समाचारं

कक्षायाः मध्ये अतिरिक्ताः ५ निमेषाः विद्यालयवर्षस्य उत्तमः आरम्भः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्माभिः अवकाशस्य तावत् मूल्यं दातव्यं यथा वयं कक्षायाः मूल्यं दद्मः तथा च छात्रान् कक्षायाः बहिः गन्तुं अवकाशस्य उपयोगं कर्तुं मार्गदर्शनं कुर्मः।"

अस्मिन् पतने सेमेस्टरतः आरभ्य बीजिंग समग्रयोजनानि करिष्यति अवकाशव्यवस्थां च अनुकूलितं करिष्यति, विद्यमानं १०-मिनिट् अवकाशं १५ मिनिट् यावत् विस्तारयिष्यति, येन शिक्षकान् छात्रान् च कक्षायाः बहिः मार्गदर्शनं करिष्यति, स्वस्थतरं अधिकं ऊर्जावानं च परिसरजीवनं आनन्दयति, छात्राणां च प्रचारं करिष्यति शारीरिकं मानसिकं च स्वास्थ्यं विकसितं भवति।

अतिरिक्तं ५ निमेषं न्यूनं मा कुरुत । कक्षायां विरामसमये छात्राणां किञ्चित् समायोजनं कर्तुं कक्षातः बहिः गन्तुं च अनुमतिः दत्तः चेत् छात्राः न केवलं कार्यं विश्रामं च संयोजयितुं शक्नुवन्ति, अपितु शिक्षणदक्षतायां सुधारं कर्तुं शक्नुवन्ति। एतादृशः समयव्यवस्थापनः न केवलं किशोरवयस्कानाम् वृद्धिनियमानाम् आदरं करोति, अपितु वैज्ञानिकशिक्षानियमानाम् आवश्यकतानां अनुसरणं करोति ।

दीर्घकालं यावत् "वर्गाणां मध्ये १० निमेषाः अन्तर्धानं" "अवकाशनिरोधः" च विवादं जनयति । मूलतः छात्राणां यः अवकाशसमयः भवति सः सर्वदा विविधकारणात् व्याप्तः भवति ।

अवकाशकाले कक्षायाः बहिः कोऽपि छात्रः न दृश्यते इति तथ्यस्य सम्मुखे "नष्टाः १० निमेषाः" पुनः प्राप्तुं आह्वानं अधिकाधिकं उच्चैः वर्धमानं भवति, क्रमेण सर्वेषु पक्षेषु सहमतिः भवति

परन्तु विशिष्टे कार्यान्वयनप्रक्रियायां प्रायः बहवः बाधाः भवन्ति । यथा - एकदा बालकाः गच्छन्ति चेत् कक्षायाः अन्तः बहिः च गत्वा सोपानस्य उपरि अधः च गमनेन जोखिमः वर्धते इति विद्यालयः चिन्तितः अस्ति अन्येषु स्थानेषु अपर्याप्तक्रीडास्थलानां, अपर्याप्तशिक्षकाणां च कारणात् छात्राणां कक्षामध्ये बहिः गन्तुं पर्याप्तं स्थानं भवति इति सुनिश्चितं कर्तुं कठिनं भवति ।

छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य परिसर-सुरक्षायाः च मध्ये एकतः विद्यालयाः अवकाश-क्रियाकलापं शारीरिक-व्यायामं च वर्धयितुं प्रतिज्ञां कुर्वन्ति, अपरतः छात्राणां क्रियाकलाप-समयः, क्रियाकलापानाम् व्याप्तिः च सख्यं निर्धारयन्ति ते छात्रान् अवकाशकाले तत् कर्तुं न अनुशंसन्ति।

परिसरस्य सुरक्षां सुनिश्चित्य छात्रान् कक्षासु एव सीमितं करणं न केवलं असह्यम्, अपितु मूलकारणस्य अपेक्षया लक्षणानाम् अपि चिकित्सां करोति। किशोरवयस्काः शारीरिक-मानसिक-विकासस्य गम्भीर-काले भवन्ति मानवशरीर-वृद्ध्यर्थं व्यायामस्य आवश्यकता स्वतः एव भवति, किशोर-किशोराणां शारीरिक-मानसिक-स्वास्थ्यस्य कृते विशेषतया महत्त्वपूर्णा अस्ति

अवकाशक्रियासु अन्धरूपेण प्रतिबन्धनं कृत्वा कक्षायां दीर्घकालं यावत् उपविष्टः भवति चेत् छात्राणां अध्ययनं प्रति प्रत्यक्षतया अनिच्छा भवितुं शक्नोति। दीर्घकालं यावत् मेजस्य उपरि निश्चलतया उपविष्टः, अशुद्धः उपविष्टा मुद्रा, इलेक्ट्रॉनिक-उत्पादानाम् अत्यधिक-उपयोगः च सहजतया तंत्रिका, मेरुदण्डः, दृष्टिः च इत्यादीनां स्वास्थ्यसमस्यानां प्रेरणां दातुं शक्नोति

अतः परिसरस्य सुरक्षां सुनिश्चित्य छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य व्ययेन न भवितुम् अर्हति । बीजिंग-नगरस्य अवकाशसमयस्य “योजनं घटनं च” लघु कदमः इव भासते, परन्तु वस्तुतः एतत् महत् सोपानम् अस्ति ।

यद्यपि ५ निमेषाः दीर्घाः न भवन्ति तथापि वास्तविक आवश्यकतानां प्रतिक्रियां ददाति तथा च सक्रियरूपेण समाधानं अन्वेष्टुं सक्रियजागरूकता अस्ति । अग्रिमः सोपानः अस्ति यत् बालकाः अधिकसुविधां बृहत्तरं स्थानं च निर्मातुं सीमितसमये एव कक्षायाः प्रभावीरूपेण बहिः गन्तुं शक्नुवन्ति।

१० मिनिट् तः १५ मिनिट् पर्यन्तं अवकाशक्रियाकलापानाम् अधिकविरामेन व्यवस्थापनं कर्तुं शक्यते, तथा च विद्यालयानां कृते क्रियाकलापस्थलानां योजना, कक्षाभ्यः गन्तुं गन्तुं च मार्गस्य डिजाइनं कर्तुं, अवकाशक्रियाकलापस्य आदर्शानां नवीनीकरणं च सुलभम् अस्ति.

परिसरसुरक्षाविषयेषु प्रबन्धने, विधाने च अधिकप्रयत्नाः करणीयाः सन्ति । विद्यालयाः कक्षायाः अवकाशसमये च समानरूपेण ध्यानं दत्त्वा परिसरप्रबन्धनं सुदृढं कुर्वन्तु, विद्यालयानां, अभिभावकानां, छात्राणां च सुरक्षाजागरूकतां वर्धयन्तु।

भविष्ये परिसरसुरक्षाप्रबन्धनव्यवहारस्य मानकीकरणाय, कक्षायाः, अभिभावकानां, छात्राणां च चिन्ता न्यूनीकर्तुं, कक्षायाः, अभिभावकानां, छात्राणां च चिन्ता न्यूनीकर्तुं, येन विद्यालयाः आत्मविश्वासेन स्थानं मुक्तुं शक्नुवन्ति, छात्राः च कक्षायाः बहिः सुखेन गन्तुं शक्नुवन्ति इति परिसरसुरक्षाविधानं स्वीकृतं भविष्यति।

बीजिंग व्यापार दैनिक टिप्पणीकार ताओ फेंग

प्रतिवेदन/प्रतिक्रिया