समाचारं

प्राथमिक-माध्यमिक-छात्राः नूतन-सत्रस्य स्वागतं कुर्वन्ति समसामयिक-विषयाणि उद्घाटन-समारोहे एकीकृतानि सन्ति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिम्नास्ट् जिओ रुओटेङ्ग् सहपाठिभिः सह संवादं कर्तुं गुआङ्ग्कुमेन् मध्यविद्यालयम् आगतः । अस्माकं संवाददाता he guanxin इत्यस्य छायाचित्रम्
कालः प्राथमिकमाध्यमिकविद्यालयस्य छात्राः नूतनसत्रस्य आरम्भं कृतवन्तः। उद्घाटनसमारोहे ओलम्पिकक्रीडकाः छात्रान् एकत्र स्वस्थरूपेण व्यायामं कर्तुं आह्वयन्ति स्म; . तथा वर्तमान उष्णविषयाणां परितः "चलति" प्रत्येकस्य विद्यालयस्य केन्द्रबिन्दुः अभवत् एकः सामान्यः विषयः।
ओलम्पिकक्रीडकाः छात्रान् चालयन्ति
बीजिंग-क्रमाङ्कस्य ११ विद्यालयशाखा-नम्बर-१ इत्यस्य प्रवेशद्वारे एफिल-गोपुरस्य, पेरिस्-ओलम्पिक-क्रीडायाः शुभंकरस्य च चित्रणं कृत्वा अलङ्कारिक-चिह्नानि सन्ति, येन छात्रान् शीघ्रमेव "धावनं" कर्तुं मार्गदर्शनं कर्तुं "नील-धावनमार्गः" अस्ति यथा ते विद्यालये प्रविश्य स्वस्थतया नूतनजीवनस्य आरम्भं कुर्वन्ति। चीनीयराष्ट्रीयशिलारोहणदलस्य महिलाक्रीडकः पेरिस्-ओलम्पिकक्रीडकः च लुओ झीलुः २०२१ तमे वर्षे विद्यालयस्य स्नातकः अस्ति सा विशेषतया स्वस्य कनिष्ठछात्राणां कृते सन्देशस्य भिडियो रिकार्ड् कृतवती यत् “आशासे सर्वे मया सह गन्तुं, साहसेन अनुसरणं करिष्यन्ति स्वप्नानि, तेषां शरीराणि च सुदृढां कुर्वन्तः स्वेदेन परिश्रमेण च स्वस्य अद्भुतं जीवनं लिखत।”
बीजिंग-नगरस्य गुआङ्ग्कुमेन्-मध्यविद्यालये पेरिस-ओलम्पिक-क्रीडायां पुरुष-दलस्य उपविजेता, प्रतियोगिता-जिम्नास्टिक-क्रीडायां पुरुषाणां सर्वतो-तृतीय-उपविजेता च जिओ रुओटेङ्ग्-इत्यनेन छात्रैः सह "शौर्यस्य" शक्तिः साझा कृता "विघ्नानां, कष्टानां, आव्हानानां च सम्मुखे यदि वयं साहसेन अग्रे गच्छामः तर्हि अवश्यमेव बहुमूल्यं धनं प्राप्नुमः, वर्धयिष्यामः च" इति सः छात्रान् गतिशीलतां प्राप्तुं, क्रीडायाः आनन्दं च आनन्दयितुं प्रोत्साहितवान्। पेरिस् ओलम्पिकक्रीडायां महिलानां ६६ किलोग्रामस्य मुक्केबाजीप्रतियोगितायां उपविजेता याङ्ग लियू बीजिंग-नम्बर-१६६-मध्यविद्यालयस्य उद्घाटनसमारोहे भागं गृहीतवती सा अवदत्- "सर्वसफलताः रात्रौ एव न प्राप्यन्ते । केवलं धैर्यं कृत्वा परिश्रमं कृत्वा एव भवान् शक्नोति।" उच्चतरं बृहत्तरं च तिष्ठतु।" मञ्चः!”
बीजिंग-नगरस्य केन्द्रीय-अक्षः परिसरे “गतवान्”
डोङ्गचेङ्ग-मण्डलस्य गेक्सिन्ली-प्राथमिकविद्यालयेन बीजिंग-नगरस्य केन्द्रीय-अक्षं परिसरे "स्थानान्तरितम्" । छात्राः केन्द्रीय-अक्षे स्थलचिह्न-बिन्दुभिः सह गत्वा बीजिंग-नगरस्य इतिहासं ज्ञातुं बीजिंग-नगरस्य शैलीं च अनुभवन्ति स्म ।
उद्घाटनसमारोहे छात्राः "बीजिंग-मध्य-अक्षेण सह मम कथा" इति साझां कर्तुं उपक्रमं कृतवन्तः । "प्रत्येकं सप्ताहान्ते अहं मम मातापितरौ केन्द्रीय-अक्षे स्थितं प्राचीनं भवनं द्रष्टुं नेमि।"
ग्रीष्मकालीनावकाशे छात्राः "केन्द्रीय-अक्ष-संस्कृतेः प्रसारणस्य" एकं आव्हानं अपि सम्पन्नवन्तः, ७.८ किलोमीटर्-परिमितं बीजिंग-मध्य-अक्षं आकर्षितवन्तः । "एषः केन्द्रीयः अक्षः अनेकानि भवनानि एकत्र आनयति। अस्माकं प्रयत्नानाम् माध्यमेन अधिकाः जनाः बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विषये ज्ञास्यन्ति इति वयं आशास्महे।"
डेङ्गशिकोउ प्राथमिकविद्यालयस्य उच्चगुणवत्तायुक्ते शिक्षासंसाधनमेखलायां छात्राः "केन्द्रीयअक्षस्य गीतम्" इति काव्यपाठरूपेण कथयन्ति स्म । बीजिंग-प्राथमिकविद्यालयस्य जिन्झोङ्गडु-शाखायाः उद्घाटनसमारोहे छात्राः केन्द्रीय-अक्षे ग्रीष्मकालीन-अभ्यासस्य परिणामान् दर्शयितुं एलेग्रो-प्रदर्शनं कृतवन्तः, विद्यालयस्य शिक्षकान् छात्रान् च "प्राचीनराजधान्याः मेरुदण्डः" इति पठितुं नेतृत्वं कृतवन्तः
यान्किङ्ग्-प्राथमिक-माध्यमिकविद्यालयेषु महाप्राचीरस्य विषये पाठः भवति
कालः यांकिङ्ग्-मण्डलस्य प्राथमिक-माध्यमिक-विद्यालयेषु "महाप्राचीरस्य अधः स्वप्नानां निर्माणं नूतनं सेमेस्टरं च आरभ्य" इति विषये रङ्गिणः "विद्यालयस्य प्रथमः पाठः" इति क्रियाकलापाः कृताः, यस्य उद्देश्यं महाप्राचीरस्य भावनां दीपरूपेण उपयोक्तुं शक्यते सांस्कृतिकविश्वासः बीजवत् भवतु।
यांकिङ्ग्-मण्डलस्य द्वितीयक्रमाङ्कस्य प्राथमिकविद्यालयस्य उद्घाटनसमारोहे छात्राः "द ग्रेट् वॉल इन माई हार्ट" इत्यस्य परितः सुलेखं चित्राणि च निर्मितवन्तः येन ग्रेट् वॉल संस्कृतिः प्रति स्वस्य अवगमनं तड़पं च प्रकटयितुं शक्यते विद्यालयेन छात्राणां कृते महाप्राचीरसंस्कृतेः चित्रपुस्तकानि सावधानीपूर्वकं सज्जीकृतानि, अमूर्तसांस्कृतिकविरासतां राष्ट्रियवारिसं च चि शाङ्गमिंग् इत्यस्मै छात्राणां कृते महाप्राचीरस्य दीर्घकालीनम् इतिहासं, मार्मिककथाः च कथयितुं आमन्त्रितम्
अहं मम मातृभूमिं प्रति पत्रं लिखामि
अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति अनेकेषां विद्यालयानां प्रथमः पाठः देशभक्तिविषये आधारितः अस्ति। प्राथमिकमाध्यमिकविद्यालयस्य बहवः छात्राः ग्रीष्मकालीनावकाशयात्रानुभवानाम् पठनअनुभवानाम् आधारेण स्वमातृभूमिं प्रति पत्राणि लिखितवन्तः ।
बीजिंग-प्राथमिकविद्यालयस्य होङ्गशान्-शाखायाः षष्ठश्रेणीयाः छात्रः लियू युमो इत्ययं कथयति यत् सः पीत-नद्याः द्रुतगतिः श्रुत्वा वुहानस्य आकाश-रेल-रेलयानं नगरस्य उपरि वेगं गच्छन्तं दृष्टवान् च। लघुः ग्रीष्मकालीनयात्रा माधुर्यपूर्णसमयसुरङ्गद्वारा गमनम् इव भवति । सा अवदत् यत् स्वस्य प्रेम्णः अभिव्यक्तिः अतिरिक्तं स्वस्य दृढनिश्चयः अपि प्रकटयितुं अर्हति यत् "नवयुगे एकः युवा अग्रगामी इति नाम्ना अहं मातृभूमिप्रेमस्य व्यवहारिककर्मसु परिणमयित्वा सर्वान् अनुसृत्य सत्युवकः भवितुम् इच्छामि नैतिकस्य, बौद्धिकस्य, शारीरिकस्य, कलात्मकस्य, श्रमस्य च गोलविकासः!"
क्षिचेङ्ग-मण्डलस्य युक्सियाङ्ग-प्राथमिकविद्यालयस्य प्रथमश्रेण्यां बेइडो-प्रणाली-इञ्जिनीयरिङ्ग-विशेषज्ञाः छात्रान् "एकस्य शक्तिशालिनः देशस्य प्रकाशस्य अनुसरणं कृत्वा विकासस्य शपथं ग्रहणं" इति विषयेण सह एकस्याः महान्-शक्तेः आकर्षणस्य, महत्त्वपूर्ण-शस्त्राणां च प्रशंसाम् अकरोत् , छात्राणां गृहदेशस्य विषये च भावनाः गभीररूपेण संवर्धिताः आसन् । क्षिचेङ्ग-मण्डलस्य हुआङ्गचेन्गेन् प्राथमिकविद्यालयेन सह सम्बद्धा प्रयोगशाखायाः उद्घाटनसमारोहे सीमारक्षकान् राष्ट्रियध्वजं उत्थापयितुं आमन्त्रितवती, येन सर्वे शिक्षकाः, छात्राः, अभिभावकाः च मिलित्वा अस्य गम्भीरस्य क्षणस्य साक्षिणः अभवन्, येन देशभक्तिभावनाः पोषिताः।
प्रतिवेदन/प्रतिक्रिया