समाचारं

३० दिवसेषु ३० दलाः : सेल्टिक्सः : कोरदलं धारयन् उपाधिरक्षणस्य लक्ष्यं च

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑफसीजन परिचालन

पुनः हस्ताक्षरितम् : जेसन टैटम्, डेरिक व्हाइट्, सैम हाउसर, ल्यूक कोर्नेट्, जेवियर टिल्मैन्, नेमियास् क्वेटा

हस्ताक्षरम् : लोनी वाकर चतुर्थः (मुक्तबाजारहस्ताक्षरम्)

मसौदा : बेलर शेर्मन् (प्रथमपक्षे ३०तमः पिकः), एण्टोन् वाट्सन् (द्वितीयपरिक्रमे ५४तमः पिकः)

दलं त्यक्त्वा : स्वियातोस्लाव् मायखाइल्युक् (जाज् -नगरं प्रति)

मुक्त एजेण्ट् : ओ'शी ब्रिसेट्, जे डी डेविसन

गतसीजनस्य समीक्षा

सेल्टिक्स् गतसीजनस्य आरम्भात् अन्त्यपर्यन्तं लीगस्य वर्चस्वं स्थापयति स्म, अन्ततः दलस्य इतिहासे १८तमं एनबीए चॅम्पियनशिपं प्राप्तवान् । एतस्य कारणं प्रशिक्षकस्य जो मज्जुला इत्यस्य वृद्धिः, ज्रु होलिडे इत्यस्य योजनं, जेसन टैटम इत्यस्य पुनः सर्व-एनबीए प्रथमदले चयनं, प्लेअफ्-क्रीडायां जेलेन् ब्राउनस्य सशक्तं प्रदर्शनं च अस्ति

संक्षेपेण, सेल्टिक्स्-क्लबः उपरितः अधः यावत् योगदानं दत्तवान् - दलस्य स्वामिना गतग्रीष्मकाले सर्वेषां विषमतानां विरुद्धं युद्धं कृत्वा ब्राउन् एनबीए-इतिहासस्य सर्वाधिकवेतनप्राप्तः खिलाडी अभवत्, तथा च महाप्रबन्धकः ब्रैड स्टीवेन्सः सुविधां दत्तवान् अस्मिन् क्रमे सेल्टिक्स्-क्लबः अन्येषां प्रतियोगिनां सफलतया स्नाइप् कृत्वा दुर्बलः अभवत् तेषां बलम्।

ऑफसीजन सारांश

६४ विजयानां, एकस्य चॅम्पियनशिपस्य च निर्माणं कथं करणीयम् ? चॅम्पियनशिप-दलम् अपि पृष्ठतः प्रतिद्वन्द्वीभिः अतिक्रान्तं भवेत् इति न संशयः । एनबीए-क्रीडायां स्पर्धा अतीव तीव्रा अस्ति, उत्तमदलानां अपि स्थिरं न स्थातव्यम्, यतः प्रत्येकं प्रतियोगी सेल्टिक्स्-कटोरे एकं खण्डं इच्छति ।

अतः अस्मिन् ग्रीष्मकाले सेल्टिक्स्-क्लबस्य मुख्यं कार्यं दलस्य निरन्तरताम् अस्ति । अस्य च अर्थः अस्ति यत् तेषां विलासिताकरस्य सामना कर्तुं अधिकं धनं व्ययितुं आवश्यकम्। विशेषतः टैटम्, डेरिक् व्हाइट् च, ययोः अस्मिन् अन्तर्ऋतौ विशालः अनुबन्धविस्तारः प्राप्तः ।

focus on

अल हॉर्फोर्डः सेल्टिक्स्-क्लबस्य अन्तिमयोः यात्रायोः अतीव उत्तमं प्रदर्शनं कृतवान् सः सेल्टिक्स्-क्लबस्य प्रायः अर्धशतकं यावत् प्रियतमानां क्रीडकानां मध्ये एकः अस्ति । परन्तु ज्ञातव्यं यत् अग्रिमे सत्रे सः ३९ वर्षीयः भविष्यति। यदि क्रिस्ताप्स् पोर्जिन्गिस् चोटितः एव तिष्ठति तर्हि जेवियर टिल्मैन् प्राइम टाइम् इत्यत्र क्रीडितुं सज्जः नास्ति। यदि हॉर्फोर्डः क्षयः आरभते तर्हि सेल्टिक्स्-क्लबस्य रङ्गस्य कष्टं भवितुम् अर्हति ।

आगामिषु सत्रेषु सेल्टिकः कियत् दूरं गन्तुं शक्नोति ?

१९६८-६९ तमस्य वर्षस्य ऋतुतः अयं ऐतिहासिकः दलः क्रमशः चॅम्पियनशिपं न प्राप्तवान् । तत्र बहवः कारकाः सन्ति ये पृष्ठतः पृष्ठतः उपाधिं जितुम् विरुद्धं गच्छन्ति, यथा दुर्भाग्यं, रोस्टरवृद्धेः अभावः, तथा च यत् एकदा पैट् रिले इत्यनेन "पेलूनी सिण्ड्रोम" इति वर्णितम्, यस्मिन् खिलाडयः चॅम्पियनशिपं जित्वा "मम" प्रथमं स्थापयन्ति .

टैटम्, व्हाइट् च द्वौ अपि अस्मिन् ग्रीष्मकाले महत् प्रतिफलं प्राप्तवन्तौ, अतः धनं दुष्टस्य सम्भाव्यं स्रोतः नास्ति । चॅम्पियनशिपस्य मूलदलः-शक्तिशालिनः आरम्भिकपञ्चः ठोसगहनता च, नूतने सत्रे सेल्टिक्स् अद्यापि भव्यम् अस्ति। अतः आगामिषु सत्रेषु ते अद्यापि चॅम्पियनशिपस्य प्रियाः भविष्यन्ति।

अन्येषां प्रतियोगिनां तुलने अद्यापि सेल्टिक्स्-क्लबः अधिकं अनुकूलः पक्षः अस्ति । यदि ते स्वस्थाः स्थातुं शक्नुवन्ति तर्हि २०२५ तमस्य वर्षस्य चॅम्पियनशिप-ट्राफी बोस्टन्-नगरस्य एव भवितुम् अर्हति ।

स्रोतः : एनबीए आधिकारिकजालस्थलम्

प्रतिवेदन/प्रतिक्रिया