समाचारं

एकः पुरुषः तुच्छं कलहं कृत्वा स्वपत्न्याः वधं कृत्वा विषमकार्यं कृत्वा २९ वर्षाणि यावत् पलायितः अभवत्, ततः परं सः अवदत् यत् सः "गहनं अपराधबोधं अनुभवति" इति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता सिचुआन्-नगरस्य हुइली-पुलिसतः ज्ञातवान् यत् अद्यैव हुइली-नगरस्य जनसुरक्षा-ब्यूरो-संस्थायाः युन्नान्-प्रान्ते हुआपिङ्ग्-काउण्टी-जनसुरक्षा-ब्यूरो-सहकारेण फू मौमौ-इत्यस्य हत्यायाः संदिग्धः सफलतया गृहीतः यः... पलायितः २९ वर्षाणां हत्याप्रकरणानाम् समाधानं सफलम् अभवत् ।

१९९५ तमे वर्षे एप्रिलमासे एकस्मिन् दिने हुइली-मण्डलस्य एकस्मिन् नगरे एकस्याः महिलायाः निर्ममतया हत्या अभवत् । स्थले अन्वेषणं कृत्वा शवपरीक्षां कृत्वा अन्यैः महिला हता इति निर्धारितम् । अन्वेषणानन्तरं तस्याः पतिः फू मौमू इत्यस्याः प्रमुखः अपराधः इति शङ्का आसीत् तथापि घटनायाः अनन्तरं फू मौमौ इत्यस्याः किमपि वार्ता विना पलायनं जातम् आसीत् तथा च तत्कालीनप्रतिबन्धादिकारकाणां कारणात् गिरफ्तारी गतिरोधस्थाने आसीत् .

▲फू मौमौ पुलिसेन गृहीतम्

यावत् वधस्य समाधानं न भवति तावत् कदापि न त्यजन्तु। विगत २९ वर्षेषु हुइली-नगरस्य जनसुरक्षाब्यूरो-पुलिस-अधिकारिणः आपराधिक-शङ्कितानां अनुसरणं कदापि न त्यक्तवन्तः, हत्या-प्रकरणस्य समाधानार्थं च तेषां दृढनिश्चयः कदापि न डुबत् हुइलीनगरस्य जनसुरक्षाब्यूरो हत्याप्रकरणानाम् पश्चात्तापस्य विश्लेषणस्य निर्णयस्य च विषये अनेकाः कार्यसभाः आयोजितवन्तः, समस्यायाः निवारणाय च कार्यदलस्य स्थापनां कृतवन्तः, ते दशसहस्राणि यात्रां कृतवन्तः किलोमीटर् यावत् सहस्राणि जनानां अन्वेषणं च कुर्वन्।

आकाशजालं विशालं, विरलं किन्तु न लीकं भवति। अस्मिन् ग्रीष्मकाले सार्वजनिकसुरक्षादमनस्य आरम्भात् आरभ्य हुइलीनगरस्य जनसुरक्षाब्यूरो इत्यस्य आपराधिकजागृतिब्रिगेडस्य पुलिसैः क्रमेण आपराधिकसंदिग्धस्य फू मौमौ इत्यस्य पहिचानः कृतः यः हुआपिङ्ग-मण्डले, लिजियाङ्ग-नगरे, युन्नान-प्रान्ते, भ्रमणस्य अन्वेषणस्य च माध्यमेन निगूढः आसीत् तथा च the use of criminal investigation techniques पिंगपुलिसस्य साहाय्येन फू मौमौ सफलतया गृहीतः । प्रश्नोत्तरानन्तरं फू मौमौ १९९५ तमे वर्षे एप्रिलमासे स्वपत्न्याः वधस्य अपराधं स्वीकृतवान् ।

▲फू मौमौ अपराधस्थलस्य पहिचानं कृतवान्

१९९५ तमे वर्षे एप्रिलमासस्य ६ दिनाङ्के जीवनस्य तुच्छविषयेषु फू मौमूउ इत्यनेन सह अन्यः कलहः अभवत् । कलहस्य समये फू मौमोउ क्रुद्धः भूत्वा गृहात् बहिः त्वरितरूपेण बहिः गत्वा एकं मचेट् उद्धृत्य स्वपत्न्याः यावत् मृता तावत् भूमौ खण्डितवान् रक्तकुण्डे शयितां पत्नीं दृष्ट्वा फू मौमौ शान्तः भूत्वा अपराधं कृतवान् इति अवगच्छत्, ततः त्वरितरूपेण पन्झिहुआ-नगरं, ततः कुन्मिङ्ग्, युन्नान्-आदिषु स्थानेषु पलायितवान्, यत्र सः कृत्वा स्वस्य पलायनजीवनस्य आरम्भं कृतवान् गीतस्य उपनामस्य अन्तर्गतं विषमकार्यं...

यदा फू मौमौ हुइली-नगरस्य जनसुरक्षा-ब्यूरो-इत्यस्य आपराधिक-अनुसन्धान-दलस्य पुलिसैः गृहीतः तदा सः अवदत् यत् - "वर्षेभ्यः मया कृतेषु सर्वेषु कार्येषु अहं भयभीतः अस्मि । अहं स्वस्य पापं गभीरं अनुभवामि । अहं अवगच्छामि यत् मया कृताः अपराधाः अन्येषां हानिम् आनयत्।" सः अप्रमेयवेदनाम् आघातं च प्राप्नोत्..." प्रश्नकक्षे सः खेदस्य अश्रुपातं कृतवान्। सम्प्रति आपराधिकसंदिग्धः फू मौमूउ जनसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धः अस्ति, प्रकरणं च अग्रे प्रक्रियायां वर्तते।

कथितं यत् अग्रिमे चरणे हुइली जनसुरक्षाब्यूरो "हत्याप्रकरणानाम् समाधानं करणीयम्, यावत् तेषां समाधानं न भवति तावत् समाधानं न भविष्यति" इति स्वस्य विश्वासं दृढनिश्चयं च सुदृढं करिष्यति, गम्भीरहिंसकअपराधेषु उच्चदबावस्य रुखं निरन्तरं निर्वाहयिष्यति यथा हत्या-डकैती, वर्तमान-प्रकरणानाम् शीघ्रं समाधानं, अधिक-पश्चात-प्रकरणानाम् समाधानं, तथा च समाधानार्थं व्यावहारिक-पद्धतीनां उपयोगः कानूनी-गौरवस्य सामाजिक-न्यायस्य च दृढतया रक्षणार्थं कार्याणि क्रियन्ते। तस्मिन् एव काले वयं ग्रीष्मकालीनजनसुरक्षादमनस्य सुधारस्य च कार्याणि अधिकं प्रवर्धयिष्यामः, जनसमुदायस्य महतीं चिन्ताजनकानाम् विभिन्नानां अवैध-अपराधानां विषये निकटतया दृष्टिपातं करिष्यामः, यथा महिलानां बालकानां च उल्लङ्घनम्, इलेक्ट्रॉनिक-धोखाधड़ी, चोरी च will always maintain a zero-tolerance attitude, never be soft, strike hard, and crack down resolutely, and effectively safeguard the जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां नगरस्य सामाजिकसुरक्षायाः समग्रस्थिरतां सुनिश्चित्य च।

रेड स्टार न्यूजस्य संवाददाता जियाङ्ग लाङ्गस्य चित्रं पुलिसस्य अनुसारम्