समाचारं

मीडिया टिप्पणीं कृतवती यत् प्राचार्यः एकस्य छात्रस्य चॉकलेटस्य कृते ६ युआन् शुल्कं गृहीतवान् इति कारणेन निष्कासितः अभवत् : तस्य लघुअपराधस्य दण्डः दातव्यः, तस्य सुधारः करणीयः च

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालवाड़ीयाः प्राचार्यः एकस्मात् छात्रात् ६.१६ युआन् मूल्यस्य चॉकलेटस्य पेटीम् "स्वीकारं" कृत्वा निष्कासितवान्? शिक्षकदिवसस्य उपहारैः उत्पन्नः श्रमविवादः अधुना एव निराकृतः अस्ति। चीन-केन्द्रीय-प्रसारण-जालस्य ३१ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चोङ्गकिङ्ग्-नगरस्य जिउलोङ्गपो-मण्डलस्य एकस्य बालवाड़ीयाः पूर्वप्रधानाध्यापकः वाङ्गः ६.१६ युआन्-मूल्यानां चॉकलेट्-पेटिकां स्वीकृत्य शिक्षामन्त्रालयस्य प्रासंगिकविनियमानाम् उल्लङ्घनस्य कारणेन बालवाड़ीतः निष्कासितः २०२३ तमे वर्षे शिक्षकदिवसस्य पूर्वसंध्यायां एकस्य छात्रस्य कृते। वाङ्गः असन्तुष्टः सन् बालवाड़ीं न्यायालयं नीतवान् । प्रथमे सन्दर्भे न्यायालयेन बालवाड़ीयाः श्रमसन्धिं समाप्तुं कृतं कार्यं अवैधम् इति ज्ञात्वा क्षतिपूर्तिः दातव्या इति। सम्प्रति द्वितीयः प्रकरणः समाप्तः, मूलनिर्णयः च समर्थितः अस्ति ।

बालचॉकलेटस्य प्राचार्यस्य स्वीकारः खलु अविचारितः अनुचितः च आसीत् तथापि यदि तस्य व्यवहारः "उपहारं स्वीकुर्वन् स्वस्य पदस्य लाभं गृहीत्वा" इति लक्षणं भवति तर्हि मम भयम् अस्ति यत् एतत् तिलपर्वतात् कोलाहलं जनयति इति। प्रथमं, चॉकलेटस्य मूल्यं अतीव न्यूनं भवति, यत् मूलतः सामान्यजनाः "उपहाराः" इति अवगच्छन्ति तस्मात् भिन्नं भवति, द्वितीयं, बालकानां कृते प्रधानाध्यापकाय चॉकलेटं दातुं कोऽपि स्पष्टः उपयोगितावादी उद्देश्यः नास्ति, अपितु केवलं प्रेम्णा, सम्मानात् च principal;

शिक्षामन्त्रालयेन "छात्राणां मातापितृणां च उपहारस्य धनस्य च अवैधस्वीकारस्य सख्यं निषेधस्य नियमाः" इति मूल अभिप्रायः आसीत् यत् शिक्षकाः व्यक्तिगतलाभार्थं उपहारं धनं च स्वीकुर्वन्तु इति स्वपदस्य लाभं सम्यक् कर्तुं निवारयितुं च, तथा च स्वस्थं शिक्षक-छात्रं गृह-विद्यालयं च सम्बन्धं निर्मातुं। परन्तु व्यवस्था कठोरः शीतः च नास्ति। अस्मिन् प्रसङ्गे बालवाड़ीयाः विषयस्य निबन्धनं न केवलं व्यवस्थायाः मूल-अभिप्रायस्य विरुद्धं गतः, अपितु सामान्य-बुद्धि-सामान्य-बुद्धि-सामान्य-बुद्धि-सहितं अपि असङ्गतम् आसीत्, एतेन शिक्षा-प्रबन्धने तस्य कठोर-मतस्य प्रकाशनं कृतम्, तस्य विषये व्यापकं जनचर्चा च प्रेरितम् शिक्षाक्षेत्रे नियमविनियमानाम् कार्यान्वयनमानकाः।

अतः अपि महत्त्वपूर्णं यत् प्रवर्तनव्यवस्था "दण्डः दण्डस्य अनुरूपः भवेत्" इति सिद्धान्तस्य अनुसरणं कर्तव्यम्, यत् न केवलं अशुद्धपरिमाणस्य असामान्यतीव्रतायाश्च घटनां निवारयेत्, अपितु उल्लङ्घकानां कृते संशोधनस्य अवसरं अपि दातव्यम् श्रमसन्धिं प्रत्यक्षतया समाप्तुं उद्यानस्य दृष्टिकोणः स्पष्टतया अत्यन्तं त्वरितम् अस्ति एषः उपायः न केवलं श्रमिकाणां वैधाधिकारस्य हितस्य च क्षतिं करोति, अपितु अन्येषां संकायानां कर्मचारिणां च हृदयं क्षतिं करोति। शिक्षा प्रेमपूर्णं करियरं यदि बालवाड़ीप्रबन्धकाः कर्मचारिणां परिचर्या कर्तुं न जानन्ति तर्हि मातापितरः आत्मविश्वासेन तत्र स्वसन्ततिं प्रेषयितुं शक्नुवन्ति वा?

न्यायालयस्य प्रथम-द्वितीय-पदस्य निर्णयाः न केवलं "लघु-अपराधानां कृते भारी-दण्डः" इति घटनायाः सुधारः, अपितु "तिल-पर्वतात् पर्वतं निर्मातुं" प्रबन्धन-शैल्याः जागरणम् अपि अस्ति अभ्यासं कठोरं अमानवीयं च न कृत्वा अभ्यासस्य उत्तमं मार्गदर्शनं कर्तुं अभ्यासस्य सेवां च कर्तुं व्यवस्थायाः अस्तित्वं भवति। शिक्षाप्रबन्धनव्यवस्थायाः कार्यान्वयनम् "सटीकता" इति शब्दे केन्द्रीभूता भवेत्, निष्पक्षतायाः न्याय्यतायाः च विषये ध्यानं दातव्यं, कारणानि कानूनानि च गृह्णीयुः, न केवलं उल्लङ्घनानां दण्डं दातव्यं, अपितु शिक्षकानां वैधाधिकारस्य हितस्य च रक्षणं करणीयम्, चरमप्रथानां परिहारः करणीयः च यथा "एकः आकारः सर्वेषां कृते उपयुक्तः" "एकः घटः पाकः" च ।