समाचारं

जिंगल घण्टा घण्टा ! जनसुरक्षाविषये "विद्यालयस्य प्रथमः पाठः" आरब्धः अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बृहत् हस्ताः लघुहस्तं धारयन्तः, एकत्र सुरक्षायाः स्वप्नं निर्मामः!" कार्यक्रमस्य विषयः।

शरदऋतुः वायुः शीतलतां आनयति तथा च ग्रीष्मकालस्य तापः क्रमेण शान्तः भवति २०२४ तमस्य वर्षस्य नूतनं विद्यालयवर्षं बीजिंगनगरपालिका आपत्कालीनप्रबन्धनब्यूरो, बीजिंगनगरशिक्षाआयोगः, बीजिंगनगरपालिकाजनसुरक्षाब्यूरो, बीजिंगनगरीयअग्निशामकब्यूरो इत्यनेन संयुक्तरूपेण प्रायोजितम् अस्ति कोर, बीजिंग रेडियो तथा दूरदर्शन तथा अन्यविभागाः यूनिट् च प्राथमिकविद्यालयस्य छात्राणां कृते आपत्कालीनब्राण्डिंग् क्रियाकलापानाम् कृते उद्घाटितम् अस्ति"जनसुरक्षायाः प्रथमः पाठः" इति कार्यक्रमः ३१ अगस्तदिनाङ्के २०:०० वादने बीजिंगरेडियोदूरदर्शनस्थानके तथा "बीजिंग आपत्कालीन" वेइबो इत्यादिषु नवीनमाध्यममञ्चेषु प्रसारितः

१२ अगस्तदिनाङ्के "जनसुरक्षाविषये प्रथमपाठः" इति कार्यक्रमस्य षष्ठं रिकार्डिङ्ग् आरब्धम् आयोजकस्य प्रभारी प्रासंगिकः व्यक्तिः, ।प्राथमिक-माध्यमिकविद्यालयस्य शिक्षकाः, छात्राः, अभिभावकाः, मीडिया-सम्वादकाः च सहितं १०० तः अधिकाः जनाः कार्यक्रमस्य अभिलेखनार्थं भागं गृहीतवन्तः कार्यक्रमः चतुर्षु विभागेषु विभक्तः आसीत् : यातायातसुरक्षा, अग्निसुरक्षा, बहिः सुरक्षा, सूर्यस्य उदयः च।


कक्षा चलति


जनसुरक्षा-यातायात-नियन्त्रण-विभागस्य आँकडानि दर्शयन्ति यत् अस्माकं देशे प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां मध्ये यातायात-दुर्घटना-आघातानां मुख्यकारणेषु अन्यतमं जातम् अस्ति, छात्र-मृत्युनां "प्रथम-क्रमाङ्कस्य हत्यारा" च अस्ति |. बीजिंगनगरपालिकायाः ​​आपत्कालीनप्रबन्धनकार्यालयस्य विश्लेषणेन ज्ञायते यत् बृहत् ट्रकचालकानाम् अन्धस्थानानि पदयात्रिकाणां सुरक्षायाः कृते गम्भीरं खतरान् जनयन्ति। तदनुसारं कार्यक्रमदलेन पूर्वमेव बसयानस्य, कारस्य च चालकानां अन्धस्थानेषु लघुप्रयोगात्मकं भिडियो गृहीतम्। लघुचलच्चित्रे छात्राः वाहनस्य अन्धस्थाने शङ्कुः स्थापयित्वा चालकस्य दृष्टिकोणस्य अनुभवाय बसयाने आरुह्य ततः व्यावसायिकाः अन्धस्थाने प्रवेशस्य खतरान् व्याख्यायन्ते

"एतत् निष्पद्यते यत् कारचालकानाम् अन्धस्थानम् अस्ति। भविष्ये मार्गं पारं कुर्वन् मया विशेषं ध्यानं दातव्यम्।" स्थान।

अग्निसुरक्षाविभागस्य विषयनिर्धारणात् पूर्वं कार्यक्रमदलेन प्रश्नावलीसर्वक्षणं, ऑनलाइनसर्वक्षणं, स्थलगतभ्रमणं च कृतम्, तथा च प्राथमिकमाध्यमिकविद्यालयस्य छात्राः सामान्यतया जनसङ्ख्यायुक्तस्थानानां निष्कासनस्य विषये चिन्तिताः इति ज्ञातवान् अस्य कृते कार्यक्रमदलेन पलायन-अभ्यासस्य लघु "वास्तविकता-प्रदर्शनम्" योजनां कृत्वा चलच्चित्रं कृतम् ।

