समाचारं

७ कोटि उत्पादाः अपहृताः आसन् किं स्खलितहस्ताः व्यापारिणः स्वस्य हानिम् आकर्षयितुं शक्नुवन्ति?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं "लघुहस्तस्य स्लिप्" इत्यस्य कारणात् २० निमेषेषु ७ कोटि युआन् मूल्यस्य मालः "हृतः" ।

अद्यतने, अनहुई-नगरस्य एकस्मिन् काउण्टी-मध्ये एकः लघुः ई-वाणिज्य-भण्डारः "लिटिल् स्वान् डोङ्गशान्-भण्डारः" केवलं २० मिनिट्-मध्ये ७,००० युआन्-अधिकं कुलमूल्यं "विक्रयितवान्" यत् एकस्य परिचालनस्य कारणेन क्रयमूल्ये ४० तः ५०% यावत् मूल्येन न्यूनीकृतवान् ई-वाणिज्यसञ्चालकेन त्रुटिः। यदि नियमानुसारं मालः निर्यातितः भवति तर्हि भण्डारस्य प्रत्यक्षहानिः ३० मिलियन युआन् यावत् भविष्यति ।

तदनन्तरं भण्डारः स्वस्य मुखपृष्ठे क्षमायाचना-वीडियो स्थापितवान् । तस्मिन् भिडियायां ई-वाणिज्य-सञ्चालकः व्याख्यातवान् यत् मूल्यनिर्धारणस्य अशुद्धतायाः कारणात् सम्पूर्णे भण्डारे वाशिंग मशीन-उत्पादानाम् मूल्यं विपण्यमूल्यात् दूरं न्यूनम् आसीत्, येन भण्डारस्य महती हानिः अभवत् सम्प्रति भण्डारस्य निक्षेपस्य भुक्तिः लक्षशः युआन्-रूप्यकाणि अतिक्रान्तवती अस्ति, अतः क्रेता धनवापसीं कर्तुं सहमतः भविष्यति इति आशास्ति

यद्यपि ई-वाणिज्यसञ्चालकस्य "अल्पस्खलनं" प्रत्यक्षं हानिकारणं भवति तथापि सर्वं उत्तरदायित्वं भण्डारस्य व्यक्तिगतव्यवहारस्य कारणं भवेत् वा? किं वस्तुनि उत्तमतां गच्छन्ति ?

ई-वाणिज्य-मञ्चेषु मूल्यनिर्धारणदोषाः एकान्तप्रकरणं न भवन्ति

अन्तिमेषु वर्षेषु ई-वाणिज्यमञ्चेषु मूल्यनिर्धारणदोषाः न असामान्यं, एषा च घटना एकान्तप्रकरणं नास्ति ।

अगस्तमासस्य २१ दिनाङ्के जियाहुआ फूड् प्रमुखभण्डारः अपि मूल्यनिर्धारणदोषस्य कारणेन मूलतः ३९.९ युआन् इति मूल्यस्य उत्पादस्य मूल्यं निर्धारितवान् । भण्डारस्य मते अस्याः त्रुटिः लक्षशः कोटिरूप्यकाणां आर्थिकहानिः भविष्यति इति अपेक्षा अस्ति ।

स्थानीय जीवन mcn प्रबन्धक लू तैलाईगुओशी एक्स्प्रेस् इत्यस्य साक्षात्कारे सः अवदत् यत् मालविक्रये मूल्यं सर्वोच्चप्राथमिकता भवति, अशुद्धमूल्यानि निर्धारयितुं च ई-वाणिज्य-उद्योगे वर्जना अस्ति। लाइव प्रसारणकक्षेषु विक्रीयमाणाः उत्पादाः प्रायः ऑनलाइन गमनात् पूर्वं बहुवारं पुष्टिः भवति, परन्तु "लिटिल् स्वान्" इत्यादिषु ई-वाणिज्य-धावना-क्रयण-क्रियाकलापेषु एतादृशाः समस्याः अधिकाः भवन्ति येषु लाइव-प्रसारण-समर्थनं नास्ति

