समाचारं

अनेके कारकम्पनयः नूतनशक्त्या प्रयत्नाः निरन्तरं कुर्वन्ति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३० दिनाङ्के चेङ्गडु-वाहनप्रदर्शने catl-बूथ्-इत्यत्र किरिन्-बैटरी-इत्यस्य छायाचित्रं गृहीतम् । फोटो/सिन्हुआ न्यूज एजेन्सी
३० अगस्तदिनाङ्के चेङ्गडु-नगरस्य वाहनप्रदर्शने एक्सपेङ्ग् हुइटियन-उड्डयनकारस्य वॉयजर-एक्स्-२-इत्यस्य छायाचित्रं गृहीतम् ।
सप्ताहस्य कृते कारवार्तालापः
अस्माकं संवाददाता हू क्षियोङ्गः चाङ्गशातः समाचारं ददाति
विगतसप्ताहे चीनस्य वाहनविपण्ये काः प्रमुखाः घटनाः घटिताः इति राष्ट्रिय ऊर्जाप्रशासनेन उक्तं यत् वर्तमानकाले ९५% राजमार्गसेवाक्षेत्रेषु चार्जिंगक्षमता अस्ति, तथा च नूतना ऊर्जा एव केन्द्रबिन्दुः अस्ति the 27th चेङ्गडु अन्तर्राष्ट्रीयवाहनप्रदर्शनी प्रारब्धवती, अनेके नूतनाः काराः च अनावरणं कृतम्...
तृतीयाधिकप्रान्तेषु सर्वेषु नगरेषु ग्रामेषु च शुल्कग्रहणसुविधाः विस्तारिताः सन्ति
२९ अगस्त दिनाङ्के राष्ट्रिय ऊर्जाप्रशासनस्य उपनिदेशकः वान जिनसोङ्ग् इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण चार्जिंगसुविधानां कुलसंख्या १०.६ मिलियन यूनिट् यावत् अभवत्, येन २५ मिलियनतः अधिकानां नूतनानां ऊर्जावाहनानां चार्जिंगसेवाः प्रदत्ताः
सम्प्रति राजमार्गसेवाक्षेत्रेषु ९५% चार्जिंगकार्यं भवति, "दश ऊर्ध्वाधर, दश क्षैतिज, द्वौ रिंगौ" इति अन्तरनगरीयचार्जिंगजालं निर्मितम् अस्ति तदतिरिक्तं तृतीयाधिकाः प्रान्ताः सर्वेषु नगरेषु ग्रामेषु च शुल्कग्रहणसुविधाः विस्तारिताः सन्ति ।
अद्यत्वे नूतनानां ऊर्जावाहनानां प्रवेशदरः ५०% अतिक्रान्तः, नूतनवाहनानां उपयोगस्य उदयेन च चार्जिंग्-माङ्गस्य विस्तारः अभवत् । अहं मन्ये सर्वैः अवलोकितं यत् पूर्वं बहुधा यत् चार्जिंग्-कठिनतायाः समस्या उल्लिखिता आसीत्, सा इदानीं अधिकाधिकाः नूतनाः ऊर्जा-स्रोताः सन्ति इति कारणेन न भवति |. वस्तुतः यदा अधिकाधिकाः नूतनाः ऊर्जायानानि भवन्ति तदा चार्जिंगजालस्य निर्माणं प्रवर्धयति ।
अनेकाः कारकम्पनयः अर्धवार्षिकप्रतिवेदनानि प्रकाशयन्ति
अगस्तमासस्य २९ दिनाङ्के बहवः कारकम्पनयः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि घोषितवन्तः ।
२०२४ तमस्य वर्षस्य प्रथमार्धे एसएआईसी-समूहेन १.८२७ मिलियन-वाहनानां थोक-विक्रयणं, २.११५ मिलियन-वाहनानां च टर्मिनल्-वितरण-मात्रायां प्राप्तम्, येन घरेलु-उद्योगे अग्रणीस्थानं निरन्तरं निर्वाहितम् तेषु एसएआईसी इत्यस्य नूतन ऊर्जावाहनटर्मिनलवितरणमात्रा ५२४,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे २९.९% वृद्धिः अभवत्, चीनीयवाहनकम्पनीषु द्वितीयस्थानं प्राप्तवान्, विदेशेषु मार्केट् टर्मिनल् वितरणस्य मात्रा ५४८,००० यूनिट् यावत् अभवत् %, उद्योगस्य नेतृत्वं निरन्तरं कुर्वन् । रिपोर्टिंग् अवधिमध्ये कम्पनी २८४.६९ अरब युआन् इत्यस्य समेकितं कुलपरिचालनआयं प्राप्तवती तथा च सूचीबद्धकम्पनीनां भागधारकाणां कृते ६.६३ अरब युआन् इत्यस्य शुद्धलाभं प्राप्तवती
