समाचारं

विश्वस्य अति-उच्च-उच्च-क्षेत्रेषु पम्प-कृतस्य जल-ऊर्जा-भण्डारण-परियोजनायाः मुख्यनिर्माणं आरभ्यते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता द्वितीयदिने किङ्घाई-प्रान्तस्य हैक्सी-प्रान्तस्य गोलमुद्-नगरस्य अधिकारिभ्यः ज्ञातवान् यत् विश्वस्य अति-उच्च-उच्चता-क्षेत्रेषु पम्प-युक्तस्य भण्डारण-ऊर्जा-परियोजनायाः किङ्घाई-गोल्मुद्-नान्शान्कोउ-पम्प-भण्डारण-विद्युत्-स्थानकस्य मुख्य-परियोजना आधिकारिकतया आरब्धा अस्ति
चित्रे निर्माणस्थलस्य ड्रोन्-विमानचित्रणं दृश्यते । फोटो याङ्ग मेङ्ग्याओ इत्यस्य सौजन्येन
qinghai golmud nanshankou pumped storage power station परियोजना वर्तमानकाले विश्वस्य उच्चोच्चक्षेत्रेषु 3,500 मीटर् तः उपरि भण्डारणक्षमतां नियन्त्रयति च इति निर्माणपरियोजना अस्ति . परियोजनायाः कुलम् ८ एक-एकक-३००,०००-किलोवाट् ऊर्ध्वाधर-शाफ्ट-एकचरणीय-एक-गति-मिश्रित-प्रवाह-प्रतिवर्तनीय-ऊर्जा-भण्डारण-एककानां परिकल्पना, स्थापना च कृता, येषां कुल-स्थापिता क्षमता २४ लक्ष-किलोवाट्-इत्येतत्
समाचारानुसारं किङ्घाई गोलमुद् नानशान्कोउ पम्पेड स्टोरेज पावर स्टेशनस्य मुख्यपरियोजनासु मुख्यतया जलविपथनप्रणाली, भूमिगतशक्तिकेन्द्रस्य अभियांत्रिकी इत्यादयः सन्ति परियोजनायाः समाप्तिः प्रभावीरूपेण किङ्घाई-नगरस्य ऊर्जा-संरचनायाः अनुकूलनं नूतन-ऊर्जा-उपभोगं च प्रवर्धयिष्यति, तथा च स्वच्छस्य, न्यून-कार्बन-युक्तस्य, लागत-प्रभाविणः, लचीलस्य, बुद्धिमायाः च नवीन-विद्युत्-प्रणाल्याः निर्माणाय महत् महत्त्वं वर्तते
गोलमुड् नानशान्कोउ पम्पड् स्टोरेज पावर स्टेशन परियोजना किङ्घाई प्रान्तस्य हैक्सी प्रान्ते बहु-कोटि-किलोवाट्-स्वच्छ-ऊर्जा-आधारस्य समर्थनरूपेण कार्यं करोति backup for the power system क्षेत्रीय आर्थिक सामाजिक विकास।
प्रतिवेदन/प्रतिक्रिया