समाचारं

अनेकस्थानानि दीर्घकालीनवित्तकठिनसन्तुलनस्य अवस्थायां प्रविष्टाः सन्ति, तथा च आर्धेषु प्रदेशेषु महामारीपूर्वस्य अपेक्षया वित्तात्मकस्वावलम्बनस्य दरः न्यूनः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता वांग जेन

राष्ट्रीयवित्तविकासप्रयोगशालायाः अद्यैव एकं प्रतिवेदनं प्रकाशितम् यत् औद्योगिकपरिवर्तनस्य प्रभावात् तथा च अचलसम्पत्बाजारस्य कारणेन अनेके स्थानानि दीर्घकालीनकठिनवित्तसन्तुलनस्य अवस्थायां प्रविष्टानि सन्ति स्थानीयसरकारानाम्, विशेषतः तृणमूलसर्वकाराणां राजकोषीयविरोधाः, क्रमेण अधिकं प्रमुखाः अभवन्, वित्तस्थायित्वं च क्रमेण क्षीणं जातम् ।

राष्ट्रीयवित्तविकासप्रयोगशालायाः आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे २०१५ तमस्य वर्षस्य तुलने ३१ प्रान्तानां, नगरपालिकानां, क्षेत्राणां च राजकोषीयस्वनिर्भरतायाः दरं किञ्चित्पर्यन्तं न्यूनीकृतम् अस्ति, तथा च राजकोषीयस्वयंनिर्भरतायाः दरं प्रायः न्यूनीकृतम् अस्ति आर्धेषु प्रदेशेषु १०% अधिकं न्यूनता अभवत् । तेषु आर्धप्रदेशानां राजकोषीयस्वावलम्बनदरः महामारीपूर्वस्तरात् न्यूनः अस्ति, प्रायः एकतृतीयभागस्य राजकोषीयस्वावलम्बनदरः च गतवर्षापेक्षया न्यूनः अस्ति

राजकोषीयस्वावलम्बनदरः सामान्यजनबजटराजस्वस्य सामान्यजनबजटव्ययस्य च अनुपातः अस्ति । प्रतिवेदने ज्ञापितं यत् यथा यथा राजकोषीयव्ययस्य वृद्धिदरः राजकोषीयराजस्वस्य वृद्धिदरात् अधिकः भवति तथा तथा स्थानीयवित्तीयराजस्वः यस्य व्ययस्य व्याप्तिः समर्थयितुं शक्नोति सः लघुः लघुः भवति २०२४ तमस्य वर्षस्य प्रथमार्धे केवलं शङ्घाई एव भविष्यति राजस्वव्ययस्य अधिशेषं प्राप्नोति, तथा च १७ प्रदेशेषु अपर्याप्तवित्तात्मकस्वनिर्भरतायाः दराः ५०% सन्ति, मुख्यतया ईशानप्रदेशेषु तथा मध्यपश्चिमप्रदेशेषु ।

२०२४ तमस्य वर्षस्य प्रथमार्धे प्रत्येकस्य प्रान्तस्य नगरस्य च वित्तात्मकस्वावलम्बनस्य दरस्य १ वर्षस्य, ५ वर्षीयस्य, १० वर्षस्य च परिवर्तनं (%)

करराजस्वस्य दृष्ट्या विभिन्नप्रान्तानां नगरानां च वित्तराजस्वमपि स्पष्टानि प्रचक्रीयलक्षणं दर्शयति । २०२४ तमस्य वर्षस्य प्रथमार्धे संसाधन-आधारित-क्षेत्रेषु प्रमुख-उद्योगानाम् कर-योगदानं महतीं न्यूनीकृतम् अस्ति शान्क्सी, आन्तरिक-मङ्गोलिया, किङ्घाई, शान्क्सी-देशयोः वित्त-राजस्वस्य न्यूनता निरन्तरं भवति स्म, राजस्व-वृद्धेः दरः सर्वेषु क्षेत्रेषु सर्वाधिकं न्यूनः आसीत् तेषु मुख्यतया अङ्गारस्य खनिजसंसाधनस्य च परिमाणस्य मूल्यस्य च न्यूनतायाः कारणात् वर्षस्य प्रथमार्धे शान्क्सी-प्रान्तस्य वित्त-राजस्वस्य वृद्धि-दरः गतवर्षस्य समानकालस्य तुलने १०.९% इत्येव तीव्ररूपेण न्यूनीभूता करदत्तांशं प्रकाशितवन्तः २२ प्रान्तेषु १६ प्रान्तेषु नगरेषु च करराजस्वस्य न्यूनता अभवत्, अधिकतया मूल्यवर्धितकरस्य निगमलाभस्य च न्यूनतायाः रूपेण, येन निगमस्य आयकरस्य न्यूनता अभवत्

गैर-करराजस्वस्य दृष्ट्या, येषु २२ प्रान्तेषु प्रासंगिकदत्तांशः प्रकाशितः, तेषु गुआङ्ग्क्सी, युन्नान्, शान्क्सी च विहाय शेष १९ प्रान्तानां नगराणां च अकरराजस्वेन वर्षस्य प्रथमार्धे सकारात्मकवृद्धिः प्राप्ता , तथा च कर-आयस्य अपेक्षया वृद्धि-दरः बहु अधिकः आसीत् । गैर-कर-राजस्वस्य वृद्धिः मुख्यतया विभिन्नेषु स्थानेषु संसाधनानाम् सम्पत्तिनां च निपटानार्थं वर्धितानां प्रयत्नानाम्, प्रमुख-जनसुरक्षा-प्रकरणानाम् जब्धीकरणस्य, अनुशासनात्मक-निरीक्षणस्य, पर्यवेक्षणस्य च कारणेन भवति तथापि गैर-कर-राजस्वस्य निरन्तरवृद्ध्या क्षतिः भविष्यति स्थानीयव्यापारवातावरणं, तथा च सम्पत्तिभण्डारस्थानं सीमितम् अस्ति एतत् स्पष्टतया अस्थायित्वम् अस्ति।

राष्ट्रीयवित्तविकासप्रयोगशालायां दर्शितं यत् करराजस्वस्य भूवित्तस्य च न्यूनतायाः सन्दर्भे ऋणनिर्गमनस्य मन्दतायाः च सन्दर्भे स्थानीयसरकारानाम् स्वतन्त्रतया विस्तारस्य एकमात्रः मार्गः अकरराजस्वः अभवत्, स्थानान्तरणभुगतानराजस्वेन सह च ते वित्तराजस्वव्यययोः अन्तरं पूरयितुं शक्नोति। महामारीयाः अनन्तरं स्थानीयसरकारानाम् अकर-राजस्वं विशेषतः दण्ड-जब्त-राजस्वं वर्धमानं प्रवृत्तिं दर्शितवती अस्ति यत् २०२३ तमे वर्षे प्रायः ८०% क्षेत्रेषु वित्तवर्षे गैर-कर-राजस्वस्य अनुपातस्य वृद्धिः भविष्यति महामारीपूर्वस्य तुलने राजस्वम्। २०२४ तमे वर्षे प्रथमार्धे अकरराजस्वस्य वर्षे वर्षे ११.७% वृद्धिः अभवत् ।

राजस्वसंरचनायाः दृष्ट्या स्थानीयसरकारानाम् उपलब्धाः वित्तीयसम्पदाः अधिकाधिकं तानिताः भवन्ति । एकतः स्थानीयसर्वकारेषु प्रयोज्यवित्तीयसम्पदः न्यूनाः सन्ति । २०२३ तमे वर्षे बीजिंग, तियानजिन्, शान्क्सी, शङ्घाई, गुआंगडोङ्ग इत्यादीनां क्षेत्राणां करराजस्वं, अकरराजस्वं च व्यापकवित्तीयसम्पदां ५०% तः न्यूनं भविष्यति इति द्रष्टुं शक्यते स्थानान्तरणभुगतानस्य भूमिस्य च कृते अयं वित्तस्य उपरि अत्यन्तं निर्भरः अस्ति तथा च अचलसम्पत्विपण्ये समायोजनस्य अधिकं प्रवणः अस्ति । यथा यथा अचलसम्पत्बाजारः समायोजनपदे प्रविशति तथा तथा विभिन्नेषु प्रान्तेषु नगरेषु च भूमिवित्तीयराजस्वस्य तीव्रसंकोचनेन स्थानीयसर्वकारस्य राजकोषीयस्थाने अधिकः प्रभावः भवति तस्मिन् एव काले आर्थिकपरिवर्तनपदे करराजस्वस्य तीव्रः पतनं जातम्, तथा च स्थानीयसरकाराः स्वतन्त्रतया उपयोक्तुं शक्नुवन्ति इति राजकोषीयस्थानं महत्त्वपूर्णतया संकुचितं जातम् तथापि स्थानीयसरकारवित्तव्ययः कठोररूपेण वर्धमानः अस्ति, प्रतिचक्रीयसमायोजनप्रभावाय च सशक्तवित्तसमर्थनस्य आवश्यकता वर्तते।