ई-वाणिज्यस्य अन्तःस्थः लियू किआङ्गःमूल्यनिर्धारणदोषाः मञ्चे संचालकानाम् मध्ये असामान्यं न भवन्ति इति सूचितम् आसीत्, परन्तु ते प्रायः अधिकतमं दर्जनशः शतशः आदेशान् एव हानिम् अनुभवन्ति यदि "लिटिल् स्वान् डोङ्गशान् स्टोर" मालस्य वितरणं न करोति तर्हि तस्य दण्डस्य सामना भविष्यति यथा मञ्चः निक्षेपं भुक्तिं च स्थगयति, तथा च कानूनी क्षतिपूर्तिः अपि भवितुम् अर्हति, अन्ते च भण्डारं बन्दं कर्तव्यं भवितुम् अर्हति

"चीनगणराज्यस्य ई-वाणिज्यकानूनस्य" अनुच्छेदस्य ४९ अनुसारं : १.यदि ई-वाणिज्यसञ्चालकेन विमोचिता उत्पादस्य सेवायाः वा सूचना प्रस्तावस्य शर्ताः पूरयति, तथा च उपयोक्ता उत्पादं वा सेवां वा चयनं कृत्वा आदेशं सफलतया प्रस्तौति तर्हि अनुबन्धः स्थापितः भवति यदि पक्षाः अन्यथा सहमताः सन्ति तर्हि तादृशः सम्झौताः प्रबलः भविष्यति ।

मेंग गुआंगयुआन, हेइलोंगजियांग मेंग फन्क्सु लॉ फर्म के वरिष्ठ भागीदारगुओशी एक्स्प्रेस् इत्यनेन सह साक्षात्कारे सः अवदत् यत् कानूनीदृष्ट्या अन्यथा सहमतिः न भवति चेत् यदा उपयोक्ता जालपुटे मालस्य चयनं कृत्वा आदेशं प्रस्तौति तदा अनुबन्धः स्थापितः भवति। यदि वणिक् आदेशं रद्दं करोति तर्हि अनुबन्धस्य उल्लङ्घनं भविष्यति, सः अनुबन्धस्य उल्लङ्घनस्य उत्तरदायी भविष्यति । परन्तु यदि व्यापारी मूल्यनिर्धारणदोषः प्रमुखा दुर्बोधतायाः अथवा अनुचितस्थितेः आधारेण सिद्धं कर्तुं शक्नोति तर्हि व्यापारिणः न्यायालयं वा मध्यस्थतासंस्थायाः वा व्यवहारं रद्दीकर्तुं अनुरोधं कर्तुं अधिकारः अस्ति

"ऊनजनजातिः" अन्यायपूर्णसमृद्धौ प्रवृत्ता भवेत्

संचालकस्य क्षमायाचना-वीडियो-मध्ये अपि उल्लेखः अस्ति यत् मूल्यं गलत्-निर्धारणे २० निमेषेषु ४०,००० तः अधिकाः आदेशाः अभवन्, येषु अधिकांशः एकस्य व्यक्तिस्य बहु-एककानां च कृते आसीत्

विश्लेषकाः सूचितवन्तः यत् एतावता अल्पे काले शीर्षस्थस्य लंगरस्य अपि ४ कोटि युआन् मूल्यस्य मालस्य विक्रयणं अत्यन्तं दुर्लभम् अस्ति। अस्मिन् प्रसङ्गे २० निमेषेषु ४०,००० तः अधिकाः आदेशाः पातुं दुर्लभाः अपि । विशालप्रशंसकवर्गेण अपि एतादृशं कुशलं यातायातनिकासी, परिवर्तनं च एतावता अल्पे काले एव प्राप्तुं कठिनम् अस्ति । अतः अधिकांशः आदेशदातारः "ऊनजनाः" भवितुम् अर्हन्ति ये कतिपयैः तान्त्रिकसाधनैः आदेशं ददति ।

"ऊनजनजातिः" किम् ?

"ऊनजनजातिः" एकः समूहः अस्ति यः "ऊनकटनी" प्रति ध्यानं ददाति, उत्सुकः च अस्ति

कानूनीविशेषज्ञाः सूचितवन्तः यत् "ऊनगोत्रः" ये तान्त्रिकसाधनेन बृहत् आदेशं ददति ते अन्यायपूर्णसमृद्धीकरणे सम्बद्धाः भवितुम् अर्हन्ति, येन व्यापारिभ्यः क्षतिपूर्तिः न दातव्या, येन व्यापारिणां कृते केचन अवसराः प्रदास्यन्ति।

