समाचारं

निवेशं वर्धयन्तु : १९ बृहत्-मध्यम-आकारस्य बङ्केषु १५ वर्षस्य प्रथमार्धे स्वस्य अचल-सम्पत्-उद्योगस्य ऋणस्य शेषं वर्धितवन्तः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे बृहत्-मध्यम-आकारस्य बङ्कैः अचल-सम्पत्-ऋणेषु निवेशः, तदनन्तरं नवीनतम-सम्पत्त्याः गुणवत्ता च प्रकाशिता
पत्रे ज्ञातं यत् अस्मिन् वर्षे प्रथमार्धे अचलसम्पत्ऋणसान्द्रताप्रबन्धनव्यवस्थायाः प्रथमद्वितीयस्तरयोः १९ सूचीकृतेषु बङ्केषु १५ अचलसम्पत् उद्योगस्य ऋणशेषः उद्योगानुसारं वर्धितः, ४ च शेषे न्यूनता अभवत्
यथा यथा बृहत्-मध्यम-आकारस्य बङ्काः स्वस्य अचल-सम्पत्-ऋण-प्रस्तावं वर्धयन्ति स्म, तथैव एनपीएल-अनुपातः अपि सुधरति स्म । अचलसम्पत्-उद्योग-ऋणानां अ-प्रदर्शन-अनुपातं प्रकटितवन्तः १७ बृहत्-मध्यम-आकारस्य बङ्केषु ४ वर्धिताः, १ अपरिवर्तिताः, १२ न्यूनाः च अभवन्
एतेषु १९ सूचीकृतेषु बङ्केषु आईसीबीसी, चीननिर्माणबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीनस्य डाकबचतबैङ्कः च बृहत् चीनीयबैङ्कानां प्रथमसमूहे सन्ति द्वितीयः समूहः, येषु प्रत्येकं १० सूचीकृताः राष्ट्रियबैङ्काः (चाइना मर्चेंट्स्बैङ्कः, शङ्घाई पुडोङ्ग् विकासबैङ्कः, औद्योगिकबैङ्कः, सीआईटीआईसी, मिन्शेङ्गः, एवरब्राइट्, पिंग एन्, हुआक्सिया, बोहाई, झेजियांगबैङ्कः) अपि च बैंकः अस्ति बीजिंगस्य, शङ्घाई-बैङ्कस्य, जियांग्सु-बैङ्कस्य च ।
निवेशं वर्धयन्तु : षट् प्रमुखेभ्यः राज्यस्वामित्वयुक्तेभ्यः बङ्केभ्यः अचलसम्पत्-उद्योग-ऋणानां शेषं सर्वेषां वर्षस्य प्रथमार्धे वर्धितम्
षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां स्थावरजङ्गम-उद्योगस्य शेषं सर्वं अस्मिन् वर्षे प्रथमार्धे वर्धितम् ।
२०२४ तमस्य वर्षस्य प्रथमार्धे बृहत्-मध्यम-आकारस्य बङ्कानां अचल-सम्पत्-उद्योग-ऋणस्य वृद्धिः, न्यूनता च
तेषु आईसीबीसी, चीनस्य बैंकः, चीननिर्माणबैङ्कः च अचलसम्पत्ऋणस्य वृद्धेः नेतृत्वं कृतवन्तः, यदा तु बैंक आफ् कम्युनिकेशन्स्, चीनस्य डाकबचतबैङ्कः, चीनस्य कृषिबैङ्कः च अपि प्रथमार्धे ३० अरब युआन् अधिकं नूतनऋणानि योजितवन्तः संवत्सरः ।
१० संयुक्त-स्टॉक-बैङ्केषु वर्षस्य प्रथमार्धे केवलं मिन्शेङ्ग-बैङ्कस्य अचल-सम्पत्-उद्योगस्य ऋणस्य शेषं न्यूनीकृतम्, चीन-सिटिक-बैङ्कस्य, चाइना-एवरब्राइट्-बैङ्कस्य, पिंग-अन्-बैङ्कस्य च, येषु अचल-सम्पत्-उद्योगस्य ऋणे न्यूनता अभवत् सम्पूर्णे २०२३ तमे वर्षे शेषं कृतवन्तः, सर्वे अस्मिन् वर्षे प्रथमार्धे संतुलनवृद्धिं प्राप्तवन्तः ।
