समाचारं

किं पक्षद्वयेन किङ्ग्डाओ-नगरस्य “महिला-लैण्ड-रोवर-चालिका मार्गे विरुद्धं चालनं कृत्वा कस्यचित् ताडनं” इति घटनायाः सामञ्जस्यं कृतवन्तः? आधिकारिक प्रतिक्रिया

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता liu shipeng

२८ अगस्त दिनाङ्के किङ्ग्डाओ-नगरस्य लाओशान्-मण्डलस्य किङ्ग्शान्-ग्राम-निरीक्षण-डेकस्य समीपे वाङ्ग-नामिका महिला यातायातस्य विरुद्धं वाहनचालनं कुर्वन्ती पङ्क्तिं कटयितुं असफलतां प्राप्तवती, सा सामान्यतया विपरीतदिशि चालयन्तं चालकं लिन्-इत्येतत् प्रहारं कृतवती मुखनासिका च रक्तस्रावं कर्तुं। २९ दिनाङ्के स्थानीयपुलिसः एकं सूचनां जारीकृतवान् यत् वाङ्गः १० दिवसपर्यन्तं प्रशासनिकरूपेण निरुद्धः भविष्यति, १,००० युआन् दण्डः च दास्यति इति । सेप्टेम्बर्-मासस्य द्वितीये दिने अन्तर्जाल-माध्यमेन वार्ता आसीत् यत् घटनायां पक्षद्वयं निपटनं प्राप्तवन्तौ । २ सितम्बर् दिनाङ्के ज़ोङ्गकन न्यूजस्य (wechat: zlxwbl2023 इत्यत्र ज्ञापितम्) एकः संवाददाता किङ्ग्डाओ लाओशान् जिला दिग्गजकार्याणां ब्यूरो इत्यस्मात् ज्ञातवान् यत् ब्यूरो इत्यस्य कर्मचारीः अस्पताले लिन् महोदयस्य दर्शनं कृत्वा कानूनी सहायतां दत्तवान्। पक्षद्वयं निपटनं प्राप्तवन्तौ इति अफवाः प्रतिक्रियारूपेण ब्यूरो-कर्मचारिणः अवदन् यत् सर्वं आधिकारिकसूचनाधारितं भवेत्, अन्तर्जालद्वारा प्रकाशितटिप्पणीषु न विश्वासं कुर्वन्तु।

मीडिया-समाचारस्य अनुसारं किङ्ग्डाओ-नगरस्य लाओशान्-दृश्यक्षेत्रे २८ अगस्त-दिनाङ्के यातायात-दुर्घटना अभवत् ।एकः श्वेतवर्णीयः लैण्ड-रोवरः गलतदिशि कतारं कटयितुं प्रयत्नं कृतवान्, परन्तु असफलः भूत्वा एकं बसं पृष्ठतः अन्तम् अकरोत् अन्तर्जालद्वारा प्रकाशितस्य भिडियोमध्ये ज्ञातं यत् श्वेतवर्णीयस्य लैण्ड रोवरस्य महिलाचालकेन सामान्यरूपेण चालयन्तं पुरुषचालकस्य अपमानं कृत्वा पुरुषचालकस्य मुखं बहुवारं प्रहारं कृत्वा तस्य मुखस्य नासिकायाश्च रक्तस्रावः जातः। अस्मिन् काले महिला चालकः "किमपि भवतु, अहं भवन्तं प्रहारयिष्यामि, केवलं सहस्व" इति उद्घोषयति स्म, यः पुरुषः चालकः आहतः सः सर्वं समयं प्रतियुद्धं न कृतवान्

२९ अगस्त दिनाङ्के किङ्ग्डाओ नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य लाओशान् शाखायाः एकं ब्रिफिंग् जारीकृत्य यत् कस्मैचित् प्रहारं कृतवती महिला चालिका वाङ्ग इत्यस्याः लोकसुरक्षाप्रशासनदण्डकानूनस्य उल्लङ्घनस्य कारणेन १० दिवसपर्यन्तं प्रशासनिकनिरोधस्य दण्डः दत्तः, १,००० युआन् दण्डः च दत्तः चीनस्य जनगणराज्यम् ।

स्थितिविवरणम्। (स्रोत/किंगदाओ नगरीय लोक सुरक्षा ब्यूरो लाओशान शाखा)

३१ अगस्तदिनाङ्के प्रहारितः पुरुषचालकः लिन् मौमौ मीडियासहितस्य साक्षात्कारे अस्य घटनायाः विवरणं पुनर्स्थापितवान्, किङ्ग्डाओ-नगरस्य लाओशान-मण्डलस्य किङ्ग्शान्-मत्स्य-ग्रामस्य दर्शन-मञ्चात् २० मीटर्-दूरे पर्यटनस्य चरम-ऋतुस्य कारणात् एषा घटना अभवत् अत्र बहुधा यातायातस्य जामः भवति । लैण्ड रोवरस्य महिला चालिका वाङ्गः मार्गस्य गलत् पार्श्वे लिन् इत्यनेन चालितस्य वाहनस्य प्रति त्वरितम् आगत्य, हॉर्नं वादयित्वा अग्रिमे लेन् मध्ये कटयितुं प्रयत्नं कृतवती यदा सा वाङ्गं कारमध्ये शृङ्गं वादयति स्म। लिन् तस्याः कृते किमपि न कृतवान्। ततः वाङ्गः कारात् अवतीर्य लिन् इत्यस्य अपमानं कृत्वा लिनस्य शिरः, मुखं, कण्ठं च ताडितवान् ।

वाङ्गः स्वकारं प्रति प्रत्यागत्य यातायातप्रबन्धनकर्मचारिणः तं निराकर्तुं आगत्य पृष्टवन्तः यत् सः किमर्थं गलतदिशि चालयति इति । तदनन्तरं वाङ्गः दण्डैः सह विवादं कृतवान्, परस्परं धक्कायितवान्, विपर्ययमाणः बसयानस्य विरुद्धं च स्क्रैप् कृतवान् । घटनायाः अनन्तरं महिला चालकः वाङ्गः वाहनं त्यक्त्वा गतः, अनन्तरं पुलिसैः सा प्राप्ता । लिन् मौमोउ सेवानिवृत्तः सैनिकः अस्ति, सम्प्रति सः b&b इति संस्थां चालयति । तस्मिन् समये b&b इत्यस्य अतिथयः स्वसन्ततिभिः सह कारमध्ये उपविष्टाः आसन् । अन्यपक्षः महिला इति मत्वा लिन् मौमौ कदापि प्रतियुद्धं न कृतवान् ।

लिन् मौमोउ इत्यनेन उक्तं यत् अन्यपक्षः मुख्यतया तस्य शिरसि ताडितवान्, येन अद्यापि तस्य शिरोवेदना, उदरेण, बहुधा वमनं, चक्करः च भवति, सम्प्रति सः चिकित्सायाम् आस्पतेः अस्ति लिन् मौमौ मध्यस्थतां न स्वीकुर्यात् इति स्पष्टं कृतवान्, तस्य विषयस्य गम्भीरतापूर्वकं निवारणं भविष्यति इति आशां च कृतवान् । लिन् पुलिसेन घोषितस्य दण्डस्य विषये असन्तुष्टिं प्रकटितवान्, प्रशासनिकसमीक्षायै आवेदनं निरन्तरं करिष्यति, कानूनीमार्गेण स्वस्य अपि च तस्य चिन्तां कुर्वतां कृते व्याख्यानं दास्यति। २ सेप्टेम्बर् दिनाङ्के केचन माध्यमाः अवदन् यत् कस्मैचित् मारितवती महिला चालिका वाङ्ग इत्यस्याः कृते २०० युआन् दण्डः दत्तः, गलतदिशि वाहनचालनस्य कारणेन ३ अंकाः अपि कटौतिः इति

लिन् इत्यस्य सामाजिकखाते अनेके नेटिजनाः पुष्टिं याच्य सन्देशान् त्यक्तवन्तः । (स्रोतः/लिनस्य सामाजिकलेखः)

१ सेप्टेम्बर् दिनाङ्के कस्मैचित् आहतवान् चालकः वाङ्गः, आहतः चालकः लिन् च निपटनं प्राप्तवन्तौ इति वार्ता अन्तर्जालद्वारा प्रसृता । लिन् मौमू इत्यस्य सामाजिकलेखस्य टिप्पणीक्षेत्रे संवाददाता अवलोकितवान् यत् बहवः नेटिजनाः अपि सन्देशान् त्यक्तवन्तः यत् मेलस्य ऑनलाइन-अफवाः सत्याः सन्ति वा इति। केचन नेटिजनाः अवदन् यत् वाङ्गः २० लक्षं युआन् क्षतिपूर्तिरूपेण दत्तवान् । ज़ोंगवाङ्ग न्यूजस्य संवाददातारः सत्यापनार्थं लाओशानमण्डलस्य हुइलिंग् पुलिस स्टेशनस्य तथा किङ्ग्शान् समुदायस्य कर्मचारिभिः सम्पर्कं कृतवन्तः ये कर्मचारिणः दूरभाषस्य उत्तरं दत्तवन्तः तेषां कथनमस्ति यत् ते द्वयोः पक्षयोः मध्ये निपटनस्य विषये न श्रुतवन्तः तथा च संवाददातारः आधिकारिकप्रतिवेदनेषु ध्यानं दद्युः इति सुझावम् अयच्छन्।

लाओशान-जिल्ला-दिग्गज-कार्यालयस्य कर्मचारिणः अवदन् यत् ब्यूरो-महोदयेन लिन्-महोदयस्य समीपं गत्वा तस्मै कानूनी-सहायता प्रदत्ता। पक्षद्वयं निपटनं प्राप्तवन्तौ इति ऑनलाइन-अफवाः विषये कर्मचारिणः अवदन् यत् सर्वं आधिकारिकसूचनाधारितं भवेत्, अन्तर्जालद्वारा यत् उक्तं तत् न विश्वसितुम्।