चीनगणराज्यस्य नागरिकसंहितायां ९८५ अनुच्छेदे स्पष्टतया उक्तं यत् -अन्यायपूर्णसमृद्धीकरणस्य अर्थः अस्ति यत् यदि लाभार्थी कानूनी आधारं विना अनुचितं लाभं प्राप्नोति, अन्येषां हानिं करोति च तर्हि अन्यायपूर्णं लाभं हानिं प्राप्य व्यक्तिं प्रति प्रत्यागन्तुं अर्हति

बीजिंग जिंगशी लॉ फर्म इत्यस्य भागीदारः वकीलः च झाङ्ग मिंगःचीनसमाचारसेवायाः साक्षात्कारे गुओशी एक्स्प्रेस् इत्यनेन उक्तं यत् ई-वाणिज्यसञ्चालकाः सार्वजनिकरूपेण ई-वाणिज्य-मञ्चानां माध्यमेन स्वस्य मालस्य विक्रयं कुर्वन्ति यद्यपि मूल्यं असामान्यं भवति तथापि यदि अनुबन्धः रद्दः न भवति तर्हि साधारणाः उपभोक्तारः अन्यायपूर्वकं समृद्धाः न भविष्यन्ति।

मेङ्ग गुआङ्गयुआन् इत्यस्य मतं यत् अस्मिन् सन्दर्भे उपभोक्तारः असामान्यतया न्यूनं मूल्यं व्यापारिणा प्रचारः इति मन्यन्ते वा व्यापारिकदोषः इति परिभाषितुं कठिनम्। अतः वस्तुनिष्ठप्रकटीकरणेभ्यः न्याय्यः अयं व्यवहारः विक्रयक्रयणयोः कानूनीसम्बन्धाधारितवस्तूनाम् अन्तर्भवति, सामान्यतया "अन्याय्यसमृद्धिः" इति न मन्यते तथापि यदि पर्याप्तं प्रमाणं भवति तर्हि तस्य मुख्यं प्रयोजनं उपभोक्तुः मालस्य क्रयणं दुर्भावनापूर्णप्रयोजनार्थं व्यापारिकस्य मूल्यदोषस्य लाभं ग्रहीतुं भवति, यथा दुर्भावनापूर्णं ब्रशिंगं वा अमानवीयतांत्रिकसाधनानाम् उपयोगः, तर्हि तेषां व्यवहारः अन्यायपूर्णसमृद्धिः भवितुम् अर्हति

झाङ्ग मिंग इत्यस्य मते अस्मिन् प्रकरणे ई-वाणिज्यसञ्चालकः गलत् मूल्यं चिह्नितवान्, यत् प्रमुखं दुर्बोधम् आसीत् सः मालवाहनं स्थगयितुं शक्नोति ततः न्यायालये मुकदमा दाखिलुं शक्नोति यत् "ऊनजनजातिः" सह विक्रय-अनुबन्धस्य रद्दीकरणस्य अनुरोधं कर्तुं शक्नोति "" । परन्तु अनुबन्धं निरस्तं कर्तुं मुकदमानां प्रक्रियाः बोझिलाः भवन्ति, मुकदमानां व्ययः च अधिकः भवति ।

नागरिकसंहितायां अनुच्छेदः १४७ अनुसारं १९.यदि प्रमुखा दुर्बोधतायाः आधारेण नागरिककानूनीकार्यं क्रियते तर्हि अभिनेतुः अधिकारः अस्ति यत् सः जनन्यायालयं वा मध्यस्थतासंस्थायाः वा तत् रद्दं कर्तुं अनुरोधं कर्तुं शक्नोति।

"ऊनजनजातीयाः ऊनानि कटयन्ति" इति कानूनीरूपेण उत्तरदायी इति अपि पूर्वानुमानम् अस्ति । "शङ्घाई-नगरस्य चाङ्गनिङ्ग-मण्डले २०१८-२०२० तमे वर्षे धोखाधड़ी-अपराधानां आपराधिक-अभियोजनस्य श्वेत-पत्रे" एकः प्रकरणः अस्ति यस्मिन् एकस्य व्यक्तिस्य ई-वाणिज्य-मञ्चात् ५१ लक्ष-युआन्-अधिकं "ऊन" "कटनी" इति दण्डः दत्तः .

