समाचारं

चिप् मार्केट् प्रमुखवार्तानां गहनवार्तानां साक्षी भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गहनचिपविपण्यतः महती वार्ता आगच्छति।

नवीनतमवार्तानुसारं उद्योगस्य अन्तःस्थजनाः अवदन् यत् एप्पल् इत्यनेन अत्याधुनिकस्य a16 चिप् इत्यस्य उत्पादनक्षमतायाः प्रथमः समूहः tsmc इत्यस्मात् बुकः कृतः, openai इत्यनेन अपि tsmc इत्यस्मात् चिप् डिजाइन कम्पनी broadcom, marvell इत्येतयोः माध्यमेन बुकं कृतम् अस्ति। एतत् ज्ञायते यत् ए१६ चिप् अद्यावधि tsmc इत्यनेन प्रकाशितः सर्वाधिकः उन्नतः प्रक्रिया नोड् अस्ति यत् २०२६ तमस्य वर्षस्य उत्तरार्धे अस्य सामूहिकरूपेण उत्पादनं tsmc इत्यस्य कृते अपि प्रथमं सोपानम् अस्ति ।

तस्मिन् एव काले वैश्विकचिप्-विपण्यतः सकारात्मकदत्तांशस्य एकः भागः अपि आगतः । दक्षिणकोरिया सीमाशुल्केन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे दक्षिणकोरियादेशस्य निर्यातवृद्धिः द्विगुणाङ्केषु पुनः आगता, यस्मात् चिप् निर्यातः ११.९ अरब अमेरिकीडॉलर् (प्रायः ८४.८ अरब आरएमबी) यावत् अभवत्, यत् वर्षे वर्षे ३८.८%, २०. 10 मासान् यावत् क्रमशः विकासस्य गतिं निर्वाहयन्, पूर्ववर्षेषु समानकालस्य कृते नूतनं उच्चतमं स्तरं स्थापयति।

विश्लेषकाः वदन्ति यत् तृतीयत्रिमासे मेमोरीचिप्-विपण्यस्य पारम्परिकः शिखर-ऋतुः अस्ति, यत्र डाउनस्ट्रीम-विपण्ये स्टॉकिंग्-इत्यस्य प्रबलमागधाः निरन्तरं वर्धन्ते इति अपेक्षा अस्ति, भण्डारण-विपण्य-माङ्गं च क्रमिक-पुनर्प्राप्ति-प्रवृत्तिं दर्शयति trendforce इत्यस्य अनुमानं यत् dram मेमोरी चिप्स् इत्यस्य औसतमूल्यं २०२४ तमे वर्षे ५३% यावत् वर्धते, २०२५ तमे वर्षे च ३५% इत्येव वृद्धिः भविष्यति ।

tsmc इत्यस्मात् महती वार्ता

२ सितम्बर् दिनाङ्के ताइवान इकोनॉमिक डेली इत्यनेन ज्ञापितं यत् उद्योगस्य अन्तःस्थैः उक्तं यत् एप्पल् इत्यनेन tsmc इत्यस्मात् अत्याधुनिकस्य a16 चिप् उत्पादनक्षमतायाः प्रथमः समूहः बुकः कृतः, openai इत्यनेन अपि tsmc इत्यस्मात् चिप् डिजाइन कम्पनी broadcom, marvell इत्येतयोः माध्यमेन बुकं कृतम् अस्ति

एतत् ज्ञायते यत् ए१६ चिप् अद्यावधि tsmc इत्यनेन प्रकाशितः सर्वाधिकः उन्नतः प्रक्रिया नोड् अस्ति यत् २०२६ तमस्य वर्षस्य उत्तरार्धे अस्य सामूहिकरूपेण उत्पादनं tsmc इत्यस्य कृते अपि प्रथमं सोपानम् अस्ति ।

१ एङ्गस्ट्रॉम् १ नैनोमीटर् इत्यस्य दशमांशस्य बराबरम् अस्ति वर्तमानस्य अर्धचालकनिर्माणप्रक्रियायाः २ नैनोमीटर् प्रक्रियायाः माध्यमेन भग्नतायाः अनन्तरं एङ्गस्ट्रॉम् विश्वस्य प्रमुखानां चिप् कम्पनीनां लक्ष्यं भविष्यति

tsmc इत्यस्य अनुसारं a16 अग्रिम-पीढीयाः नैनोशीट-ट्रांजिस्टर-प्रौद्योगिक्याः उपयोगं करिष्यति तथा च सुपर-पावर-रेल्-प्रौद्योगिकीम् (spr) स्वीकुर्यात् spr-प्रौद्योगिकी विद्युत्-आपूर्ति-रेखाः वेफरस्य पृष्ठभागे स्थानान्तरयति, यत् अग्रे अधिक-संकेत-रेखा-विन्यास-स्थानं मुक्तं कर्तुं शक्नोति wafer.

tsmc इत्यस्य दावानुसारं a16 चिप् प्रक्रियायां प्रयुक्ता पृष्ठभागस्य सम्पर्कप्रौद्योगिकी पारम्परिक-अग्रपक्षीय-विद्युत्-आपूर्ति-अन्तर्गतस्य समानं गेट-घनत्वं (gate density), लेआउट-फ्रेम-आकारं (layout footprint) च घटक-चौड़ाई-समायोजनस्य लचीलापनं च निर्वाहयितुं शक्नोति सघनशक्तियुक्तजालस्य कृते जटिलसंकेततारीकरणं तथा उच्चप्रदर्शनगणना (hpc) उत्पादाः।

n2p प्रक्रियायाः तुलने a16 समाने vdd (कार्यवोल्टेज) इत्यत्र 8%-10% द्रुततरं भवति, समानवेगेन 15%-20% विद्युत्-उपभोगं न्यूनीकरोति, तथा च आँकडा-केन्द्राणां समर्थनार्थं चिप-घनत्वं १.१ गुणान् यावत् वर्धयति । उत्पाद।

उद्योगविशेषज्ञाः अवदन् यत् टीएसएमसी इत्यस्य ए१६ चिप् इत्यस्य सफलतायाः कारणात् कृत्रिमबुद्धिप्रौद्योगिक्याः विकासं अनुप्रयोगं च बहुधा प्रवर्धयिष्यति।

यद्यपि टीएसएमसी इत्यस्य ए१६ प्रक्रिया अद्यापि सामूहिकनिर्माणे न स्थापिता तथापि प्रथमग्राहकसमूहः पूर्वमेव उपरि आगतः अस्ति । एप्पल् तथा ओपनएआइ इत्येतयोः आदेशाः कृत्रिमबुद्धिसम्बद्धक्षेत्रेषु tsmc इत्यस्य विकासस्य महत्त्वपूर्णः चालकः भविष्यति इति उद्योगः अपेक्षते ।

तेषु एप्पल् टीएसएमसी इत्यस्य मूलग्राहकेषु अन्यतमः इति नाम्ना tsmc इत्यस्य नवीनतमप्रक्रियाः स्वीकर्तुं प्रथमः प्रौद्योगिकीविशालकायः सर्वदा एव अस्ति । यथा, २०२३ तमे वर्षे एप्पल् इत्यनेन विशेषतया tsmc इत्यस्य सर्वेषां 3nm चिप्स् (a17 प्रक्रिया) इत्यस्य आदेशः प्राप्तः, येन iphone 15 pro श्रृङ्खला उद्योगे प्रथमः स्मार्टफोनः अभवत् यः अस्मिन् प्रक्रियाप्रौद्योगिक्या सुसज्जितः अस्ति

अस्मिन् समये openai इत्यस्य योजनं आश्चर्यं न भवति । tsmc इत्यस्य a16 चिप् उच्च-प्रदर्शन-कम्प्यूटिङ्ग् (hpc) उत्पादानाम् कृते विशेषतया उपयुक्तः अस्ति, तथा च openai इत्यस्य उत्पादानाम् कम्प्यूटिंग्-शक्ति-आधारं प्रदातुं अधिक-शक्तिशालिनः चिप्-इत्यस्य आवश्यकता वर्तते

पूर्वं ज्ञातं यत् आउटसोर्सड् एआइ चिप्स् इत्यस्य उपरि निर्भरतां न्यूनीकर्तुं ओपनएआइ-सीईओ सैम आल्टमैन् ७ खरब अमेरिकी-डॉलर्-सङ्ग्रहं कर्तुं योजनां करोति तथा च स्वस्य एआइ-चिप्स-विकासाय विकासाय च वेफर-कारखानस्य निर्माणार्थं tsmc-सह सक्रियरूपेण वार्तालापं करोति

परन्तु विकासलाभानां मूल्याङ्कनानन्तरं ओपनएआइ योजनां शेल्फ् कृत्वा तस्य स्थाने स्वकीयानि एएसआईसी चिप्स् विकसितवान्, तथा च tsmc इत्यस्य 3nm तथा a16 प्रक्रियाप्रौद्योगिक्याः उपयोगेन एतेषां चिप्स् इत्यस्य विकासं त्वरितरूपेण कर्तुं योजनां कृतवान् ए आई प्रौद्योगिकी।

दृढः पुनर्प्राप्तिः

सम्प्रति वैश्विक अर्धचालकविपण्ये प्रबलपुनरुत्थानं भवति ।

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने दक्षिणकोरिया-कस्टम्-संस्थायाः नवीनतम-आँकडानां ज्ञातं यत् अस्मिन् वर्षे अगस्त-मासे दक्षिणकोरिया-देशस्य निर्यात-वृद्धिः द्वि-अङ्केषु पुनः आगता, यत्र चिप्-निर्यातः अमेरिकी-डॉलर्-११.९ अरबं (प्रायः ८४.८ अरब-रूप्यकाणि) यावत् अभवत्, यत् वर्षे वर्षे वर्षे ३८.८% % वृद्धिः, पूर्ववर्षेषु समानकालस्य कृते नूतनं उच्चतमं स्तरं स्थापयति ।

तृतीयत्रिमासे ऋतुकाले माङ्गल्याः उच्च-बैण्डविड्थ-स्मृति (hbm) ddr5 तथा सर्वर-स्मृति-चिप्सस्य निरन्तरमागधा च चालितः दक्षिणकोरिया-चिप-निर्यातस्य वृद्धेः एतत् क्रमशः १० मासं भवति

