समाचारं

"पर्दे पृष्ठतः नायकः" प्रकाशस्य छायायाः च मध्ये अज्ञातकथां कथयति इति शृणुत

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पठनयुक्तयः
चाङ्गचुन् इत्यस्य नूतनचीनदेशे प्रथमः चलच्चित्रस्टूडियो अस्ति, यया अनेकानि लोकप्रियकार्याणि निर्मिताः, न्यूचीनस्य कृते उत्कृष्टचलच्चित्रप्रतिभानां बहूनां संवर्धनं च कृतम् तेषु बहवः प्रसिद्धाः निर्देशकाः अभिनेतारः च सन्ति, तथैव पर्दापृष्ठे मौनेन कार्यं कुर्वन्तः चलच्चित्रकार्यकर्तारः अपि बहुसंख्याकाः सन्ति, यथा छायाचित्रकाराः, मेकअप-कलाकाराः, स्टन्ट्-कर्तारः, स्वर-अभिनेतारः...
अगस्तमासस्य २८ दिनाङ्के १९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवस्य आधिकारिकरूपेण आरम्भः अभवत् । अस्मिन् विशेषे सन्दर्भे यदा लोकप्रियचलच्चित्रनिर्मातृषु असंख्यप्रकाशाः प्रकाशन्ते तदा "पर्देपृष्ठतः नायकानां" प्राचीनपीढीयाः अज्ञातकथाः अपि शृणोमः, एकत्र अतीतानां समीक्षां कुर्मः, शास्त्रीयचलच्चित्रेभ्यः च श्रद्धांजलिम् अर्पयामः!
"जादू हस्तः" कुशलतापूर्वकं स्क्रीन-प्रतिबिम्बस्य आकारं ददाति
"प्रतिदिनं बोतलैः डिब्बैः च सह व्यवहारं कृत्वा, मानवमुखवत् विशाले क्षेत्रे भ्रूभङ्गं मुखं च आकर्षयितुं किं प्रयोजनम्?" मुख्या मेकअप कलाकारा सा १५ वर्षे एव कलामेकअप प्रशिक्षणवर्गे प्रविष्टवती, परन्तु प्रारम्भिकताजगी क्षीणतां गता ततः परं सा किञ्चित् नीरसतां अनुभवति स्म ।
अस्मिन् एव काले चाङ्गिङ्ग् इत्यनेन प्रथमं रङ्गविशेषचलचित्रं "पुष्पाणि पूर्णचन्द्रं च" इति शूटिंग् कर्तुं निर्णयः कृतः, मेकअपकार्यं वाङ्ग डिङ्गरुई इत्यस्मै समर्पितं च । पात्रस्य व्यक्तित्वं प्रकाशयितुं मेकअपस्य उपयोगः कथं करणीयः ? वाङ्ग बिन्रुई प्रदर्शनं कर्तुम् इच्छति स्म, परन्तु तस्याः तान्त्रिककौशलं सीमितम् इति अनुभूतवती यत् सौभाग्येन सोवियतविशेषज्ञानाम् साहाय्येन सा कार्यं सफलतया सम्पन्नवती ।
ततः परं सा १० वर्षाणाम् अधिकं यावत् मूलभूतकौशलस्य अभ्यासं कुर्वन् अस्ति, न केवलं विविधमेकअप-विधिषु निपुणतां प्राप्तवती, अपितु अभिनेतानां प्रतिबिम्ब-आधारित-पात्राणां प्रतिरूपणार्थं नूतनानां तकनीकानां अन्वेषणं कृतवती, क्रमेण च उत्कृष्टा स्टाइलिस्ट्-रूपेण वर्धिता
१९८३ तमे वर्षे चङ्गिंग् इत्यनेन "ली बिङ्ग्" इत्यस्य चलच्चित्रीकरणं आरब्धम् इतिहासं उच्चस्तरं यावत्, वाङ्ग बिङ्गरुई तस्य सहकारिभिः सह पुस्तकालयानाम्, पुरातत्त्वसंशोधनस्थानस्य च भ्रमणं कृतम् ।
