समाचारं

शिजिंगशान मार्केट पर्यवेक्षण नेटवर्क खानपान खाद्य सुरक्षा पर्यवेक्षणं सुदृढं करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिजिंगशान जिला बाजार पर्यवेक्षण ब्यूरो के कानून प्रवर्तन अधिकारी रेस्टोरेंट का निरीक्षण करते हैं
अस्य वृत्तपत्रस्य (रिपोर्टर वाङ्ग वी) रिपोर्ट् अद्यैव "भूत" टेकआउट अराजकतायाः प्रतिक्रियारूपेण शिजिंगशान-जिल्ला-बाजार-निरीक्षण-ब्यूरो-संस्थायाः ऑनलाइन-भोजनागार-खाद्यसुरक्षायाः पर्यवेक्षणं सुदृढं कृतम्, विशेष-निरीक्षणं कृतम्, तथा च ऑनलाइन-इत्येतयोः मध्ये विसंगतानां सख्तीपूर्वकं अन्वेषणं कृतम् अस्ति अफलाइन पता।
निरीक्षणस्य समये कानूनप्रवर्तनपदाधिकारिणः खाद्यनगरस्य स्तम्भानां, लघुभोजनसमागमस्थानानां, वाणिज्यिकभवनानां च पूर्णकवरेजनिरीक्षणं कर्तुं "स्थानात् बहिः पर्यवेक्षणस्य" अफलाइन-स्थलनिरीक्षणस्य च संयोजनस्य उपयोगं कृतवन्तः येषां मुख्यव्यापारः तेषां अधिकारक्षेत्रे टेकआउट् अस्ति , तथा च पाकशालायाः पर्यावरणस्वच्छतायाः, कार्मिकस्वास्थ्यप्रबन्धनस्य, खाद्यक्रयणस्य भण्डारणस्य च, ऑनलाइन-भोजन-भण्डारस्य प्रसंस्करण-उत्पादन-प्रक्रियाणां व्यापक-निरीक्षणं करणीयम्, तथैव डुप्लिकेट्-अनुज्ञापत्राणि, असङ्गत-अनलाईन-अफलाइन-पतेः, आभासी-अनुज्ञापत्राणि इत्यादयः सन्ति वा इति।
बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता ज्ञातवान् यत् शिजिंगशान-जिल्ला-बाजार-निरीक्षण-ब्यूरो-संस्थायाः कानून-प्रवर्तन-अधिकारिभिः क्षेत्रे ११ खाद्य-नगराणि, ७२-स्टाल-स्थानानि, ११९ भोजनालयाः च निरीक्षितानि सन्ति तेषु २३ जनानां समस्याः ज्ञाताः, मुख्यतया मानकीकृतरीत्या मास्कं न धारयन्ति, कुण्डं मिश्रयन्ति, कच्चानि पक्वानि च सामग्रीनि मिश्रयन्ति, अनुमतिं विना विन्यासप्रक्रियासु परिवर्तनं च कुर्वन्ति उपर्युक्तसमस्यानां प्रतिक्रियारूपेण शिजिंगशानजिल्लाबाजारनिरीक्षणब्यूरो इत्यनेन ९ कम्पनीभ्यः सुधारं कर्तुं आदेशः दत्तः, १३ कम्पनीभ्यः चेतावनी दत्ता, १ प्रकरणं च दाखिलम्।
तस्मिन् एव काले ऑनलाइन-भोजनागार-खाद्य-सुरक्षायाः पर्यवेक्षणं अधिकं सुदृढं कर्तुं शिजिंगशान-जिल्ला-बाजार-पर्यवेक्षण-विभागेन ऑनलाइन-भोजन-प्रदानस्य मार्गदर्शनाय “शिजिंगशान-जिल्ला-खाद्य-नगरस्य तथा टेक-अवे-खाद्य-सुरक्षा-परिकल्पना” निर्गन्तुं मण्डलस्य स्मार्ट-पर्यवेक्षण-मञ्चे अपि निर्भरं कृतम् operators to implement their main responsibilities for food safety , सचेतनतया कानूनानां नियमानाञ्च पालनम्, अखण्डतापूर्वकं संचालनं, तथा च संयुक्तरूपेण ऑनलाइन-भोजन-बाजारे उत्तम-व्यवस्थां निर्वाहयितुम्।
शिजिंगशान-जिल्ला-बाजार-निरीक्षण-ब्यूरो-प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् अग्रिमे चरणे ब्यूरो स्वस्य अधिकारक्षेत्रे ऑनलाइन-भोजनस्य खाद्य-सुरक्षा-स्थितेः सावधानीपूर्वकं विश्लेषणं करिष्यति, बकाया-समस्यानां पहिचानं करिष्यति, प्रभावी-शासनं कर्तुं विशिष्ट-उपायान् निर्मास्यति, तथा च करिष्यति | विद्यमानदोषाणां दुर्बलतानां च कृते अपि। दण्डस्य शिक्षायाः च संयोजनस्य पालनम्, भोजनविपणनस्य क्रमस्य मानकीकरणं, जनाः सुरक्षितरूपेण भोजनं कुर्वन्ति इति सुनिश्चितं कुर्वन्तु ।
प्रतिवेदन/प्रतिक्रिया