२०१९ तमस्य वर्षस्य जुलैमासात् सितम्बरमासपर्यन्तं यदा फाङ्गः स्वेन संचालितस्य ऑनलाइन-भण्डारस्य मञ्चसहायता-क्रियाकलापयोः भागं गृह्णाति स्म, तदा सः वाङ्ग-सहकारिणा) तस्य मातुः च (अन्यस्य प्रकरणस्य निबन्धनस्य) सह क्रमशः ग्राहकसेवायाः, मञ्च-डॉकिङ्गस्य च उत्तरदायी आसीत्, तथा च contacted diao.xun moumou, lu moumou, wang moumou (सर्वं दण्डं प्राप्तवन्तः) सहितं एकदर्जनाधिकाः "घोटालाबाजाः" एप्पल् मोबाईलफोनक्रयणस्य भ्रमम् उत्पन्नवन्तः तथा च shanghai xunmeng information technology co., ltd भण्डारं दत्तं शॉपिंग अनुदानं आविष्कृतं किन्तु असफलम्।

चाङ्गनिङ्ग-जिल्ला-अभियोजकालयेन फङ्ग-मौमू-वाङ्ग-मौमू-योः विरुद्धं धोखाधड़ी-शङ्केन २०२० तमस्य वर्षस्य दिसम्बर्-मासस्य ९ दिनाङ्के सार्वजनिक-अभियोजनं प्रारब्धम् । २०२१ तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के चाङ्गनिङ्ग-जिल्लान्यायालयेन आरोप-मतं स्वीकृत्य फङ्ग्-इत्यस्य धोखाधड़ीयाः कारणेन षड्वर्षाणां कारावासः, ३,००,००० आरएमबी-दण्डः च दत्तः; ५०,००० आरएमबी इत्यस्य ।

मञ्चस्य प्राधान्यनियमाः जटिलाः सन्ति, तेषां कृते तत्कालं अनुकूलनं करणीयम्

साक्षात्कारं कृतवन्तः केचन उद्योगस्य अन्तःस्थजनाः अपि उल्लेखितवन्तः यत् मञ्चे वर्तमानक्रियाकलापाः अधिकाधिकं जटिलाः भवन्ति, यथा परस्परं उपरि विविधाः कूपनाः स्तम्भिताः सन्ति यदि भवान् नियमान् पूर्णतया न गृह्णाति तर्हि सेटिंग् त्रुटयः कर्तुं सुलभम् अस्ति, येन भवति गम्भीर हानि।

"प्रत्येकं बृहत्विक्रये विविधाः कूपनाः न केवलं उपभोक्तृणां चकाचौंधं कुर्वन्ति, अपितु अस्मान् संचालकानाम् शिरोवेदनाम् अपि ददति।"

ई-वाणिज्य-मञ्चस्य प्राधान्य-नियमाः बोझिलाः जटिलाः च सन्ति, येन संचालकानाम् मध्ये भ्रमः उत्पद्यते, किं ते अपि संयुक्तरूपेण, भण्डार-सञ्चालकैः कृतेषु दोषेषु उत्तरदायीः सन्ति?

मेंग गुआंगयुआन इत्यस्य मतेन मञ्चस्य प्राधान्यनियमानां स्थापना तथा च मञ्चेन योजनाकृतेषु प्राधान्यक्रियासु व्यापारिणः भागं गृह्णन्ति वा इति यदि व्यापारिणः स्वेच्छया कार्ये भागं गृह्णन्ति तर्हि तेषां सम्भाव्यपरिणामाः वहिताः भवेयुः तेषां त्रुटयः।

परन्तु सः एतदपि दर्शितवान् यत् ई-वाणिज्य-मञ्चेषु अधिकानि उत्तरदायित्वं ग्रहीतुं आवश्यकता वर्तते, मूल्यनिर्धारण-दोषाणां निरीक्षण-तन्त्रं स्थापयित्वा समये एव स्थितिं सत्यापितव्यम् |. मञ्चः त्रुटिं ज्ञात्वा तत्क्षणमेव सम्बन्धितवस्तूनाम् व्यापारं स्थगयितुं शक्नोति यत् अग्रे हानिः न भवेत्। तदतिरिक्तं जटिलनियमानां कारणेन अशुद्धसञ्चालनं न्यूनीकर्तुं ई-वाणिज्यमञ्चैः प्राधान्यनियमानां डिजाइनं निरन्तरं अनुकूलं कर्तव्यम्।