२०२४ तमे वर्षे प्रथमार्धे ग्रेट् वाल मोटर्स् इत्यनेन ९१.४२९ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ७.०७९ बिलियन-युआन् इत्यस्य शुद्धलाभः, प्रति भागः ०.८३ युआन् आसीत् । रिपोर्टिंग् अवधिमध्ये कम्पनी विदेशेषु विक्रयवृद्धिं प्राप्तवान् तथा च घरेलुउत्पादसंरचनायाः अधिकं अनुकूलनं कृतवती, येन शुद्धलाभे वर्षे वर्षे पर्याप्तवृद्धिः अभवत्
वर्षस्य प्रथमार्धे डोङ्गफेङ्ग मोटरस्य राजस्वं ५१.१५ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः १२.१% वृद्धिः अभवत्, यत्र सकललाभमार्जिनः ११.६% आसीत् प्रायः ९६६,१०० वाहनानां विक्रयं प्राप्तवान्, वर्षे वर्षे प्रायः २.२% वृद्धिः ।
अर्धवार्षिकप्रतिवेदनानि प्रकाशितानि अनेकानि कारकम्पनयः सर्वे पारम्परिक-इन्धन-वाहनानां युगे अग्रणीः सन्ति इति द्रष्टुं न कठिनं यत् कतिपयवर्षपूर्वस्य तुलने तेषां वृद्धि-दराः नूतन-ऊर्जा-वाहनैः निपीडिताः सन्ति |. परन्तु एताः कारकम्पनयः नूतनानां ऊर्जास्रोतानां कृते प्रयत्नाः निरन्तरं कुर्वन्ति । तत्सह एतेभ्यः कारकम्पनीभ्यः अपि वयं द्रष्टुं शक्नुमः यत् चीनीयकारकम्पनीनां विदेशगमनस्य गतिः अपि त्वरिता भवति।
चेङ्गडु-वाहनप्रदर्शने १६०० तः अधिकाः वाहनाः प्रदर्शिताः
३० अगस्तदिनाङ्के २०२४ तमे वर्षे (२७ तमे) चेङ्गडु-आटोशो, वर्षस्य उत्तरार्धे प्रथमः घरेलुः ए-वर्गस्य आटो शो "चेङ्गडु-नगरं बुद्धिमान्रूपेण चालयितुं भविष्यस्य नेतृत्वं च" इति विषये आधिकारिकतया उद्घाटितः अस्मिन् प्रदर्शन्यां १३० चीनीयविदेशीयकारकम्पनयः भागं गृह्णन्ति, येषु १६०० तः अधिकाः वाहनाः प्रदर्शिताः सन्ति, समग्रप्रदर्शनस्य परिमाणं च प्रायः २२०,००० वर्गमीटर् अस्ति
दक्षिणपश्चिमे बृहत्तमे वाहनप्रदर्शने बहवः ब्राण्ड्-संस्थाः स्वस्य नूतनकारानाम् आरम्भं कृतवन्तः । byd प्रथमवारं समर्पिते मण्डपे प्रदर्शनं करिष्यति, तथा च xia, seal 06gt इत्यादीनां mpv मॉडल् प्रदर्शयिष्यति। zhijie r7 प्रथमं वास्तविकं कारं दृश्यते; तदतिरिक्तं प्रथमवारं चेङ्गडु अन्तर्राष्ट्रीयवाहनप्रदर्शने catl भागं गृह्णीयात्।
अस्मिन् वर्षे बृहत्-प्रमाणस्य वाहनप्रदर्शनात् भिन्नः चेङ्गडु-वाहनप्रदर्शने अस्मिन् समये "कम" कोलाहलः दृश्यते । इदं न बीजिंग-वाहनप्रदर्शनम् इव, यत्र सर्वत्र सर्वविधकार्यकारीणां “ip” उड्डीयन्ते स्म । अवश्यं, एकं कारणं अस्ति यत् कार्यकारी ip इत्यस्य प्रथमवारं प्रकटितसमये यत् “आघातं” आसीत् तत् अधुना नास्ति । अपरपक्षे अद्यतनकारकम्पनयः वाहनप्रदर्शनेषु नूतनकारविषये सर्वाणि सूचनानि न घोषयन्ति । अस्मिन् वाहनप्रदर्शने पदार्पणं कृतवन्तः नूतनाः काराः अपि वास्तवतः कतिपयेभ्यः मासेभ्यः पूर्वं बहुपरिक्रमणानि यावत् उष्णीकृताः सन्ति, तेषु "आश्चर्यस्य भावः" अपि नास्ति
चीन ग्राण्ड् ऑटोमोबाइलः सूचीकरणं समाप्तं करोति, सूचीं च विच्छिन्दति
