समाचारं

विदेशीयमत्स्यजातीनां विशालः आक्रमणः थाईलैण्ड्देशे चिन्ताम् आनयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशे अस्माकं संवाददाता झाङ्ग जिन्रुओ
थाईलैण्ड्-देशस्य द थाइगर-जालस्थलस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं थाईलैण्ड्-देशः कृष्णहनु-युक्तस्य क्रूशियन-कार्पस्य प्रमुख-पारिस्थितिकी-खतरे निबद्धुं परिश्रमं कुर्वन् अस्ति
कृष्णहनुनायुक्तस्य क्रूशियनकार्पस्य प्रजननवेगः अतीव आतङ्कजनकः इति कथ्यते, अण्डप्रदानात् आरभ्य अण्डानि फूत्कारपर्यन्तं केवलं २२ दिवसाः एव भवन्ति, ९९% अण्डानि सफलतया अण्डानि फूत्कर्तुं शक्नुवन्ति सांख्यिकी दर्शयति यत् ते सम्पूर्णे थाईलैण्ड्देशे प्रतिदिनं १० लक्षं किशोरमत्स्यान् उत्पादयितुं शक्नुवन्ति । कृष्णहनुः अ-क्रूशियन-कार्पः संसाधनार्थं स्थानीयमत्स्यजातीयैः सह स्पर्धां करोति, यस्य परिणामेण देशीमत्स्यजनसंख्यायां तीव्रः न्यूनता भवति । कृष्णहनुना अक्रूशियनकार्पस्य आक्रमणस्य समस्या बहुवर्षेभ्यः विद्यते यत् प्रत्येकं थाईसर्वकारः जनान् कष्टं जनयति तस्य समाधानार्थं प्रतिबद्धः अस्ति।
ब्रिटिश-प्रसारण-निगमस्य (bbc) अनुसारं थाई-मत्स्य-विभागस्य महानिदेशकः बञ्चा इत्यनेन ज्ञापितं यत् कृष्ण-हनु-युक्तः क्रूसियन्-कार्पः २०१७ तमे वर्षे थाईलैण्ड्-देशे प्रादुर्भूतः, २०२४ तमे वर्षे आरम्भे मध्यक्षेत्रे जलप्रलयः भविष्यति, यत्र बैंकॉक्, समुत्-नगरं च अस्ति प्रकान्, समुत् सखोन् च चुओ फेत्चाबुरी इत्यादयः। बैंकॉक्-नगरस्य सांसदः नताचा इत्यस्य अनुमानं यत् अस्मिन् वर्षे कृष्णचिनकार्प्-जलप्रलय-संकटेन थाई-अर्थव्यवस्थायाः कोटि-कोटि-बाट्-रूप्यकाणां हानिः भविष्यति ।
थाईलैण्ड्देशस्य कृषिसहकारमन्त्रालयेन तस्य निवारणाय पञ्च उपायाः कृताः सन्ति : 1. प्रभावितजलस्रोतेषु कृष्णवर्णीयमत्स्यानां नियन्त्रणं समाप्तिः च 2. प्राकृतिकरूपेण तेषां संख्यां नियन्त्रयितुं मुक्तिः मत्स्यपालनं गैर-क्रूशियन-कार्पस्य कृष्ण-हनु-युक्तानां झाडू-दन्तानाम् उपयोगः मत्स्य-पिष्टस्य निर्माणार्थं भवति 4. तस्य वितरणस्य निरीक्षणं भवति; तदतिरिक्तं सर्वकारेण ४५ कोटिबाट् (प्रायः ९३.८५ मिलियन युआन्) इत्यस्य बजटं निवेशितम् अस्ति तथा च २०२७ तमे वर्षे एतस्याः जैविक-आक्रमण-समस्यायाः पूर्णतया समाधानं भविष्यति इति अपेक्षा अस्ति
कृष्णहनुमत्स्यस्य उत्पत्तिविषये एकः सिद्धान्तः २०१० तमे वर्षे थाई-देशस्य खाद्यविशालकायेन चारोएन् पोक्फैण्ड् फूड् (cpf) इत्यनेन कृतानि प्रयोगानि दर्शयति, परन्तु कम्पनी तत् अङ्गीकृत्य चेतवति यत् ये गलतसूचनाः प्रसारयन्ति तेषां विरुद्धं कानूनी कार्रवाई करिष्यति इति
थाईलैण्ड्देशस्य "द नेशन" इत्यनेन पूर्वं ज्ञापितं यत् सीपीएफ मत्स्यपालनमन्त्रालयेन सह मत्स्यपिष्टस्य उत्पादनार्थं कृष्णहनुयुक्तं गैर-क्रूशियनकार्पं क्रेतुं, शिकारीमत्स्यान् मुक्तुं, पारिस्थितिकीतन्त्रात् मत्स्यान् निष्कासयितुं, भोजनस्य विकासाय दीर्घकालीननियन्त्रणप्रौद्योगिकीसंशोधनस्य समर्थनार्थं च कार्यं कुर्वन् अस्ति तथा च... अन्ये उपायाः संयुक्तरूपेण एतस्य पारिस्थितिकसंकटस्य निवारणार्थम्। ▲
प्रतिवेदन/प्रतिक्रिया