समाचारं

पेरिस् पैरालिम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलस्य प्राचीनतमस्य क्रीडकस्य क्षियोङ्ग गुइयन् इत्यनेन सह अनन्यवार्तालापः : "अहं केवलं ४८ वर्षीयः अस्मि, अहम् अद्यापि क्रीडितुं शक्नोमि!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yangcheng evening news सर्वमाध्यमसंवादकः liu zhuonan रिपोर्ट् कृतवान् यत् 31 अगस्त दिनाङ्के, स्थानीयसमये, दक्षिण पेरिस एरिना इत्यत्र पेरिस पैरालिम्पिक टेबल टेनिस मिश्रितयुगलप्रतियोगितायां, 48 वर्षीयः xiong guiyan peng weinan इत्यनेन सह साझेदारीम् अकरोत्, मिश्रितयुगलं च जित्वा xd17 अन्तिम रजत पदक।
एषा क्षियोङ्ग गुइयान् इत्यस्याः तृतीया पैरालिम्पिकक्रीडायाः यात्रा अस्ति ।
क्षियोङ्ग् गुइयन् इत्यस्य टेबलटेनिस्-क्रीडायाः करियरं विशेषम् अस्ति । सा एकदा सक्षमः क्रीडकः आसीत् सा ७ वर्षे एव टेबलटेनिस्-अभ्यासं आरब्धवती ।सा १३ वर्षे हेइलोङ्गजियाङ्ग-प्रान्तीयदलस्य व्यावसायिकक्रीडिका अभवत् ।पश्चात् गम्भीरक्रीडा-आघातानां कारणात् सा निवृत्तः भवितुम् अभवत् २०१२ तमे वर्षे ३६ वर्षीयः क्षियोङ्ग् गुइयन् अपाङ्गः टेबलटेनिस् क्रीडकः इति रूपेण प्रतियोगितायां पुनः आगतः । सा अनेकेषु अन्तर्राष्ट्रीयस्पर्धासु भागं गृहीतवती, रियो-पैरालिम्पिक-क्रीडायां रजतपदकं, टोक्यो-पैरालिम्पिक-क्रीडायां १ रजत-१ कांस्यपदकं च प्राप्तवती अस्ति ।
यत् बहवः जनाः न जानन्ति तत् अस्ति यत् ४८ वर्षीयः अयं खिलाडी गुआङ्गडोङ्ग-प्रान्तीयदलस्य प्रशिक्षकः च अस्ति, अपि च हुआङ्ग वेन्जुआन्, पान जियामिन् इत्यादीनां पैरालिम्पिकविजेतृणां प्रशिक्षणं कृतवान् अस्ति
"अहं केवलं ४८ वर्षीयः अस्मि, अद्यापि क्रीडितुं शक्नोमि! आगामिवर्षे १५ तमे राष्ट्रियक्रीडायां, पैरालिम्पिकक्रीडायां च भागं गृह्णामि!"
“अहम् आगामिवर्षे १५ तमे राष्ट्रियक्रीडायां अपि भागं गृह्णामि।”
"पैरालिम्पिक पॉडकास्ट्" इत्यस्य अस्मिन् अंके याङ्गचेङ्ग इवनिङ्ग न्यूज इत्यस्य सर्वमाध्यमसंवाददातारः क्षियोङ्ग गुइयन् इत्यनेन सह अनन्यं वार्तालापं कुर्वन्ति, तस्याः टेबलटेनिस् कथां कथयन्ति।
याङ्गचेङ्ग इवनिंग् न्यूजः - तृतीयवारं पैरालिम्पिकक्रीडायां भागं ग्रहीतुं भवतः कथं भवति?
क्षियोङ्ग गुइयन् - अस्मिन् समये अहं वस्तुतः पूर्वयोः क्रीडायोः अपेक्षया अधिकं शान्तः अधिकः केन्द्रितः च अस्मि, मम विचाराः च सरलाः सन्ति मम केवलं क्रीडां सम्यक् क्रीडितुं आवश्यकम्। कदाचित् मम प्रशिक्षकत्वेन स्थितिः सह किमपि सम्बन्धः अस्ति मम अधिकः अनुभवः अस्ति, अतः अहं पूर्वापेक्षया अधिकं शान्तः भविष्यामि, क्रीडायाः सम्यक् विश्लेषणं करिष्यामि च।
याङ्गचेङ्ग इवनिंग् न्यूजः - भवान् पूर्वं व्यावसायिकः क्रीडकः आसीत्, परन्तु पश्चात् चोटकारणात् निवृत्तः अभवत् । १० वर्षाणाम् अधिकं मौनस्य अनन्तरं सः विकलाङ्गः क्रीडकः इति रूपेण प्रतियोगितायां पुनः आगतः । किं भवन्तं पुनः टेबलटेनिस्-क्रीडां चयनं कर्तुं प्रेरितवान् ?