अगस्तमासस्य २८ दिनाङ्के चीन-ग्राण्ड्-आटोमोबाइल-इत्यस्य आधिकारिकतया शेयर-बजारात् सूचीकृता अभवत्, यस्य विपण्यमूल्यं केवलं ६.४७१ अरब-युआन्-रूप्यकाणि आसीत् । चाइना ग्राण्ड् आटोमोबाइल इत्यनेन स्वस्य वित्तीयप्रतिवेदनेषु बहुवारं उक्तं यत् "मूल्ययुद्धस्य" वाहनविक्रेता उद्योगे गहनः प्रभावः अभवत्, चाइना ग्राण्ड् आटोमोबाइल इत्यनेन पुनः दबावः अस्ति २०२३ तमे वर्षे वाहन-उद्योगः अत्यधिक-उत्पादन-क्षमता-विमोचनस्य सापेक्षिक-अपर्याप्त-मागधस्य च मध्ये मुख्य-विरोधस्य सामनां करिष्यति त्वरितं उत्पादपरिवर्तनस्य द्वैधदबावानां तथा च तीव्रविपण्यप्रतिस्पर्धायाः। "मूल्ययुद्धेन" व्यापारिणां लाभान्तरं अधिकं संपीडितम् अस्ति तथा च वित्तीय-सञ्चालन-दबावः वर्धितः, येन परिचालन-दबावः, जोखिमाः च वर्धिताः
१९९९ तमे वर्षे स्थापिता चाइना ग्राण्ड् आटोमोबाइल इत्यनेन २०१५ तमे वर्षे मेट्रो फार्मास्युटिकल् इत्यनेन सह पृष्ठद्वारविलयद्वारा ए-शेयर-विपण्यं प्राप्तम् । २०११ तमे वर्षे चीन-ग्राण्ड्-आटोमोबाइल-संस्थायाः विक्रयः पाङ्गडा-समूहस्य विक्रयं अतिक्रम्य देशे प्रथम-क्रमाङ्कस्य यात्रीकार-विक्रेता अभवत्, आगामिषु १३ वर्षेषु चीन-आटोमोबाइल-विक्रेताभिः प्रकाशितेषु "शीर्ष-१००-चाइना-आटोमोबाइल-विक्रेता-समूहेषु" उच्चस्थानं प्राप्तवान् संघः सूचीयाः शीर्षस्थाने। ततः परं चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन क्रमशः उद्योगविलयनं अधिग्रहणं च आरब्धम्, पृष्ठद्वारसूचीकरणस्य त्रयः वर्षाणि अनन्तरं चाइना ग्राण्ड् ऑटोमोबाइलस्य परिचालन-आयः क्रमशः प्रायः ९३.७ अरब युआन्, १३५.४२२ अरब युआन्, १६०.७१२ अरब युआन् च आसीत्, यत् शतशः अरब-उद्यमानां मध्ये स्थानं प्राप्तवान् . २०२३ तमे वर्षे चीन-ग्राण्ड्-आटोमोबाइल-संस्थायाः राजस्वम् अद्यापि १३० अरब-युआन्-अधिकं भविष्यति ।
यद्यपि चाइना ग्राण्ड् ऑटो इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् "मूल्ययुद्धेन" सः बहु प्रभावितः अभवत्, तथापि वस्तुतः चीन ग्राण्ड् ऑटो इत्यस्य कार्याणि कतिपयवर्षेभ्यः पूर्वं दबावेन आसन् द्रुतगत्या विस्तारितः विक्रेतासमूहः वाहनविपण्ये द्रुतगतिना वृद्धेः युगे लाभः अस्ति तथापि यथा यथा वाहनविपण्ये स्पर्धा तीव्रताम् अवाप्नोति तथा तथा ब्राण्ड्-समूहं धारयन्तः बृहत्-विक्रेता-समूहाः केषाञ्चन ब्राण्ड्-नियन्त्रणे संसाधनाः न भवेयुः "उष्ण" हो।
byd huawei इत्यनेन सह सहकार्यं करोति
अगस्तमासस्य २७ दिनाङ्के byd fengbao इत्यनेन घोषितं यत् byd fengbao तथा huawei इत्यनेन शेन्झेन्-नगरे बुद्धिमान् चालनसहकार्यसम्झौते हस्ताक्षरं कृतम् । इदं सहकार्यं द्वयोः समूहयोः सामरिकसहकार्यस्य आधारेण भवति तथा च byd इत्यस्य fangbao वाहनस्य कृते बुद्धिमान् वाहनचालनस्य गहनं संयुक्तं शोधं विकासं च करोति प्रथमः उत्पादः आगामि fangbao 8 मॉडल् इत्यत्र केन्द्रितः अस्ति तथा च huawei qiankun smart driving ads3 इत्यनेन सुसज्जितः अस्ति। ० ।
पूर्वं प्रकटितानां सूचनानां अनुसारं द्वयोः पक्षयोः दलाः परियोजनां स्थापितवन्तः, दीर्घकालं यावत् शोधविकाससत्यापनं च कृतवन्तः इति अपेक्षा अस्ति यत् अस्मिन् वर्षे q3 इत्यस्य अनन्तरं leopard 8 आधिकारिकतया huawei qiankun smart driving ads3.0 इत्यनेन सुसज्जितं प्रक्षेपणं भविष्यति .