व्यायामस्थानं शॉपिङ्ग् मॉल् इत्यत्र अस्ति । यथा यथा अग्निसंकेतघण्टा अन्तः ध्वनितवती तथा तथा बहवः छात्राः "लघुधावकाः" इति परिणमन्तः निष्कासनमार्गेण पलायननिर्गमं प्रति धावितवन्तः । पलायननिर्गमं प्रति धावन् एकस्य छात्रस्य अनुसरणं कृत्वा कॅमेरा अगच्छत्, परन्तु निष्कासनमार्गे समानौ अग्निद्वारौ तस्मै कठिनं समयं दत्तवान् क्षणं संकोचं कृत्वा दक्षिणपार्श्वे अग्निद्वारं उद्घाट्य प्रविष्टवान् सः तत् मृतमार्गः इति अवाप्तवान् अतः सः पृष्ठतः गत्वा वामपार्श्वे अग्निद्वारं धक्काय पुनः अग्रे गन्तुम् अभवत् ।

"छात्राः पलायन्ते सति अग्निद्वारं हस्तेन उद्घाटितं कर्तव्यम्।"

बीजिंग-रेडियो-दूरदर्शन-स्थानकस्य न्यूज-चैनल-केन्द्रस्य निदेशकः लु-जिओनन्-इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे कार्यक्रमे "खुले-द्वार-हत्या" परिदृश्य-अनुकरणम्, विद्युत्-साइकिल-बैटरी-अतिचार्ज-अग्नि-प्रयोगः, तथा च प्रयोगात्मक-अनुभव-लिङ्कानां श्रृङ्खला स्थापिता अस्ति, तथा च outdoor lightning protection field teaching, focusing on traffic safety and fire safety , बहिः सुरक्षा त्रयः क्षेत्राणि, छात्राणां अभिभावकानां च सुरक्षाज्ञानं प्रदातुं शक्नुवन्ति।

"विद्यालयस्य जनसुरक्षा प्रथमपाठः" इति कार्यक्रमः किशोरस्य मानसिकस्वास्थ्यस्य पारिवारिकशिक्षायाः च विषये सर्वदा केन्द्रितः अस्ति। अस्मिन् वर्षे कार्यक्रमे २० परिवारेषु बालकानां मातापितृणां च "हृदयवचनानि" प्रसारितानि, यत्र बालकाः मातापितरौ च सहानुभूतिद्वारा संचारं सुदृढं कर्तुं प्रयतन्ते। "यू टॉक् एण्ड् आई ड्रॉ" इति मनोवैज्ञानिकः अन्तरक्रियाशीलः क्रीडा अपि शो स्थले एव कृता । कैपिटल नॉर्मल् विश्वविद्यालयस्य शिक्षाविद्यालयस्य प्रोफेसरः झाङ्ग शुआङ्गः प्रेक्षकाणां मार्गदर्शनं कृतवान् यत् बालकाः अन्तर्जालस्य प्रवेशस्य उत्तरदायी भवेयुः वा, मातापितरौ स्वसन्ततिभिः सह कथं संवादं कर्तव्यम् इति, तथा च अन्तरक्रियाशीलवातावरणं सजीवः आसीत् । अन्ते झाङ्ग शुआङ्गः सर्वेभ्यः व्यावहारिकशैक्षिकसूचनानि दत्तवान् ।


