समाचारं

byd, अन्यः अभिलेखः स्थापयतु! शून्यं रनिंग कार, नवीनं सफलता! xiaomi, ideal, nio...नवीनतमानि विमोचनानि!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सेप्टेम्बर् दिनाङ्के नवीन ऊर्जावाहनकम्पनयः अगस्तमासस्य वितरणस्य आँकडान् प्रकाशितवन्तः ।

byd इत्यस्य नूतन ऊर्जावाहनस्य विक्रयः अस्मिन् वर्षे मार्चमासात् आरभ्य षड्मासान् यावत् 300,000 यूनिट् अतिक्रान्तवान्; वेन्जी;वेइलाई इत्यनेन 4 मासान् यावत् क्रमशः २०,००० तः अधिकानि वाहनानि विक्रीताः;

विशिष्टदत्तांशं पश्यामः : १.

byd अगस्तमासे ३७३,१०० नवीन ऊर्जावाहनानि विक्रीतवान्, जनवरीतः अगस्तपर्यन्तं वर्षे वर्षे प्रायः ३६% वृद्धिः अभवत्, सञ्चितविक्रयः २३२८४ मिलियनं वाहनम् अभवत्, यत् वर्षे वर्षे २९.९२% वृद्धिः अभवत् तेषु १४८,५०० शुद्धविद्युत्यात्रीवाहनानि विक्रीताः ।

अगस्तमासे ली ऑटो इत्यनेन ४८,१०० नवीनकाराः वितरिताः, येन वर्षे वर्षे ३७.८% वृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं कुलम् २८८,१०० वाहनानि वितरितानि, येन वर्षे वर्षे ३८% वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं ली ऑटो इत्यनेन कुलम् ९२१,५०० वाहनानि वितरितानि सन्ति ।

अगस्तमासे थैलीस् इत्यनेन ३६,२०० नवीन ऊर्जावाहनानि विक्रीताः, येन जनवरीतः अगस्तमासपर्यन्तं नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः २७९,३०० आसीत्, यत् वर्षे वर्षे ३८१.७५% वृद्धिः अभवत्

अगस्तमासे gac ion इत्यस्य वैश्विकविक्रयः ३५,४०० यूनिट् आसीत्, येषु ion tyrannosaurus इत्यस्य वितरणं तस्य प्रक्षेपणस्य प्रथममासे ६,००० यूनिट् अतिक्रान्तम्

लीपमोटर इत्यनेन अगस्तमासे ३०,३०० वाहनानि वितरितानि, येन तृतीयः नूतनः कारनिर्माणबलः अभवत् यस्य मासिकविक्रयः ३०,००० यूनिट् अधिकः अभवत्, यत्र वर्षे वर्षे वृद्धिः ११३.५% अधिका अभवत्, मासे मासे वृद्धिः ७.१% अधिका अभवत्

एनआईओ अगस्तमासे २०,२०० नूतनानि काराः वितरितवान्, यत् वर्षे वर्षे प्रायः ४% वृद्धिः अभवत्, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं कुलम् १२८,१०० नूतनानि काराः वितरितानि, वर्षे वर्षे ३५.७७% वृद्धिः । एतावता एनआइओ-संस्थायाः कुलम् ५७७,७०० नूतनानि काराः वितरितानि सन्ति ।

जिक्रिप्टन मोटर्स् इत्यनेन अगस्तमासे १८,००० वाहनानि वितरितानि, वर्षे वर्षे ४६% वृद्धिः, मासे मासे च १५% वृद्धिः अभवत्, जनवरीतः अगस्तमासपर्यन्तं कुलम् १२१,५०० वाहनानि वितरितानि, यत् वर्षे वर्षे ८१% । अद्यपर्यन्तं जिक्रिप्टन्-संस्थायाः ३१०,००० तः अधिकानि वाहनानि वितरितानि सन्ति ।

एक्सपेङ्ग मोटर्स् इत्यनेन अगस्तमासे कुलम् १४,००० नवीनकाराः वितरिताः, वर्षे वर्षे ३% वृद्धिः, मासे मासे २६% वृद्धिः च अभवत् । जनवरीतः अगस्तमासपर्यन्तं कुलम् ७७,२०० नवीनकाराः वितरिताः, येन वर्षे वर्षे १७% वृद्धिः अभवत् ।

शाओमी मोटर्स् इत्यनेन अगस्तमासे १०,००० तः अधिकानि वाहनानि वितरितानि, अधुना त्रयः मासाः यावत् क्रमशः १०,००० तः अधिकानि वाहनानि वितरितुं लक्ष्यं प्राप्तवान् शाओमी मोटर्स् इत्यस्य अपेक्षा अस्ति यत् नवम्बरमासे पूर्णवर्षस्य एकलक्षवाहनानां वितरणस्य लक्ष्यं समयात् पूर्वमेव पूर्णं करिष्यति।

लान्टु मोटर्स् इत्यनेन अगस्तमासे कुलम् ६,१५६ वाहनानि वितरितानि, जनवरीतः अगस्तमासपर्यन्तं वर्षे वर्षे ५४% वृद्धिः अभवत्, सञ्चितविक्रयः ४२,५०० वाहनानि अभवत्, यत् वर्षे वर्षे ९०% वृद्धिः अभवत्

झीजी ऑटो अगस्तमासे ६,११७ वाहनानि वितरितवान्, यत् वर्षे वर्षे २३९% वृद्धिः अभवत्, यत् त्रयः मासाः यावत् क्रमशः ६,००० वाहनानि अतिक्रान्तम् ।

तदतिरिक्तं बहवः पारम्परिकाः कारकम्पनयः अपि अगस्तमासस्य उत्पादनविक्रयदत्तांशं प्रकाशितवन्तः ।

ग्रेट् वाल मोटर्स् इत्यनेन अगस्तमासे ९४,५०० वाहनानि विक्रीताः, गतवर्षस्य समानकालस्य तुलने १७.२१% न्यूनता अभवत् । तेषु हवल-ब्राण्ड्-विक्रयः ५६,२०० यूनिट्, वर्षे वर्षे १५.५७% न्यूनता, wey ब्राण्ड्-विक्रयः ३,००१ यूनिट्, वर्षे वर्षे ४६.५८% न्यूनता, ग्रेट् वॉल-पिकअप-विक्रयः १३,७०० यूनिट्-रूपेण; वर्षे १९.५०% न्यूनता, यूलर ब्राण्ड् विक्रयः ५,१५१ यूनिट्, वर्षे वर्षे ४९.५३% न्यूनता, टङ्क ब्राण्ड् विक्रयः १६,४०० यूनिट्, वर्षे वर्षे ११.४२% वृद्धिः; जनवरीतः अगस्तमासपर्यन्तं ग्रेट् वाल मोटर्स् इत्यस्य सञ्चितविक्रयः ७४५,४०० वाहनानां आसीत्, यत् वर्षे वर्षे ०.४% किञ्चित् वृद्धिः अभवत् ।

जीली ऑटोमोबाइल इत्यनेन अगस्तमासे १८१,२०० यूनिट् विक्रीतम्, शुद्धविद्युत्वाहनानां ४७,००० यूनिट्, वर्षे वर्षे ५६% वृद्धिः; -वर्षवृद्धिः ८२%। जनवरीतः अगस्तमासपर्यन्तं जीली आटोमोबाइलस्य सञ्चितविक्रयः १२८७७ मिलियनं यूनिट् आसीत्, यत् वर्षे वर्षे ३४% वृद्धिः अभवत् ।

सम्पादकः वान जियान्यी

प्रूफरीडिंग : गाओ युआन




प्रतिलिपि अधिकार कथन




securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।


पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया securities times इत्यस्य सहायकं wechat id: securitiestimes इत्यनेन सह सम्पर्कं कुर्वन्तु


अंत

प्रतिवेदन/प्रतिक्रिया