क्षियोङ्ग गुइयन् - अहं प्रायः ८ वर्षाणि यावत् हेइलोङ्गजियाङ्ग प्रान्तीयदले क्रीडन् अस्मि। अस्मिन् काले सः क्रीडां कुर्वन् दक्षिणपादे चोटं प्राप्य स्क्लेरोसिंग् अस्थिशोथः इति निदानं प्राप्तवान् । १९९७ तमे वर्षे गम्भीराघातानां कारणात् अहं निवृत्तः भूत्वा विश्रामं कर्तुं चितवान् । पश्चात् प्रायः १० वर्षाणि यावत् अहं कार्यं प्राप्तवान् । परन्तु मया ज्ञातं यत् मम अद्यापि टेबलटेनिस् रोचते। अहं पूर्वस्य हेलोङ्गजियाङ्ग-प्रान्तीयदलस्य प्रशिक्षकैः सह संवादं कृतवान् ते च अवदन् यत् अहं पुनः विकलाङ्गः क्रीडकः इति रूपेण क्रीडितुं शक्नोमि, अतः अहं पुनः अस्मिन् मार्गे प्रवृत्तः।
वस्तुतः अद्यापि समर्थक्रीडकानां विकलाङ्गक्रीडकानां कृते परिवर्तनस्य समायोजनस्य च प्रक्रिया अस्ति । अहं यत् गभीरं स्मरामि तत् नगरव्यापी टेबलटेनिस् स्पर्धा अहं मम रोगी पादं कर्षितवान्, तस्मिन् समये अहं बहु गर्वितः, गर्वितः च अभवम्। जीवने भवन्तः स्वस्य रुचिः, सामर्थ्यं च विकसितुं इच्छन्ति, येन मार्गः अधिकं सुचारुतया गच्छति । अतः २०१२ तमे वर्षे अहं टेबलटेनिस्-क्रीडायां पुनः आगतः । २०१३ तमे वर्षे सा चीनीयविकलाङ्गमेजटेनिस्दलस्य महिलादले सम्मिलितवती । अन्तर्राष्ट्रीयस्पर्धासु स्वदेशस्य प्रतिनिधित्वं कर्तुं शक्नुवन् अहं बहु प्रसन्नः अस्मि।
याङ्गचेङ्ग इवनिंग् न्यूजः - भवन्तः स्वस्य टेबलटेनिस-क्रीडायाः एतयोः भिन्नयोः कालयोः कथं पश्यन्ति ?
क्षियोङ्ग गुइयन् - वस्तुतः क्रीडायाः भावना समाना एव, आत्मनिर्भरता आत्मनिर्भरता च। परन्तु क्रीडा विकलाङ्गजनानाम् कृते अधिकं परिवर्तनकारी, प्रेरणादायकं च भवितुम् अर्हति । अनेकेषां विकलाङ्गानाम् जीवनमार्गः संकीर्णः भवति, परन्तु क्रीडा तेषां जीवनं परिवर्तयितुं शक्नोति, येन ते स्वगृहात् बहिः गन्तुं, बहिः जगत् द्रष्टुं, विश्वमञ्चे अपि स्थातुं शक्नुवन्ति एषः अतीव प्रेरणादायकः जीवनमार्गः च यस्मिन् भवन्तः लम्बितुं शक्नुवन्ति।
याङ्गचेङ्ग इवनिंग् न्यूजः - भवान् प्रशिक्षकः अपि च क्रीडकः अपि अस्ति, भवान् अद्यापि अग्रपङ्क्तौ क्रीडितुं आग्रहं करोति।
क्षियोङ्ग गुइयन् - अत्र बहवः प्राचीनाः टेबलटेनिस् क्रीडकाः सन्ति । गतपैरालिम्पिकक्रीडासु ५० वर्षीयाः क्रीडकाः आसन्, परन्तु अस्मिन् समये ते सर्वे निवृत्ताः अभवन्, अतः अहं ज्येष्ठः अभवम् । परन्तु टेबलटेनिस्-क्रीडायाः दृष्ट्या शारीरिक-सुष्ठुतायाः अपेक्षया तान्त्रिक-रणनीतिक-आवश्यकता अधिका भवति, अतः क्रीडने स्थायित्वं कुर्वन्तः जनाः अधिकाः सन्ति
अहं यस्मात् कारणात् तिष्ठामि तस्य कारणं यत् मम रोचते, सर्वेषु पक्षेषु अहं कुशलः इति अनुभवामि च। एकः प्रशिक्षकः इति नाम्ना भवन्तः ज्ञातव्यं यत् विश्वे किं प्रवृत्तयः स्तराः च सन्ति, तथा च भवन्तः ज्ञातव्यं यत् कीदृशं दलं निर्मातव्यम्, अतः भवन्तः स्पर्धां कर्तुं बहिः गच्छन्ते तदा प्रत्यक्षतया ज्ञातुं शक्नुवन्ति। अपरपक्षे प्रशिक्षकः क्रीडकानां सह एकत्र क्रीडितुं शक्नोति, क्रीडकानां मनोविज्ञानं विचारं च अधिकतया अवगन्तुं शक्नोति, क्रीडकानां कृते बहु आरामं अपि दातुं शक्नोति, यत् आध्यात्मिकसहचरता अस्ति अतः यदि भवन्तः एकवर्षं यावत् क्रीडितुं शक्नुवन्ति तर्हि एकवर्षं यावत् तस्मिन् एव लप्यन्ते।
याङ्गचेङ्ग इवनिंग् न्यूजः - किं भवन्तः कदापि चिन्तितवन्तः यत् भवन्तः टेबलटेनिसस्य अतिरिक्तं जीवनपर्यन्तं किं कर्तुम् इच्छन्ति?
क्षियोङ्ग गुइयन् - अहं मूलतः इदानीं अन्यत् किमपि न चिन्तयामि, टेबलटेनिस् इत्येतत् विहाय। अहं आगामिवर्षे १५ तमे राष्ट्रियक्रीडायां, पैरालिम्पिकक्रीडायां च भागं गृह्णामि यद्यपि भविष्ये अहं स्पर्धां न करोमि चेदपि मम दलस्य सदस्यान् विविधस्पर्धासु स्पर्धां कर्तुं नेष्यामि इदं जीवनं टेबलटेनिस-क्रीडायाः अविभाज्यम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया