समाचारं

इतिहासस्य पाठ्यपुस्तकस्य नूतनं संस्करणं कोरियादेशिनः चिन्तयन्ति! केचन शिक्षकाः अवदन् यत् “एतत् छात्राणां कृते इतिहासस्य विकृतबोधं दातुं शक्नोति” इति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता झाओ जेन्] योन्हाप् न्यूज एजेन्सी इत्यनेन ३० अगस्तदिनाङ्के उक्तं यत् दक्षिणकोरियादेशस्य शिक्षामन्त्रालयेन तस्मिन् एव दिने नूतनशिक्षापाठ्यक्रमे प्राथमिक-कनिष्ठ-उच्चविद्यालयानाम् अनुमोदितपाठ्यपुस्तकानां समीक्षायाः परिणामाः घोषिताः। छात्राः २०२५ तमे वर्षे नूतनानां पाठ्यपुस्तकानां उपयोगं करिष्यन्ति। तेषु इतिहासपाठ्यपुस्तकानां नूतनसंस्करणस्य विषयवस्तु सर्वाधिकं ध्यानं प्राप्तवान् ।
समाचारानुसारं कनिष्ठ उच्चविद्यालयस्य इतिहासस्य पाठ्यपुस्तकानां ७ प्रकाशकाः सन्ति तथा च ९ उच्चविद्यालयस्य कोरियाई इतिहासस्य पाठ्यपुस्तकाः सन्ति ये अस्मिन् समये समीक्षां उत्तीर्णाः सन्ति सम्पूर्णे दक्षिणकोरियादेशस्य विद्यालयाः तेभ्यः इतिहासस्य पाठ्यपुस्तकानां किमपि समुच्चयं चयनं कर्तुं शक्नुवन्ति। तेषु कोरियाशैक्षिकयोग्यतामूल्यांकनसंस्थायाः प्रथमवारं समीक्षां पारितस्य इतिहासस्य पाठ्यपुस्तकस्य मूल्याङ्कनं "रूढिवादीदृष्ट्या आधुनिक-इतिहासस्य वर्णनं" इति कृतम् एकं विवादास्पदं बिन्दुम् अस्ति पुस्तके एकं वक्तव्यं यत् "राष्ट्रपतिः री सिङ्गमैन् देशाय विदेशेषु च कोरियागणराज्यस्य उदारप्रजातन्त्राधारितस्य सर्वकारस्य स्थापनायाः घोषणां कृतवान्" इति पदस्य स्थाने "उदारप्रजातन्त्रम्" इति पदस्य प्रयोगः कृतः "प्रगतिशील शैक्षणिकवृत्ताः" पूर्वं प्रयुक्ताः । "उदारप्रजातन्त्रस्य" उपयोगः दक्षिणकोरियादेशस्य रूढिवादीभिः समर्थितः अस्ति, तर्कः च १९८७ तमे वर्षे स्वीकृते कोरियादेशस्य संविधाने उल्लिखिते "उदारप्रजातन्त्रस्य मूलभूतव्यवस्था" आधारितः अस्ति उदारमतिनः मन्यन्ते यत् २० शताब्द्याः सन्दर्भे अस्य व्यञ्जनस्य विशेषः अर्थः अस्ति, तथा च केवलं "लोकतन्त्रम्" इति अधिकतटस्थव्यञ्जनस्य उपयोगं अनुशंसन्ति ।
पाठ्यपुस्तकस्य अस्मिन् संस्करणे अन्ये द्वौ विवादास्पदौ बिन्दौ "आराममहिलानां" मुद्देः वर्णनं दक्षिणकोरियादेशस्य प्रथमराष्ट्रपतिस्य सिङ्गमैन् री इत्यस्य विषये सामग्री च सन्ति
हन्क्योरेह दैनिकपत्रिकायाः ​​अनुसारं कोरिया शैक्षणिकमूल्यांकनसेवायाः पाठ्यपुस्तकेषु "आराममहिलानां" विषये सामग्री अन्येषां प्रकाशकानां अपेक्षया दूरं न्यूना अस्ति अन्यप्रकाशकानां पाठ्यपुस्तकेषु प्रायः जापानीसैन्यस्य "आराममहिलानां" अवधारणा, मुख्यपात्राणि, जापानीसर्वकारस्य वृत्तौ परिवर्तनम् इत्यादयः सन्ति शैक्षणिकमूल्यांकनसंस्थायाः पाठ्यपुस्तकेषु एतस्याः सामग्रीयाः सरलीकरणं कृतम् अस्ति तथा च यौनशोषणस्य प्रत्यक्षतया उल्लेखः न भवति तथा च स्त्रियाः यौनशोषणम्, परन्तु परोक्षरूपेण "युवतीनां घोरजीवनं जीवितुं कर्षिताः" इति उक्तम् ।
री सिङ्गमैनस्य विषये तु "तानाशाही" इति अभिव्यक्तिः अनेकेषां प्रकाशकानां पाठ्यपुस्तकेषु प्रयुक्ता भवति, परन्तु शैक्षणिकमूल्यांकनसेवापाठ्यपुस्तके तस्य उल्लेखः नास्ति, तस्य स्थाने "विस्तारितः नियमः" इति पदस्य प्रयोगः कृतः अस्ति
रिपोर्ट्-अनुसारं कोरिया-शैक्षिक-योग्यता-मूल्यांकन-संस्थायाः पाठ्यपुस्तकेषु अपि जापानी-कब्जायाः समये "स्वायत्तता-आन्दोलनस्य" बहुधा परिचयः अभवत्, यत् स्वायत्तता-सिद्धान्तस्य समर्थकाः "जापानी-साम्राज्यवादस्य विरुद्धं युद्धस्य स्थाने औपनिवेशिकतां स्वीकुर्वितुं श्रेयस्करम्" इति वकालतम् अकरोत् शासनं कुर्वन्ति तथा कोरियादेशस्य स्वायत्ततां राजनैतिकभागीदारी च सुनिश्चितं कुर्वन्ति।" कोरियादेशस्य एकः इतिहासस्य शिक्षकः टिप्पणीं कृतवान् यत् स्वायत्ततासिद्धान्तस्य अधिकांशः समर्थकाः जापानीसमर्थककोशेषु सन्ति, तथा च "स्वायत्तता आन्दोलनम्" विद्यमानपाठ्यपुस्तकेषु अयुक्तप्रस्तावः इति अपि वर्णितः अस्ति सकारात्मकवर्णनस्य व्याख्या "जापानीसमर्थकं स्वीकुर्वन्तु" इति कर्तुं शक्यते तर्कः” इति ।
अतः केचन जनाः प्रश्नं कृतवन्तः यत् कोरिया शैक्षिकयोग्यतामूल्यांकनसंस्थायाः पाठ्यपुस्तकलेखकाः नवीनदक्षिणपक्षिणः सन्ति वा इति। हन्क्योरेह दैनिकपत्रिकायाः ​​समाचारः अस्ति यत् उच्चविद्यालयस्य इतिहासस्य शिक्षकः अवदत् यत् पाठ्यपुस्तकेन ​​छात्राणां कृते "इतिहासस्य विकृतबोधः" भवितुम् अर्हति, यत् चिन्ताजनकम् अस्ति।
प्रतिवेदन/प्रतिक्रिया