समाचारं

कूरियर कम्पनी केवलं नष्टं डिप्लोमा प्रेषयति समये शिपिंगव्ययस्य ३ गुणान् दातुं इच्छति? न्यायालयेन ९,००० युआन् क्षतिपूर्तिः इति आदेशः दत्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासः विद्यालयस्य, रोजगारस्य च ऋतुस्य आरम्भः अस्ति, सूचनाः, स्नातकप्रमाणपत्राणि, सञ्चिकाः इत्यादीनां महत्त्वपूर्णदस्तावेजानां वितरणस्य प्रबलमागधा वर्तते यदि द्रुतप्रसवद्वारा महत्त्वपूर्णदस्तावेजाः नष्टाः भवन्ति तर्हि मया किं कर्तव्यम्? यदि मूल्यस्य बीमा न भवति तर्हि वयं केवलं शिपिङ्गव्ययस्य त्रिगुणं दास्यामः वा?

अद्यैव जियांग्सू-प्रान्तस्य हुआइआन्-नगरस्य ज़ुयी-मण्डलस्य जनन्यायालयेन घोषिते प्रकरणे एकया कूरियर-कम्पनी झाङ्गस्य डिप्लोमा-पत्रं मेलद्वारा प्रेषितवती इति विश्वासः आसीत् यत् डिप्लोमा-हानिः तस्य उपरि महत् प्रभावं कृतवान् इति कूरियर कम्पनी। कूरियरकम्पनी मन्यते यत् सा केवलं १२ युआन्, ३६ युआन् इत्यस्य डाकशुल्कस्य त्रिगुणाधिकं क्षतिपूर्तिं कर्तुं न शक्नोति। पक्षद्वयस्य मध्ये विवादः उत्पन्नः । अद्यैव न्यायालयेन एक्स्प्रेस्-कम्पनीं ९,००० युआन् क्षतिपूर्तिरूपेण दातुं आदेशः दत्तः ।

वर्तमान समये डाककानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं यदि अबीमितं मेलं नष्टं भवति, क्षतिग्रस्तं भवति, अथवा आन्तरिकभागाः अनुपलब्धाः सन्ति तर्हि क्षतिपूर्तिः वास्तविकहानिः आधारितः भविष्यति, परन्तु अधिकतमं क्षतिपूर्तिराशिः गृहीतशुल्कस्य त्रिगुणाधिकं न भविष्यति "एक्स्प्रेस् डिलिवरी विषये अन्तरिमविनियमाः" निर्धारयन्ति यत् यदि कश्चन एक्सप्रेस् डिलिवरी विलम्बितः, नष्टः, क्षतिग्रस्तः अथवा अपर्याप्तसामग्री अस्ति, तर्हि बीमित-एक्स्प्रेस्-वितरणस्य कृते क्षतिपूर्ति-दायित्वं एक्सप्रेस्-सञ्चालन-उद्यमस्य मध्ये सहमत-बीमा-नियमानाम् अनुसारं निर्धारितं भविष्यति वितरणव्यापारः प्रेषकः च अबीमितस्पर्शप्रसवस्य कृते, क्षतिपूर्तिं प्रति दायित्वं सिविलकायदानानां प्रासंगिकप्रावधानानाम् अनुसारं निर्धारितं भविष्यति।

पूर्वोक्तप्रकरणे झाङ्गस्य मतं आसीत् यत् यतः स्नातकप्रमाणपत्रं नष्टं जातं ततः परं पुनः निर्गन्तुं न शक्यते, तस्मात् सः केवलं आवश्यकतानुसारं छात्रस्थितिप्रमाणपत्रं पुनः निर्गन्तुं पुनः विद्यालयं गन्तुं शक्नोति मेलस्य हानिः तस्य अनन्तरं रोजगारस्य पदोन्नतिस्य च प्रभावं कृतवान्, तथा च एक्स्प्रेस् कम्पनीयाः छात्रस्थितिप्रमाणपत्राणि बहुवारं पुनः निर्गन्तुं व्ययस्य ५,५१५ युआन् क्षतिपूर्तिः कर्तव्या आसीत्, तथैव आध्यात्मिकसुखस्य क्षतिपूर्तिः अपि कर्तव्या आसीत्

यतः मालवाहनस्य बीमा न कृता आसीत्, तस्मात् एक्स्प्रेस्-कम्पनी केवलं डाकशुल्कस्य त्रिगुणाधिकं क्षतिपूर्तिं कर्तुं न शक्नोति इति मन्यते स्म । पक्षद्वयस्य मध्ये वार्ता असफलतां प्राप्तवती, झाङ्गः न्यायालये मुकदमान् अकरोत् ।

न्यायाधीशः अवदत् यत् मूलउपाधिप्रमाणपत्रं स्नातकप्रमाणपत्रं च नष्टं कृत्वा प्रतिस्थापनं कर्तुं न शक्यते यद्यपि शिक्षामन्त्रालयस्य प्रासंगिकदस्तावेजाः स्नातकप्रमाणपत्रस्य स्नातकप्रमाणपत्रस्य च वैधतां समाना इति पुष्टिं कुर्वन्ति तथापि ते भिन्नप्रकारस्य प्रमाणपत्राणि सन्ति। केवलं स्नातकप्रमाणपत्रं निर्गन्तुं शक्नुवन् किन्तु स्नातकप्रमाणपत्रं न निर्गन्तुं शक्नुवन् झाङ्गस्य कृते कार्यमृगया इत्यादिषु सामाजिकक्रियाकलापेषु, विविधपरीक्षासु च असुविधां प्रभावं च आनेतुं शक्नोति, तथा च झाङ्गस्य मानसिकक्षतिः अपि भविष्यति

नागरिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं पक्षाः यथासम्मतं स्वदायित्वं पूर्णतया निर्वहन्ति। इदं प्रकरणं एक्स्प्रेस् वितरणसेवा अनुबन्धेन सह सम्बद्धम् अस्ति एक्स्प्रेस् कम्पनी पुनः वितरणप्रक्रियायाः समये प्रमाणपत्रं हारितवती, यत् अनुबन्धस्य अनुचितं निष्पादनम् अस्ति तथा च झाङ्गस्य सम्पत्तिहानिः मानसिकहानिः च क्षतिपूर्तिः कर्तव्या। अतः न्यायालयेन निर्णयः कृतः यत् एक्स्प्रेस् कम्पनी प्रमाणपत्रस्य पुनः निर्गमने कृतेषु विविधव्ययेषु कुलम् ४,००० युआन् इति क्षतिपूर्तिं झाङ्गं दातव्या, तथा च ५,००० युआन् मानसिकसुखस्य भुक्तिं कृत्वा झाङ्गं क्षतिपूर्तिं दातव्या।

पूर्वप्रकरणेषु न्यायालयेन अपि एतादृशाः निर्णयाः कृताः, यत्र एक्स्प्रेस् कम्पनी डाकशुल्कस्य त्रिगुणाधिकं क्षतिपूर्तिं दातुं प्रवृत्ता आसीत् ।

२०२१ तमे वर्षे मास्टर-छात्रस्य जिओ मिङ्ग् इत्यस्य सञ्चिका नष्टा अभवत् यतः कूरियरः तस्य कृते हस्ताक्षरं कर्तुं प्राप्तकर्तुः सम्पर्कं कर्तुं असफलः अभवत् । एक्स्प्रेस् कम्पनी तर्कयति स्म यत् "सेवासहकारसम्झौते" अनुसारं केवलं डाकशुल्कस्य त्रिगुणं क्षतिपूर्तिः आवश्यकी अस्ति । पश्चात् न्यायालयेन ज्ञातं यत् प्रकरणे सम्बद्धानां सञ्चिकानां वितरणसमये एक्स्प्रेस् कम्पनीयाः वितरणस्य अनियमितता आसीत्, येन न केवलं प्रेषकेन सह हस्ताक्षरितानां छात्रसञ्चिकानां एक्सप्रेस् वितरणार्थं "सेवासहकारसम्झौते" निर्धारितस्य तस्याः मेलवितरणदायित्वस्य उल्लङ्घनं कृतम्, परन्तु प्रासंगिककायदानानां विनियमानाञ्च उल्लङ्घनं कृतवान् कानूनीविनियमानाम् अनुसारं तथा च एक्सप्रेस्वितरणसेवा उद्योगस्य आवश्यकतानां अनुसारं प्रकरणे सम्बद्धानां सञ्चिकानां हानिः लापरवाही अभवत्, तथा च एक्सप्रेस् डिलिवरी कम्पनी जिओ मिंग इत्यस्य २५,००० युआन् क्षतिपूर्तिं कर्तुं दण्डिता आर्थिकहानिः मानसिकक्षतिः च क्षतिपूर्तिरूपेण।

द्वयोः प्रकरणयोः प्रतिक्रियारूपेण यस्मिन् न्यायालयेन निर्णयः कृतः यत् एक्सप्रेस् डिलिवरी कम्पनीद्वारा दत्तस्य क्षतिपूर्तिस्य राशिः डाकशुल्कस्य त्रिगुणापेक्षया बहु अधिका अस्ति इति बीजिंगविश्वविद्यालयस्य डाकदूरसञ्चारविश्वविद्यालयस्य डाकविकाससंशोधनकेन्द्रस्य निदेशकः झाओ गुओजुन् इत्यनेन उक्तम् श्रमिकदैनिकपत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारः यत् स्नातकप्रमाणपत्राणि सञ्चिकाः इत्यादीनि वितरणवस्तूनि अनुचितप्रसवस्य कारणेन क्षतिग्रस्ताः अभवन् प्रतिस्थापनीयत्वेन निश्चितप्रतिनिधित्वं भवति। प्रेषकः मूल्यस्य बीमं न करोति चेदपि द्रुतवितरणकम्पनी निर्दिष्टस्थाने सुरक्षितरूपेण वस्तूनि वितरितुं बाध्यतां प्राप्नोति ।

"प्रदानस्य महती क्षतिपूर्तिराशिः मुख्यतया उपयोक्तृणां मानसिकक्षतिः क्षतिपूर्तिं कर्तुं भवति तथा च तेषां दस्तावेजाः नष्टाः इति सिद्धयितुं आवश्यकानां जनशक्तिः भौतिकसम्पदां च क्षतिपूर्तिं कर्तुं भवति।

विशेषवस्तूनाम् वितरणस्य प्रबलमागधा भवति एकदा दुर्घटना भवति तदा तत् अपरिवर्तनीयं भवति यत् एक्स्प्रेस् वितरणकम्पनयः विशेषवस्तूनाम् हानिः क्षतिं च कथं परिहरन्ति

"विशेषवस्तूनाम् कृते, एक्स्प्रेस् वितरण-उद्योगेन पहिचानम्, संरक्षणं, क्षतिपूर्ति-तन्त्रस्य निर्माणं च सुदृढं कर्तव्यम्।" सम्भाव्यजोखिमबिन्दुषु अधिकं निवेशं कुर्वन्तु येन हानिः, क्षतिः इत्यादीनि अधिकतया परिहरितुं शक्यते। विशेषतः, संग्रहण-प्रसव-प्रक्रियायाः समये तदनुसारं श्रेणीं चिह्नितव्या यतः स्नातक-प्रमाणपत्राणि अन्ये च वस्तूनि लघुभारयुक्तानि भवन्ति, अतः क्रमण-प्रक्रियायाः समये हस्तचलित-क्रमणं योजयितुं शक्यते यत् क्रमाङ्कन-यन्त्रेण सम्भाव्यं क्षतिः न भवति

तदतिरिक्तं झाओ गुओजुन् इत्यनेन उक्तं यत् द्रुतप्रसवस्य अन्ते विशेषवस्तूनाम् नष्टस्य बहवः प्रकरणाः अभवन्। अतः अन्त्यवितरणलिङ्के नियन्त्रणं वर्धयितुं आवश्यकम् अस्ति : विशेषवस्तूनाम् वितरणं कुर्वन् वितरणव्यक्तिः निम्नलिखितपद्धतिषु एकं चयनं कर्तुं अर्हति: साक्षात्कारः, अन्यैः वितरणं, स्मार्टसङ्ग्रहं वितरणसेवा च वितरणं च terminal, or delivery to an express service station, and उत्तरत्रयविधयः निरीक्षणस्य रसीदपुष्टीकरणप्रक्रियायाः माध्यमेन गत्वा तदनुरूपप्रक्रियाः अवश्यं स्थापयितव्याः।

एक्स्प्रेस् रसदविशेषज्ञः झाओ जिओमिन् इत्यस्य मतं यत् एक्स्प्रेस् डिलिवरी क्षतिपूर्तिमानकाः सर्वदा विवादास्पदाः एव आसन्, तथा च एतादृशाः प्रकरणाः सन्ति यत्र समानप्रकरणानाम् भिन्नस्थानीयन्यायालयानां च असङ्गतपरिणामाः भवन्ति

"यतो हि विशेषवस्तूनाम् प्रेषणसमये यथार्थमूल्यं निर्धारयितुं कठिनं भवति, तस्मात् क्षतिपूर्तिमानकानां कृते उभयपक्षस्य माङ्गल्याः सन्तुलनं कर्तुं कठिनम् अस्ति। वयं प्रासंगिकविभागेभ्यः अपि आह्वानं कुर्वन्तः आसन् यत् ते सम्बद्धानां मानकीकरणार्थं स्पष्टं मानकं वा पूर्वानुमानं वा निर्गन्तुं शक्नुवन्ति मुद्देषु।" झाओ जिओमिन् अवदत्।