समाचारं

"गुओहे नम्बर १" औद्योगिकशृङ्खला "किङ्ग्जिहाओ" इत्यनेन ब्राण्ड् अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः (चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातृभिः परितः) अगस्तमासस्य आरम्भे "किंग्ली किङ्ग् इत्यनेन बुद्धिमान् भविष्यं निर्मातुं" युवानां नवीनगुणवत्ता उत्पादकता नवीनताचुनौत्यस्य निमन्त्रणपत्रं "गुओहे नम्बर १ " औद्योगिकशृङ्खलागठबन्धनम् यूनिटस्य युवानां युवानां मित्राणां वृत्तं तथा च spic shanghai youth league cooperation zone इत्यस्य यूनिटस्य पर्दायां जलप्लावनम् अभवत्।
“अस्माकं आशास्ति यत् अस्याः आव्हानस्य माध्यमेन वयं युवानां नवीनक्षमताम् उत्तेजितुं शक्नुमः, तेषां यौवनशक्तिं च परमाणु ऊर्जाक्षेत्रे नूतनानां उत्पादकशक्तीनां विकासाय योगदानं दातुं शक्नुमः” इति आव्हानस्य प्रभारी यु दिली अवदत्
आव्हानस्य आरम्भात् आरभ्य ९८ युवानां क्रीडकानां समूहाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः इति अवगम्यते । वैज्ञानिक-प्रौद्योगिकी-नवीनता, सुरक्षा-गुणवत्ता, एक-पेन-क्रिया (गुणवत्ता-दक्षता-सुधारः) इति त्रयः विषयाः केन्द्रीकृत्य ते "वैज्ञानिक-अनुसन्धानस्य दक्षतायां, डिजाइन-रिपोर्ट्-निर्माणे च अधिकं सुधारस्य आवश्यकता अस्ति" इत्यादिषु कठिन-विषयेषु लक्ष्यं कृतवन्तः । तथा "समग्रपरियोजनाप्रक्रियायाः परिष्कृतप्रबन्धनम्", तथा च परिष्कृतप्रबन्धनं, कुशलसञ्चालनं, आँकडादृश्यीकरणं, प्रक्रियामानकीकरणं च प्राप्तुं समाधानं प्रस्तावितुं डिजिटलप्रौद्योगिक्याः उपयोगं करिष्यति, अन्तिममूल्यांकने च भागं गृह्णीयात्
शङ्घाई परमाणु-इञ्जिनीयरिङ्ग-संस्थायाः “युवा-रात्रि-विद्यालयः”-प्रशिक्षणस्य आरम्भः
नवीनता-चुनौत्येन सह संयोजनेन शङ्घाई-परमाणु-इञ्जिनीयरिङ्ग-अनुसन्धान-डिजाइन-संस्थान-कम्पनी-लिमिटेड् ("शंघाई-परमाणु-इञ्जिनीयरिङ्ग-संस्थानम्" इति उल्लिखितम्) युवानां लीग-समित्या युवानां आवश्यकतानां पूर्णतया अन्वेषणं कृत्वा "युवा-रात्रि-विद्यालयः" प्रारब्धः । प्रशिक्षणपाठ्यक्रमः। १,१०० तः अधिकेषु युवानां कर्मचारिणां मध्ये कृते प्रश्नावलीसर्वक्षणेन ज्ञातं यत् ९८% युवानां शिक्षणस्य उन्नयनस्य आवश्यकता वर्तते, ७८% युवानः युवानां सायं कक्षासु भागं ग्रहीतुं इच्छन्ति, ५६% युवानः कार्यालयस्य उन्नयनार्थं पाठ्यक्रमं प्राधान्यं ददति कौशलं नवीनताक्षमता च। सर्वेक्षणपरिणामानां आधारेण नवीनताचुनौत्ये भागं ग्रहीतुं युवानां उत्तमसमर्थनार्थं शङ्घाईपरमाणुइञ्जिनीयरिङ्गसंस्थायाः युवालीगसमित्या तथा च अनेकाः इकाइः "शून्यकोड-अनुप्रयोगविकास-अभ्यासः" इति विषये प्रशिक्षणपाठ्यक्रमस्य श्रृङ्खलां प्रारब्धवन्तः
"युवानां सदैव वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य मिशनं प्रति ध्यानं दातव्यं, भविष्यं प्रति गन्तुं शिक्षे अवलम्ब्य, पृथिवी-अधः नवीनता च भवितुमर्हति, 'किङ्ग् ज़ी' इत्यस्य ब्राण्ड् च '' गुओहे नम्बर १' तथा उद्यमानाम् मूलप्रतिस्पर्धायाः सुधारः।" शङ्घाई परमाणुउद्योगसंस्थायाः सचिवः श्रमिकसङ्घस्य अध्यक्षः च ये युआनवेई इत्यनेन उक्तम्।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया