समाचारं

ताइपे जिलान्यायालयेन निर्णयः कृतः यत् के वेन्झे न्यायालये मुक्तः भवेत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लोकप्रियदलस्य अध्यक्षः को वेन्झेः ताइपेनगरस्य पूर्वउपमेयरः पेङ्ग जेन्शेङ्गः च जिंगहुआनगरस्य घोटाले फंसिताः आसन्, तेषां कर्तव्यस्य उल्लङ्घनेन घूसग्रहणस्य, लाभस्य च आग्रहस्य आरोपेण ताइपेजिल्ला अभियोजककार्यालयेन निरोधः कृतः ताइपे-जिल्लान्यायालयेन प्रथमे सितम्बर्-दिनाङ्के सायं निरोध-न्यायालयः आयोजितः, द्वितीयदिनाङ्के प्रायः ०:४० वादनपर्यन्तं द्वयोः जनानां प्रश्नोत्तरं कृतम्, अन्ततः न्यायाधीशेन निर्णयः कृतः यत् के वेन्झे-महोदयः जमानत-रहितं मुक्तः, पेङ्ग-झेन्शेङ्ग-इत्यस्य अनुमतिं विना निरोधः अभवत् पेङ्ग जेन्शेङ्ग् अभियोजकेन हस्तकपाटं कृत्वा ताइपे निरोधकेन्द्रं प्रेषितं भविष्यति।

के वेन्झे इत्यस्य अभियोजकैः भ्रष्टाचारविरोधिविभागेन च ३० अगस्तदिनाङ्के प्रातः ७ वादने अन्वेषणं कृतम् ।मध्याह्नसमये सः स्थितिं व्याख्यातुं भ्रष्टाचारविरोधीविभागं गतः अस्मिन् काले के वेन्झे रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्, अभियोजकेन न्यायालये तस्य प्रश्नोत्तरस्य आवेदनं अङ्गीकृतम्, अभियोजकः पुनः न्यायालयं उद्घाट्य निरोधाय आवेदनं कृतवान् यावत् सेप्टेम्बरमासस्य सायं कालस्य निरोधन्यायालयः न आयोजितः १, तस्य प्रश्नोत्तरं कृत्वा ५९ घण्टापर्यन्तं निरुद्धः अभवत् ।

ताइपे-नगरस्य अभियोजकानाम् भ्रष्टाचारविरोधिविभागस्य च अन्वेषणेन ज्ञातं यत् वेइजिन्-समूहस्य अध्यक्षः शेन् किङ्ग्जिङ्ग् इत्यनेन जिंगहुआ-नगरस्य क्षमता-प्रकरणं पारितं कर्तुं ताइपे-नगरस्य पार्षदं यिंग-जिओवेइ इत्यस्मै ४७.४ मिलियन-एनटी-डॉलर्-अधिकं घूसः दत्तः इति शङ्का अस्ति, अन्येषां निधिनां स्थानं च अज्ञाताः सन्ति। तस्मिन् एव काले शङ्का अस्ति यत् के वेन्झे इत्यस्य द्वौ अज्ञातपूञ्जीप्रवाहौ २०१९-२०२० तथा २०२३ तमे वर्षे कुल nt$१.७ मिलियनं, तथैव २०२३ तमे वर्षे पेङ्ग झेन्शेङ्गस्य असामान्यपूञ्जीप्रवाहः प्रायः दशलक्षयुआन्, jinghua city प्रकरणेन सह सम्बद्धौ स्तः अज्ञातविचारः ।

यद्यपि के वेन्झे इत्यस्य पत्नी चेन् पेइकी इत्यनेन दावितं यत् एतत् धनं तस्याः पितुः उत्तराधिकारात् के वेन्झे इत्यस्य वक्तव्यशुल्कात् लेखकशुल्कात् च अस्ति तथापि पेङ्ग झेन्शेङ्गस्य पत्नी ज़ी क्षियाकियाओ इत्यनेन अपि पुष्टिः कृता यत् तस्याः पतिः निवृत्तेः अनन्तरं अनेकानां कम्पनीनां कृते परामर्शं, वक्तव्यं, समीक्षां च आकर्षयति इति आयस्य किमपि नास्ति to do with weiking group, but prosecutors न दलं न च भ्रष्टाचारविरोधी विभागः तत् स्वीकुर्यात्। ताइपे-जिल्ला-अभियोजककार्यालयेन घूस-ग्रहणस्य, स्वकर्तव्यस्य उल्लङ्घनेन लाभस्य च शङ्कायाः ​​कारणात् द्वयोः पुरुषयोः निरोधाय आवेदनं कृतम्

ताइपे-जिल्लान्यायालयेन सितम्बर्-मासस्य प्रथमे दिने सायं ८ वादने निरोध-न्यायालयः आयोजितः ।न्यायाधीशः प्रथमं के वेन्झे-इत्यस्य प्रश्नोत्तरं कृतवान् यत् अभियोजकेन निरोधाय आवेदनं कृतम् इति तर्कः कृतः यत् वाइकिङ्ग्-समूहात् लाभः वा घूसः वा नास्ति अभियोजकस्य आरोपाः अस्पष्टाः आसन् इति किमपि धनं वाइकिंग् समूहेन सह सम्बद्धं नास्ति। तदतिरिक्तं पेङ्ग झेन्शेङ्ग् इत्यनेन अभियोजनपक्षस्य लाभं प्राप्तुं घूसग्रहणं च इति आरोपाः अपि अङ्गीकृताः । के वेन्झे, पेङ्ग झेन्शेङ्ग इत्येतयोः प्रश्नोत्तरं कृत्वा न्यायाधीशः मिलित्वा निर्णयं कृतवान् ।