२०२३ तमे वर्षे विभिन्नप्रान्तानां नगरानां च वित्तराजस्वसंरचनायाः विशेषताः (%) ।

अपरपक्षे आर्थिकमन्दतायाः समये करराजस्वस्य अनुपातः क्रमेण न्यूनः भवति, यदा तु स्थानान्तरणदेयतानां अनुपातः निरन्तरं वर्धते, करप्रतिस्थापनं च क्रमेण वर्धते २०१९ तमस्य वर्षस्य तुलने २०२३ तमे वर्षे प्रायः ८०% प्रान्तानां नगरानां च व्यापकवित्तीयसंसाधनेषु करराजस्वस्य अनुपातः भिन्न-भिन्न-अवस्थायां न्यूनः अभवत्, शङ्घाई-गुइझोउ-नगरयोः अतिरिक्तं अन्येषु सर्वेषु क्षेत्रेषु सर्वकारीयनिधिराजस्वस्य अनुपातः तीव्ररूपेण न्यूनः अभवत् तस्य विपरीतम्, स्थानान्तरण-भुगतान-राजस्वस्य अनुपातः सर्वेषु क्षेत्रेषु वर्धमानः अस्ति, तथा च केन्द्रीय-हस्तांतरण-भुगतान-राजस्वस्य उपरि पूर्वोत्तर-पश्चिम-प्रदेशयोः निर्भरता तीव्रगत्या वर्धमानः अस्ति, यत्र गुआङ्गक्सी-नगरं द्रुततम-दरेन वर्धते, यत् २०१९ तः १३.९ प्रतिशताङ्कानां वृद्धिः अस्ति केन्द्रसर्वकाराद् स्थानीयसरकारेभ्यः स्थानान्तरणभुगतानराजस्वस्य आर्धाधिकं संयुक्तविद्युत्स्थानांतरणभुगतानं भवति, स्थानान्तरणभुगताननिधिनां उपयोगाय स्थानीयसरकारानाम् केन्द्रसर्वकारस्य स्थूलनियन्त्रणनीतिभिः सह सहकार्यस्य आवश्यकता वर्तते, तथा च स्थानीयसरकारानाम् स्वतन्त्रवित्तीयसम्पदः तुल्यकालिकरूपेण न्यूनाः सन्ति

अन्ते कठोरव्ययस्य न्यूनतायाः अपेक्षया केवलं वृद्धिः अभवत्, स्थानीयसर्वकारस्य व्ययस्य च गम्भीराः मार्गनिर्भरता, संरचनात्मकठनीकरणसमस्याः च सन्ति राष्ट्रीयवित्तविकासप्रयोगशालायां सूचितं यत् वित्तव्ययः दीर्घकालं यावत् आधारपद्धत्या एव अवलम्बते, व्ययवस्तूनाम् अवनतिस्य कोऽपि स्थानं नास्ति, ते केवलं निष्क्रियरूपेण कठोररूपेण च वर्धयितुं शक्नुवन्ति। प्रथमं अर्थव्यवस्थां स्थिरीकर्तुं आवश्यकतायाः अन्तर्गतं आधारभूतसंरचनाव्ययः निरन्तरं वर्धते । २०२४ तमस्य वर्षस्य प्रथमार्धे आधारभूतसंरचनाव्ययस्य सञ्चितवृद्धिदरः ५.०% आसीत्, यदा तु जनानां आजीविकाव्ययस्य वृद्धिदरः -०.८% आसीत् तथापि पारम्परिकमूलसंरचनाव्ययस्य सीमान्तनिवेशलाभाः निरन्तरं न्यूनाः भवन्ति, आर्थिकवर्धनप्रभावः च न स्पष्टं स्यात्।

द्वितीयं, जनानां आजीविकायाः ​​व्ययस्य अनुपातः वर्षे वर्षे वर्धितः अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे जनानां आजीविकायाः ​​व्ययः ४०.४% आसीत्, यत् २०२३ तमे वर्षे समानकालस्य अपेक्षया किञ्चित् न्यूनम् अभवत्, परन्तु अद्यापि स्थानीयसरकारस्य राजकोषीयव्ययस्य मुख्यः भागः अस्ति यद्यपि २०२४ तमस्य वर्षस्य प्रथमार्धे वित्तव्ययस्य आधारभूतसंरचनाव्ययस्य अनुपातः किञ्चित् वर्धितः २२.१% यावत् अभवत् तथापि २०२३ तमवर्षं विहाय विगत १५ वर्षेषु एतत् न्यूनतमं मूल्यम् अस्ति ।द्रष्टुं शक्यते यत् वित्तव्ययस्य दिशा जनानां दिशां प्रति निरन्तरं गच्छति भविष्ये आर्थिकसामाजिकविकासस्य अनुकूलतायै आजीविकाक्षेत्राणि।

तृतीयम्, ऋणव्याजभुगतानस्य अनुपातः २०१७ तमस्य वर्षस्य प्रथमार्धे ३.०% तः २०२४ तमस्य वर्षस्य प्रथमार्धे ४.६% यावत् वर्धमानः अस्ति ।सरकारस्य ऋणस्य दबावः निरन्तरं वर्धमानः अस्ति, येन राजकोषीयसम्पदां निपीड्यते आर्थिकनिर्माणं जनानां आजीविकायाः ​​व्ययः च भवति, अतः वित्तव्ययस्य आर्थिकप्रभावः दुर्बलः भवति ।

राष्ट्रीयवित्तविकासप्रयोगशालायाः सुझावः अस्ति यत् स्थानीयसरकारस्य राजकोषीयराजस्वव्ययस्य प्रमुखविरोधानाम् सम्मुखे तथा च परिचालने विद्यमानसमस्यानां सम्मुखे राजकोषीयव्यवस्थासुधारस्य नूतनचक्रस्य प्रवर्तनं स्थानीयसर्वकारस्य राजकोषीय उत्साहं च उत्तेजितुं स्थानीयसर्वकारस्य राजकोषीयस्य च वर्धनं तात्कालिकम् अस्ति जीवनशक्तिः ।

राजस्वस्य दृष्ट्या विद्यमानकरव्यवस्थायाः उपभोगकरस्य, मूल्यवर्धितकरस्य, आयकरस्य च सुधारं प्रवर्धयित्वा वयं स्थानीयसर्वकारस्य करप्रबन्धनस्य अधिकारस्य विस्तारं करिष्यामः, स्थानीयसर्वकारस्य करस्रोतानां विस्तारं करिष्यामः, गैर-करप्रबन्धनस्य मानकीकरणं करिष्यामः, क्षमतायाः उपयोगं करिष्यामः राजकोषीय-भण्डारं, विद्यमान-हस्तांतरण-भुगतान-व्यवस्थायां सुधारं, तथा च स्थानीय-सरकार-राजस्व-संरचनायाः अनुकूलनं , क्षेत्रीय-आर्थिक-विकास-उत्साहं वर्धयितुं।

व्ययस्य दृष्ट्या व्ययप्राधिकरणस्य एकाग्रतां वर्धयितुं, केन्द्रीयस्थानीयसर्वकारयोः मध्ये प्राधिकरणस्य व्ययदायित्वस्य च सुधारं प्रवर्धयितुं, स्थानीयसर्वकारव्ययस्य संरचनायाः अनुकूलनं कर्तुं, वित्तीयप्रबन्धनं सुदृढं कर्तुं, पारदर्शकं कुशलं च बजटप्रबन्धनव्यवस्थां स्थापयितुं, सुधारं च कर्तुं शक्यते स्थानीयवित्तीयव्ययस्य दक्षता।