"स्त्रीभिः धारितानि आभूषणं उदाहरणरूपेण गृह्यताम्। एतत् कालस्य लक्षणं सर्वोत्तमरूपेण प्रतिनिधितुं शक्नोति तथा च केवलं यादृच्छिकसज्जारूपेण प्रविष्टुं न शक्यते। यथा, अनेकेषु प्रदर्शनेषु लटकनप्रकारस्य, पतितस्य च प्रयोगः भवति, परन्तु मया सूचनायां प्राप्तम् किन् शी इत्यस्य सोपानानि पुष्पशाखा इव सन्ति, परन्तु सः कथं अग्रे गन्तुं शक्नोति? वाङ्ग बिन्रुई स्मरणं कृतवान्।
वाङ्ग बिङ्गरुई इत्यनेन नायकस्य स्वरूपे अपि बहु परिश्रमः कृतः - "ली बिङ्गः स्मार्टः, कठोरः, देशभक्तः च अस्ति । एतादृशस्य पात्रस्य कृते मया गरिमापूर्णं स्थिरं च पात्रं डिजाइनं कर्तव्यम् । अभिनेतुः मुखस्य कोणद्वयं अधः भवति, तथा च अहं पतितं दाढ्यं प्रयुञ्जामि।" तस्य मुखस्य कोणस्य अधः निपीडयन्तु; तस्य भ्रूरूपः नेत्रयोः अतीव समीपे अस्ति, अतः अहं तस्य अधोभ्रूः मुण्डयित्वा, भ्रूणां लघुसूत्रं बुनित्वा तानि सङ्लग्नवान्, येन वास्तविकं नकली च भ्रूः सम्यक् संयोजितुं शक्यते..."
१९८३ तमे वर्षे "ली बिङ्ग्" इति चलच्चित्रं राष्ट्रव्यापिरूपेण प्रदर्शितम् अभवत्, तस्य चतुर्थे चीनस्वर्णमुर्गपुरस्कारे सर्वोत्तमकलापुरस्कारः, सर्वोत्तममेकअपपुरस्कारः, सर्वोत्तमप्रोप्स् पुरस्कारः च प्राप्तः । पुरस्कारटिप्पणीषु उक्तं यत् मेकअप कलाकारः ऐतिहासिकदत्तांशस्य बृहत् परिमाणं संग्रहितवान् सत्यापनञ्च कृतवान्, गम्भीरतापूर्वकं अनेकानि चरित्रशैल्याः परिकल्पितवान्, ऐतिहासिकविषयकचलच्चित्रेषु मेकअपनिर्माणार्थं उपयोगी अनुभवं च सञ्चितवान्
नित्यं परिवर्तनशीलध्वनिभिः सह शास्त्रीयग्रन्थानां व्याख्यां कुर्वन्तु
विगत ७५ वर्षेषु चाङ्गिंग् इत्यनेन ५० तः अधिकेभ्यः देशेभ्यः २,६६६ चलच्चित्रस्य अनुवादः कृतः, यत्र "रोमन हॉलिडे", "द स्टोरी आफ् तोराजिरो", "डेस्पिकेबल मी", "रेडी प्लेयर वन" इत्यादयः सन्ति ।स्वर-अभिनेतृणां कतिपयानि पीढयः प्रदर्शनं कृतवन्तः असंख्य शास्त्रीयाः, तथा च पान शुलनः तेषु अन्यतमः अस्ति।
१९५७ तमे वर्षे पानशुलनः उच्चविद्यालयात् स्नातकपदवीं प्राप्य दन्तचिकित्सालये परिचारिकारूपेण कार्यं कृतवान् चीनीयनववर्षे चङ्गिंग्-चलच्चित्रस्य प्रथमे अभिनेताप्रशिक्षणवर्गे छात्राणां नामाङ्कनं कृतम्, साहित्यं कलां च प्रेम्णा पानशुलनः पञ्जीकरणं कृतवान् १९६४ तमे वर्षे "रेड् प्लम ब्लॉसम्स् ब्लूम्" इत्यादिषु अनेकेषु चलच्चित्रेषु भागं गृहीत्वा सा चङ्गिंग् ट्रांसलेशन स्टूडियो इत्यत्र स्थानान्तरिता अभवत्, तस्याः शिक्षकस्य मार्गदर्शनेन डबिंग् कौशलं शीघ्रमेव निपुणतां प्राप्तवती