fangbaobao 8 byd इत्यस्य उप-ब्राण्डस्य fengbao इत्यस्य द्वितीयं उत्पादम् अस्ति यत् इदं 2.0tdmo सुपर हाइब्रिड् ऑफ-रोड् प्लेटफॉर्म इत्यस्य आधारेण भविष्यति तथा च पूर्ण-विशेषतायुक्ते yunnan-p इंटेलिजेण्ट् हाइड्रोलिक बॉडी कण्ट्रोल् इत्यस्य आधारेण भविष्यति प्रणाली, नवीनतमं huawei qiankun zhijia ads3.0 एकीकृत्य।
रोचकं तत् अस्ति यत् एतत् शेन्झेन्-कम्पनीद्वयस्य मध्ये एकं शक्तिशाली गठबन्धनं इति गणयितुं शक्यते । स्मार्ट-ड्राइविंग्-क्षेत्रे वर्तमान-अग्रणी-कम्पनीरूपेण हुवावे-संस्थायाः नूतन-ऊर्जा-वाहनेषु अग्रणी-कम्पनी byd-इत्यनेन सह गठबन्धनेन अपि वाहन-बाजाराय नूतन-सहकार्य-प्रतिमानं दत्तम् अस्ति अपि च, द्वयोः कम्पनीयोः सहकार्यं न केवलं दृढं सहकार्यं, अपितु पूरकत्वम् अपि अस्ति ।
साइरसस्य हुवावे-कम्पनीयां ११.५ अर्ब-युआन्-निवेशः अपेक्षां वर्धयति
२५ अगस्त दिनाङ्के साइरस इत्यनेन घोषितं यत् सूचीबद्धकम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी साइरस ऑटोमोटिव् इत्यस्य योजना अस्ति यत् सः हुवावे टेक्नोलॉजीज इत्यस्य स्वामित्वे स्थितस्य शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य इक्विटी इत्यस्य १०% भागं नकदं दत्त्वा क्रेतुं शक्नोति the target company plans अस्मिन् कम्पनीयां भागं क्रेतुं अस्य लेनदेनस्य स्थानान्तरणमूल्यं भुक्तं भवति, तत् वास्तवतः लेनदेनस्य द्वयोः पक्षयोः निर्धारितस्य लोडिंगयोजनायाः सिद्धान्तानां च अनुसारं लोड् भवति ततः परं शेन्झेन् यिनवाङ्गः हुवावे इत्यस्य मूलकोरं करिष्यति स्मार्ट कार समाधानस्य व्यवसायः। अस्मिन् व्यवहारे लक्ष्यकम्पन्योः १०% इक्विटी इत्यस्य कुलमूल्यं ११.५ अरब युआन् अस्ति ।
हुवावे-परिवारस्य अन्तर्गतं प्रमुखाः नवीन-ऊर्जा-वाहन-कम्पनयः यथा थैलीस्, अविटा च भागं गृहीतवन्तः, हुवावे-आटोमोटिव् बीयू "परिवर्तितवान्" तथा च कम्पनी १०० अरब-अधिकस्य मूल्याङ्कनस्य आरम्भं अपि कृतवती
यद्यपि हुवावे इत्यनेन सर्वदा उक्तं यत् सः "कारं न निर्माति" तथापि केवलं कारकम्पनीनां सशक्तिकरणाय आपूर्तिकर्तारूपेण कार्यं करोति । परन्तु तस्य प्रबलं ब्राण्ड्-आकर्षणं, कदापि कार-निर्माणस्य क्षमता च भागिनान् "आत्मनं नष्टं" इति घबराहटं, भयं च करिष्यति । कारनिर्माणक्षमतां एकस्मिन् कम्पनीयां स्थापयित्वा कारकम्पनीनां कृते सम्मिलितुं उद्घाटयित्वा अधिकाः भागिनः चिन्ता न करिष्यन्ति, विशेषतः साइरस इत्यादीनां लघुकारकम्पनीनां।
प्रतिवेदन/प्रतिक्रिया