अस्मिन् वर्षे प्रथमार्धे औद्योगिकबैङ्कस्य, शङ्घाईपुडोङ्गविकासबैङ्कस्य च अचलसम्पत्ऋणस्य शेषं ३० अरबयुआन्-अधिकं वर्धितम् शेषस्य दृष्ट्या औद्योगिकबैङ्कस्य, शङ्घाईपुडोङ्गविकासबैङ्कस्य च संयुक्त-शेयरबैङ्केषु अचलसम्पत्-उद्योगे सर्वाधिकं ऋणशेषः अस्ति
नगरस्य वाणिज्यिकबैङ्कत्रयेषु बैंक् आफ् बीजिंग इत्यस्य अचलसम्पत् उद्योगस्य ऋणस्य शेषं वर्धितम्, यदा तु बैंक् आफ् शङ्घाई तथा बैंक् आफ् जियांग्सु इत्येतयोः शेषं न्यूनीकृतम्
७ बृहत्-मध्यम-आकारस्य बङ्कानां अचल-सम्पत्-उद्योगे अ-प्रदर्शन-ऋणानां "द्विगुणं पतनं" अभवत् ।
अस्मिन् वर्षे प्रथमार्धे सप्तसु बृहत्-मध्यम-आकारस्य बङ्केषु स्थावरजङ्गम-अनिष्पादन-ऋणेषु “द्विगुणं न्यूनता” अभवत्, द्वयोः च “द्विगुण-वृद्धिः” अभवत्
अस्मिन् वर्षे प्रथमार्धे बृहत्-मध्यम-आकारस्य बङ्कानां अचल-सम्पत्-ऋण-सम्पत्त्याः गुणवत्ता"/" इत्यनेन सूचयति यत् वर्तमानकार्यप्रदर्शनप्रतिवेदने कोऽपि प्रासंगिकदत्तांशः प्रकटितः नास्ति
येषु १७ बङ्केषु सर्वेषु अचलसम्पत्-उद्योग-ऋणानां अ-प्रदर्शन-ऋण-अनुपाताः प्रकटिताः, तेषु षट्-प्रमुख-राज्यस्वामित्व-बैङ्कानां अचल-सम्पत्-उद्योग-अनिष्पादन-ऋण-अनुपाताः न वर्धिताः, केवलं चीन-देशस्य कृषि-बैङ्कं विहाय अपरिवर्तिताः अन्ये पञ्च प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः सर्वे क्षीणाः अभवन् ।
येषु १५ बङ्केषु अचलसम्पत्-उद्योगे अ-प्रदर्शन-ऋणानां शेषं प्रकटितम्, तेषु ७ बङ्केषु वृद्धिः, ८ न्यूनता च अभवत् । तेषु बृहत्-मध्यम-आकारस्य बङ्केषु अचल-सम्पत्-उद्योगे अ-प्रदर्शन-ऋणानां सर्वाधिकं वृद्धिः आईसीबीसी-संस्थायाः अस्ति ।
अस्मिन् वर्षे प्रथमार्धे औद्योगिकबैङ्कस्य, चाइना मिन्शेङ्गबैङ्कस्य च अचलसम्पत्-उद्योगे अप्रदर्शित-ऋणयोः वृद्धिः अभवत् ।
अनेकप्रमुखबैङ्कानां प्रबन्धनेन अपि अन्तरिमपरिणामप्रस्तुतिसमागमे वर्तमानस्य अचलसम्पत्बाजारे स्वस्य निगमस्य अचलसम्पत्व्यापारस्य विषये स्वस्य सम्पत्तिगुणवत्तानिर्णयान् विस्तरेण व्याख्यातं।
चीनस्य कृषिबैङ्कस्य उपाध्यक्षः लियू हाङ्गः कार्यप्रदर्शनसभायां अवदत् यत् अस्मिन् वर्षे प्रथमार्धे राज्येन अचलसम्पत् उद्योगनीतीनां अनुकूलनं समायोजनं च सक्रियरूपेण मार्गदर्शनं कृतम्, ऋणं न्यूनीकृत्य शिथिलनीतिवातावरणं च निरन्तरं निर्वाहितम् व्याजदराणि, पूर्वभुक्ति-अनुपातस्य न्यूनीकरणं, क्रय-प्रतिबन्धानां रद्दीकरणम् इत्यादीनि उपायानि च केषुचित् क्षेत्रेषु नगरेषु च वाणिज्यिक-आवास-विक्रये सुधारस्य लक्षणं दृश्यते, तथा च विपण्य-विश्वासेन क्रमिक-पुनरुत्थानस्य सकारात्मक-लक्षणाः दृश्यन्ते
चीननिर्माणबैङ्कस्य उपाध्यक्षः ली जियानजियाङ्गः अवदत् यत् अचलसम्पत्-आपूर्ति-माङ्गयोः उभयतः नीति-प्रभावाः क्रमेण मुक्ताः भवन्ति, अचल-सम्पत्-विपण्ये च सकारात्मकाः परिवर्तनाः दृष्टाः। सीसीबी दलकेन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च दृढतया कार्यान्वयति, गारण्टीकृतगृहवितरणस्य तथा अचलसंपत्तिवित्तपोषणस्य समन्वयतन्त्रं ठोसरूपेण कार्यान्वयति, जोखिमानां निवारणाय समाधानाय च प्रयत्नाः तीव्रं करोति, तथा च विविधाः उपायाः प्रभावीपरिणामेन कार्यान्विताः सन्ति। वर्षस्य प्रथमार्धे सीसीबी-संस्थायाः अचल-सम्पत्-ऋणानां अ-निष्पादन-राशिः, अ-निष्पादन-अनुपातः च पूर्ववर्षस्य अन्ते ०.४४ प्रतिशताङ्केन न्यूनता अभवत् प्रदर्शनं कुर्वन् संसर्गः अपि युगपत् न्यूनीकृतः आसीत् ।
अनेकैः बङ्कैः उक्तं यत् अचलसम्पत्-उद्योगे वर्तमान-समग्र-सम्पत्त्याः गुणवत्ता-जोखिमाः नियन्त्रणीयाः सन्ति ।
आईसीबीसी इत्यस्य उपाध्यक्षः वाङ्ग जिंगवु इत्यनेन उक्तं यत् आईसीबीसी "निवारणं वर्धयितुं शासनस्य परिवर्तनं च" इति चतुर्णां पक्षेभ्यः व्यापकनीतयः कार्यान्वितं करोति, यदा सः सम्पत्तिचयनं अपि नियन्त्रयति तथा च विकेन्द्रीकृतं, विविधं च... संतुलित अचलसंपत्तिनिवेशः वित्तपोषणसंरचना च अचलसंपत्तिनिवेशवित्तपोषणयोः निवेशं वर्धयितुं अचलसंपत्तिउद्योगस्य सम्पत्तिगुणवत्ता सामान्यतया स्थिरः भवति यतः जोखिमयुक्तानि अचलसंपत्तिकम्पनयः परियोजनाश्च निष्कासिताः भवन्ति, तथा च प्रावधानानुपातः वर्धते।
चीनस्य बैंकस्य जोखिमनिदेशकः लियू जियाण्डोङ्गः अवदत् यत् अस्मिन् वर्षे प्रथमार्धे अचलसम्पत्कम्पनीनां कृते बाह्यवित्तपोषणवातावरणं सुदृढं जातम् अस्ति तस्मिन् एव काले चाइनाबैङ्कः जोखिमप्रबन्धनं सुदृढं करोति तथा च संग्रहणं नियन्त्रणं च सुदृढं करोति च रिजोल्यूशन क्षमता जूनमासस्य अन्ते यावत् अचलसम्पत्-अनिष्पादन-शेषः, अ-प्रदर्शन-ऋण-अनुपातः च पूर्ववर्षस्य अन्ते अपेक्षया अधिकः आसीत् । समग्रतया बैंक आफ् चाइना इत्यस्य अचलसम्पत् उद्योगस्य जोखिमाः सामान्यतया नियन्त्रणीयाः सन्ति ।
अचलसम्पत्व्यापारस्य अग्रिमजोखिमनिवारणनियन्त्रणपरिपाटानां विषये वदन् संचारबैङ्कस्य मुख्यजोखिमपदाधिकारी लियू जियानजुन् अवदत् यत् यतोहि केषाञ्चन अचलसम्पत्कम्पनीनां अन्तःजातीयनगदप्रवाहः अद्यापि पूर्णतया न पुनः प्राप्तः, अद्यापि निश्चितं अधः गमनम् अस्ति सम्बन्धित ऋणव्यापारे दबाव। बैंक आफ् कम्युनिकेशन्स् अचलसम्पत्क्षेत्रे राष्ट्रियनियामकनीतीः कार्यान्वयिष्यति, यत्र गारण्टीकृता आवासवितरणं नगरीयअचलसंपत्तिवित्तपोषणसमन्वयनतन्त्रं च समाविष्टम् अस्ति, तथा च प्रतिगृहे एकया नीतेन अचलसम्पत्क्षेत्रे जोखिमनिराकरणं प्रभावीरूपेण प्रवर्धयिष्यति।
द पेपर रिपोर्टर चेन् युएशी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया