माङ्ग-सम्बन्धः कठिनः अभवत् ।

पूर्वमाध्यमानां समाचारानुसारं ओपेक्+ इत्यस्य षट् स्रोताः अक्टोबर् मासात् आरभ्य योजनानुसारं तैलस्य उत्पादनं वर्धयिष्यति इति ज्ञातम्। लीबियादेशे आपूर्तिविघटनं, अधिकांशसदस्यैः अतिरिक्तं उत्पादनं पूरयितुं प्रतिज्ञातं उत्पादनकटाहं च मिलित्वा मन्दमागधायाः प्रभावं प्रतिपूर्तिं कृतवान्