वैश्विक अर्थव्यवस्थायाः "कैनरी" इति नाम्ना दक्षिणकोरियादेशस्य चिप् निर्यातदत्तांशस्य अप्रत्याशितवृद्धिः वैश्विक अर्धचालकविपण्ये प्रबलमागधां प्रतिबिम्बयति

निर्यातः दक्षिणकोरियायाः आर्थिकवृद्धेः मुख्यं इञ्जिनं सर्वदा एव अस्ति । वैश्विकव्यापारस्य पुनरुत्थानस्य कारणेन दक्षिणकोरियादेशस्य आर्थिकवृद्धिः अस्मिन् वर्षे प्रायः २% यावत् त्वरिता भविष्यति इति प्रासंगिकविभागाः भविष्यन्ति।

मूडीज रेटिंग्स् इत्यस्य रणनीति-संशोधनस्य वरिष्ठ-उपाध्यक्षा माधवी बोकिल् इत्यनेन प्रतिवेदने उक्तं यत् आगामिवर्षपर्यन्तं वैश्विक-अर्धचालक-माङ्गल्याः चक्रीय-वृद्धिः दक्षिणकोरिया-देशस्य घरेलु-अर्थव्यवस्थायां मन्दतायाः प्रतिपूर्तिं कर्तुं साहाय्यं करिष्यति, यत् कृत्रिम-बुद्धि-सम्बद्धानां चिप्-सम्बद्धानां बाह्य-माङ्गं अपेक्षितम् , तथा च चीनेन यूरोपीयसङ्घेन च चालितविद्युत्वाहनानि नवीकरणीय ऊर्जा च इत्यादिषु नूतनक्षेत्रेषु अमेरिकीनिवेशः घरेलुदुर्बलतां प्रतिपूर्तिं करिष्यति तथा च दक्षिणकोरियायाः वृद्धौ २०२४ तमे वर्षे २.५%, २०२५ तमे वर्षे २.३% च यावत् पुनरुत्थानस्य समर्थनं करिष्यति

अन्ये विश्लेषकाः अवदन् यत् तृतीयत्रिमासे मेमोरी चिप् मार्केट् इत्यस्य पारम्परिकः शिखरऋतुः अस्ति, यत्र डाउनस्ट्रीम मार्केट् इत्यस्मिन् स्टॉकिंग् इत्यस्य प्रबलमागधा अस्ति, तथा च भण्डारण मार्केट् इत्यस्य माङ्गलिका क्रमेण पुनर्प्राप्तिप्रवृत्तिः दर्शयति।

trendforce इत्यनेन पूर्वं एकं प्रतिवेदनं प्रकाशितम् यत्, तेजी-बजार-माङ्गं, आपूर्ति-माङ्ग-संरचनायाः उन्नतिः, मूल्यवृद्धिः, hbm-इत्यस्य च वृद्ध्या च, अपेक्षा अस्ति यत् dram-स्मृतिः, nand-फ्लैश-स्मृति-उद्योगस्य राजस्वं क्रमशः 75%, 77% च महतीं वृद्धिं प्राप्स्यति २०२४ तमे वर्षे, २०२५ तमे वर्षे च वृद्धि-दरः किञ्चित् न्यूनीकृतः अस्ति किन्तु तदपि क्रमशः ५१%, २९% च भविष्यति ।

trendforce इत्यस्य अनुमानं यत् dram मेमोरी चिप्स् इत्यस्य औसतमूल्यं २०२४ तमे वर्षे ५३% यावत् वर्धते, २०२५ तमे वर्षे च ३५% इत्येव वृद्धिः भविष्यति ।

योले इत्यस्य नवीनतमप्रतिवेदने उक्तं यत् अर्धचालकस्मृतिविपण्यं २०२३ तमे वर्षे ९६ अरब अमेरिकीडॉलर् तः २०२४ तमे वर्षे २३४ अरब अमेरिकीडॉलर् यावत् वर्धते इति अपेक्षा अस्ति । इयं वृद्धिः 3d आर्किटेक्चरस्य उन्नतिभिः विषमैकीकरणप्रौद्योगिकीभिः च चालिता अस्ति ये कार्यक्षमतायाः बिट् घनत्वस्य च निरन्तरं सुधारं कुर्वन्ति । स्मृति-उद्योगः अधुना द्रुतगतिना पुनर्प्राप्ति-मार्गे अस्ति, २०२४ तमे वर्षे dram-राजस्वं ९८ अरब डॉलरं यावत् भविष्यति, वर्षे वर्षे ८८% वृद्धिः, नैण्ड्-राजस्वं च ६८ अरब डॉलरं यावत् ७४% वृद्धिः भविष्यति एषा वृद्धिगतिः २०२५ पर्यन्तं निरन्तरं भविष्यति, यदा डीआरएएम-नैण्ड्-योः राजस्वं क्रमशः १३७ अरब-डॉलर्-८३ अरब-डॉलर्-पर्यन्तं भविष्यति ।