विस्तृतस्वरपरिधिना, प्रबलभाषाव्यञ्जनेन च पानशुलनः विविधपात्राणां डबिंग्-कार्य्ये भागं गृहीतवती ।
स्त्रियाः रूपेण लघुबालकस्य स्वरं कथं कार्यं करोति ? "तेषु दिनेषु लघुबालकस्य भाषायाः, आन्तरिकजगत् च लयं ग्रहीतुं अहं प्रायः लघुबालकैः सह थप्पड़ मारितवान्, क्रीडति स्म च यत् ते कथं वार्तालापं कुर्वन्ति इति द्रष्टुं शक्नोमि , तस्याः सजीवः स्वरः आश्चर्यजनकः आसीत् ।
"तस्मिन् समये वयं रिकार्डिङ्ग् कृते चुम्बकीयपट्टिकानां उपयोगं कुर्मः, प्रत्येकं पट्टिकां केवलं त्रीणि वा चत्वारि वा वाराः एव रिकार्ड् कर्तुं शक्यते स्म। सर्वेषां अभिनेतानां रिकार्डिङ्ग् स्टूडियोमध्ये प्रवेशात् पूर्वं स्वपङ्क्तयः सम्यक् अभ्यासः करणीयः आसीत्। अधुना विपरीतम्, यदि भवान् त्रुटिं करोति तर्हि पुनः रिकार्ड् कर्तुं शक्नोति ." पान शुलनः अवदत्, दशवर्षपूर्वं, यदा एकस्मिन् मञ्चे अनेके जनाः रिकार्ड् कुर्वन्ति तदा यदि भवतः पङ्क्तयः गलताः सन्ति तर्हि अन्येषां प्रभावः भविष्यति, अतः निद्रायाः, गमनस्य, पाकस्य च अतिरिक्तं सा मूलतः पङ्क्तयः कण्ठस्थं करोति।
परिश्रमस्य प्रतिभायाश्च माध्यमेन पानशुलनेन स्वरं दत्ताः बहवः चलच्चित्रभूमिकाः उद्योगपुरस्कारं प्राप्तवन्तः । सेवानिवृत्तेः अनन्तरं पान शुलान् बीजिंग-नगरस्य चलच्चित्र-दूरदर्शन-कम्पनीद्वारा नियुक्ता अभवत्, तस्मिन् काले सा वृद्धायाः रूथ्-इत्यस्याः नामकरणस्य अवसरं "टाइटैनिक"-चलच्चित्रे प्राप्तवती ।
अधुना अष्टादशवर्षीयः पानशुलनः कार्यावस्थायां प्रविशति तदा अपि अतीव गम्भीरः भवति, तस्याः स्वरः एतावत् संक्रामकः यत् जनाः तालीवादनं विना सहायं कर्तुं न शक्नुवन्ति।
भिन्नकालाः, भिन्नाः प्रकाशाः छायाः च
हस्ते डिजिटल-कॅमेरा-यंत्रं कृत्वा सर्वे यथा इच्छन्ति तथा चित्राणि गृह्णीयुः, तथा च येषु क्षेत्रेषु हस्तगत-कैमरेण आच्छादितुं न शक्यते, तेषु क्षेत्रेषु ड्रोन्-यानस्य उपयोगः अपि कर्तुं शक्यते, सः राष्ट्रिय-प्रथम-श्रेणीयाः छायाचित्रकारः अतीव ईर्ष्यालुः अस्ति : "वयं स्याम अतः भाग्यशाली यत् तदा एतादृशं उपकरणं आसीत्!
चेन् चाङ्गनस्य छायाचित्रयात्रा १९५८ तमे वर्षे आरब्धा । तस्मिन् समये १८ वर्षीयः चेन् चाङ्गन् तृतीयस्य छायाचित्रसहायकात् आरभ्य द्वितीयसहायकस्य प्रथमसहायकस्य, सेट्कार्यकर्ता, सहायकछायाचित्रकारः, छायाचित्रकारः च यावत् चङ्गयिंग् इत्यत्र कार्याय आवेदनं कृतवान् सः अवदत् यत् - "तदा कॅमेरा-यंत्राणि तुल्यकालिकरूपेण विशालानि आसन्, चलच्चित्र-दलस्य मध्ये षट् जनाः आसन् । ​​प्रत्येकस्य व्यक्तिस्य भिन्नः श्रमविभागः आसीत्, परन्तु जटिल-शूटिंग्-स्थानानां विषये यदा विषयः आसीत् तदापि जनशक्तिः पर्याप्तः नासीत्
"ग्राम्यक्षेत्रे चलच्चित्रं गृह्णामि तदा अहं सहग्रामीणैः सह निवसति, यदा च सेनायाः कृते चलच्चित्रं गच्छामि तदा अहं बैरेक्स् इत्यत्र निवसति।" , बहुप्रयत्नस्य अनन्तरं आदर्शचलच्चित्रं प्रभावं न निर्मितम्।
असीम-ईख-दलदलस्य मध्ये मन्दः श्वेत-कुहरः दृश्यते - "द फ्लायिंग् क्रेन" इत्यस्मिन् एषः विहङ्गम-शॉट् अस्ति । तदा ड्रोन्-वाहनानि नासीत्, अतः ऊर्ध्वतायाः भयभीतः चेन् चाङ्गन् दूरतः प्लवमानं श्वेत-कुहरं ग्रहीतुं ८ मीटर्-उच्चे क्रेन-उपरि उपविष्टः अभवत् एतावत् एकाग्रः यत् सः तत् विस्मृतवान्।
"धूमप्रसारणप्रभावं दर्शयितुं जनानां कृते १ किलोमीटर् उपरि वायुतः धूमः मुक्तः करणीयः। तस्मिन् समये वाकी-टॉकी वा मोबाईल-फोनः वा नासीत्, अतः वयं केवलं घण्टायां धूमः मुक्तुं सहमताः भवितुम् अर्हमः। परन्तु एतत् शॉट् गृहीतस्य अनन्तरम् , अस्माकं दलं पश्चात्तापं कृत्वा ज्ञातवान् यत् अस्मिन् समये the smoke diffusion effect is the best, परन्तु इदं दुःखदं यत् सूर्यः अस्तं गच्छति तथा च चलचित्रम् अतीव बहुमूल्यम् अस्ति, अतः वयं तस्य पुनः शूटिंग् कर्तुं न शक्नुमः।”.
“सर्वविभागेषु सहकारिभिः अनेकानि कष्टानि पारितव्यानि सन्ति” इति चेन् चङ्गन् अवदत् यथा, प्रकाशस्य अभियंतानां कृते प्रायः एकवारं प्रकाशस्य समायोजनार्थं कतिपये मीटर् ऊर्ध्वे उन्नते मञ्चे आगत्य आगत्य धावितव्यः भवति, यतः त्रयः दिवसाः निरन्तरं शूटिंग् कुर्वन्ति तथा रात्रौ, एकः प्रकाश-इञ्जिनीयरः एतावत् निद्रालुः आसीत् यत् उन्नत-मञ्चात् पतितः। "तत्कालीनयन्त्रेषु केवलं १२ वा २४ डिग्री संवेदनशीलता आसीत्, अद्यतनस्य २०० संवेदनशीलतायाः विपरीतम्। प्रबलप्रकाशं विना स्पष्टतया चित्राणि ग्रहीतुं असम्भवम्। प्रबलप्रकाशः प्रायः जनान् अन्धं करोति।
तस्मिन् समये शूटिंग्-स्थितेः कठिनतायाः अभावेऽपि १९९९ तमे वर्षे निवृत्तेः पूर्वं चेन् चाङ्गन् अद्यापि "द फ्लाइंग क्रेन", "क्रिस्टल् हार्ट्", "द वेनिङ्ग् मून् इन द गोबि", "डेन्जर" इत्यादीनां २५ क्लासिक-चलच्चित्राणां निर्माणं कृतवान्, ली-संवर्धनं च कृतवान् ली, वाङ्ग जियान् इत्यादयः प्रसिद्धाः छायाचित्रकाराः ।
"विभिन्नसमयाः, भिन्नाः प्रकाशाः छायाः च" इति चेन् चङ्गन् अवदत् यत् नूतना पीढी कठिनपरिस्थितौ पुरातनपीढीयाः चलच्चित्रनिर्मातृणां व्यावसायिकतां उच्चस्तरीयं च अनुसरणं कर्तुं शक्नोति तथा च अधिकानि उत्तमचलच्चित्राणि प्रेक्षकाणां कृते समर्पयितुं शक्नोति।
संवाददाता पेंग बिंगलिउ शानशान संवाददाता सन लिंग्वेई मेंग शाओडोंग
स्रोतः : श्रमिक दैनिक
प्रतिवेदन/प्रतिक्रिया