अनुभवस्य उपयोगं कुर्वन्तु


सर्वे अग्निशामकस्य उपयोगं कर्तुं शक्नुवन्ति वा इति परीक्षितुं यजमानः अनुकरणसाधनानाम् उपयोगेन प्रदर्शनार्थं मातापितरौ मञ्चे आमन्त्रितवान् । प्रदर्शनस्य समये "ज्वाला" आकाशं प्रति उड्डीयत मातापितरौ त्वरितरूपेण अग्निशामकं उद्घाटितवन्तौ, ततः "ज्वाला" इत्यस्य उपरि मध्यं च लक्ष्यं कृत्वा तस्य सिञ्चनं कृतवन्तः, परन्तु "ज्वाला" निर्वाचयितुं न शक्तवन्तौ प्रदर्शनस्य अन्ते विशेषज्ञाः प्रेक्षकाणां समक्षं अग्निनिवारणे मातापितृद्वयेन कृताः त्रुटयः अग्निशामकस्य संचालने च प्रमुखबिन्दवः व्याख्यातवन्तः रिकार्डिङ्गस्य अनन्तरं प्रदर्शने भागं गृहीतवान् एकः मातापिता संवाददातारं प्रति अवदत् यत् "यद्यपि अहं अग्निशामकस्य उपयोगस्य निर्देशान् जानामि, 'उत्थापयतु, धारयतु, दबातुम्', तथापि अहं वास्तवतः तस्य उपयोगं कुर्वन् घबरामि चेत् तत् सुचारुतया संचालितुं न शक्नोमि .

अस्मिन् "सार्वजनिकसुरक्षाप्रथमपाठः" कार्यक्रमे कुलम् ५ स्थले अनुकरणप्रयोगाः सन्ति । बीजिंग-नगरपालिका-आपातकालीन-प्रबन्धन-ब्यूरो-इत्यस्य आपत्कालीन-संशोधन-संस्थायाः कर्मचारी-सदस्यः झाङ्ग-वेण्टाओ-महोदयः, यः परियोजना-नेतृत्वेन कार्यं करोति, सः अवदत् यत्, सार्वजनिकसुरक्षायातायात-नियन्त्रण-अग्नि-उद्धार-आदि-विभागैः प्रदत्तानां प्रकरणानाम् मध्ये अनेके प्रकरणाः सन्ति यत्र दुर्घटना वा... दुर्घटना-खतराः सम्बन्धितपक्षस्य प्रतिक्रिया-अनुभवस्य अभावात् अधिकं भवन्ति कार्यक्रमस्य स्थलगत-अनुकरण-प्रयोगः एतेषु प्रकरणेषु पक्षेषु त्रुटयः खतरनाक-व्यवहाराः च सम्बोधयितुं विनिर्मितः अस्ति, येन छात्राः अभिभावकाः च समस्यानां आविष्कारं कर्तुं शक्नुवन्ति वास्तविककार्यक्रमेषु, मनोरञ्जनस्य, वास्तविकतायाः सह शिक्षणस्य, अनुभवेन सह शिक्षणस्य च उद्देश्यं साधयन्ति।

यातायातसुरक्षा अग्निसुरक्षाविभागेन विद्युत्साइकिलसम्बद्धाः ६ सामग्रीः व्यवस्थापिताः, येषु दुर्घटनाविडियोः, हेल्मेट्सुरक्षाप्रयोगाः च सन्ति । घटनास्थले अतिथिः बीजिंग-अग्निशामक-उद्धार-दलस्य प्रेस-प्रचार-विभागस्य उपनिदेशकः च ली झोङ्गयाङ्गः अवदत् यत् अस्मिन् वर्षे जुलैमासे एव बीजिंग-नगरे ५९ विद्युत्वाहनानां अग्निः अभवत् विद्युत्साइकिलः अनेकेषां मातापितृणां कृते स्वसन्ततिं विद्यालयं प्रति गन्तुं गन्तुं च महत्त्वपूर्णं परिवहनसाधनं भवति, तत्सम्बद्धेषु दुर्घटनासु प्रायः प्राथमिकमाध्यमिकविद्यालयस्य छात्राः सम्मिलिताः भवन्ति अयं कार्यक्रमः विशेषतया विद्युत्साइकिलस्य सुरक्षाविषयान् प्रेक्षकाणां कृते त्रयाणां पक्षेभ्यः व्याख्यायते: यातायातसुरक्षा, उत्पादसुरक्षा, अग्निसुरक्षा च।


ब्राण्ड् निर्मायताम्


"गतवर्षे अहं मम बालकैः सह टीवी-माध्यमेन "जनसुरक्षा प्रथमपाठः" इति कार्यक्रमं दृष्टवान्। अस्मिन् वर्षे यदा वयं श्रुतवन्तः यत् दृश्यस्य अभिलेखनस्य अवसरः अस्ति, तदा वयं तत्क्षणमेव पञ्जीकरणं कृतवन्तः "यद्यपि अग्निः अस्ति extinguisher at home, we don't know how to use it is got it "कार्यक्रमस्य अभिलेखनं जातम् एव बालकः मां पुनः गत्वा गृहे निष्कासनमार्गेषु तं भ्रमणं कर्तुं पृष्टवान्" इति क अभिभावकः यः कार्यक्रमस्य अभिलेखने भागं गृहीतवान्।

कार्यक्रमनियोजनस्य उत्तरदायी बीजिंगनगरपालिकस्य आपत्कालीनप्रबन्धनब्यूरो इत्यस्य आपत्कालीनसंशोधनसंस्थायाः निदेशकः चेन् जेन्क्सी इत्यनेन उक्तं यत् बीजिंगनगरपालिकदलसमित्या नगरसर्वकारेण च प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां सुरक्षाशिक्षायाः सर्वदा महत्त्वं दत्तम् अस्ति, तथा च the beijing municipal emergency management bureau has been actively promoting this work "the first lesson of public safety" कार्यक्रमः परिवाराणां, विद्यालयानां, समाजस्य च कृते उच्चगुणवत्तायुक्ता सार्वजनिकसुरक्षाशिक्षा अस्ति यत् बीजिंगनगरपालिकायाः ​​आपत्कालीनप्रबन्धनब्यूरोद्वारा निर्मितम् अस्ति "महान सुरक्षा, महान् आपत्कालः" तथा च बहुविभागेभ्यः संसाधनानाम् सीमापारं एकीकरणम्।

विगतषड्वर्षाणि यावत् बीजिंगनगरपालिका आपत्कालीनप्रबन्धनब्यूरो अग्निपलायनस्य, यातायातसुरक्षायाः, चरममौसमप्रतिक्रियायाः, गैससुरक्षायाः, विद्युत्साइकिलसुरक्षायाः, अन्तर्जालस्य, युवानां मानसिकस्वास्थ्यस्य च परितः सुरक्षाविज्ञानस्य लोकप्रियतायाः श्रृङ्खलां कृतवान्, संयुक्तरूपेण च तस्य प्रचारं कृतवान् the education system with the beijing municipal education commission , बालकं शिक्षितुं, परिवारं चालयितुं, सम्पूर्णं समाजं प्रभावितं कर्तुं च लक्ष्यं प्राप्तुं प्रयतते।

"भविष्यत्काले "जनसुरक्षाप्रथमपाठः" इति कार्यक्रमस्य ब्राण्ड्-निर्माणे वयं 'सुरक्षास्वप्नस्य निर्माणार्थं लघुहस्तं धारयन्तः बृहत्हस्ताः' इति विषये निरन्तरं ध्यानं दास्यामः। एकतः वयं मातापितरौ प्रोत्साहयामः च... बालकाः 'हस्तं हस्तेन' एकत्र सुरक्षाज्ञानं शिक्षितुं, अपरतः वयं मातापितरौ बालकान् च एकत्र 'हस्तेन हस्तेन' सुरक्षाज्ञानं शिक्षितुं प्रोत्साहयिष्यामः एकतः वयं अवगमनस्य, विश्वासस्य, शैक्षिकसंकल्पनानां प्रचारं कुर्मः। संचारः, तथा च सहचरता, तथा च छात्राणां सुरक्षितवृद्धिं प्रवर्धयितुं अभिभावकैः शिक्षकैः च सह कार्यं कुर्वन्ति" इति चेन् जेन्क्सी अवदत्।

लेखकः अयं वृत्तपत्रःप्रशिक्षु संवाददाता झांग जिलिन्

स्रोतः - चीन आपत्कालीन प्रबन्धन समाचारस्य द्वितीयसंस्करणस्य मूलशीर्षकं ३१ अगस्तदिनाङ्के "२०२४ तमे वर्षे बीजिंग-प्राथमिक-माध्यमिक-छात्राःजनसुरक्षायाः प्रथमः पाठःसुरक्षितं नूतनं विद्यालयवर्षं शिक्षितुं अनुभवितुं च व्याख्यानं आरभत》जिम्मेदार सम्पादक: लियू कियांग

●वीडियो: ज़िंग ज़ुयी वू पेंगफेई

●सम्पादक: शियी

प्रतिवेदन/प्रतिक्रिया