समाचारं

चिकित्साबीमायाः प्रामाणिकतायाः विषये पृच्छितुं बीजिंगनगरपालिकायाः ​​जनकाङ्ग्रेसप्रतिनिधिषु १८ भ्रमणम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवा दैनिकग्राहकसमाचारः (china youth daily·china youth daily reporter zhang yi liu shixin) अस्मिन् वर्षे बीजिंगनगरपालिकाजनकाङ्ग्रेसप्रतिनिधिः झू यिचेङ्गः विशेषसंशोधनं कृतवान् - सः तृतीयकचिकित्सालये एव स्थितवान् यत् सः... रोग-द्वारा भुगतान-व्यवस्था स्वास्थ्यबीमा-देयता-विधिषु सुधारस्य किं स्थानं वर्तते?
पेकिङ्ग यूनियन मेडिकल कॉलेज हॉस्पिटलस्य न्यूरोलॉजी विभागस्य मुख्यचिकित्सकः झू यिचेङ्ग इत्यस्याः कथनमस्ति यत् एतां शोधदिशां चयनं कृत्वा सा चिकित्साबीमाभुगतानविधिसुधारविषये स्वसहकारिणां चिन्तनं अवगन्तुं शक्नोति।
चिकित्साबीमानिधिस्य उपयोगस्य पर्यवेक्षणस्य प्रबन्धनस्य च विषये बीजिंगनगरीयजनकाङ्ग्रेसस्य स्थायीसमित्याः विशेषजागृत्या सह सहकार्यं कर्तुं अस्मिन् वर्षे बीजिंगनगरीयजनकाङ्ग्रेसस्य दर्जनशः प्रतिनिधयः दशाधिकानि शोधसमूहानि निर्मितवन्तः येन गहनं शोधं कृतम् चिकित्साबीमायाः उपयोगे ये विषयाः तत्कालं समाधानं कर्तुं आवश्यकाः सन्ति तेषां वास्तविकः प्रश्नः।
सर्वेक्षणस्य व्याप्तिः चिकित्साबीमानिधिनां उपयोगस्य प्रबन्धनस्य च सम्पूर्णशृङ्खलाम् आच्छादितवान् दलेन प्रतिनिधिगृहस्थानकानि, अस्पतालानि, सामुदायिकस्वास्थ्यसेवाकेन्द्राणि, औषधकम्पनयः, औषधालयाः, वाणिज्यिकबीमाकम्पनयः, दीर्घकालीनपरिचर्याबीमासेवासंस्थाः इत्यादीनां भ्रमणं कृतम् ., सर्वपक्षेभ्यः मतं च श्रुतवान् ।
नान्चीजी समुदायस्य प्रतिनिधिगृहस्थानके, डोङ्गहुआमेन् स्ट्रीट्, डोङ्गचेङ्ग-मण्डले शोधं कुर्वन्तः केचन निवासिनः अवदन् यत् ते केवलं तदनुसारं औषधानि लिखितुं शक्नुवन्ति यत् ते कस्मिन् विभागे प्रवेशिताः सन्ति, परन्तु केषाञ्चन वृद्धानां बहुविधाः रोगाः सन्ति, तेषां कृते अनेकानि औषधानि लिखितुं आवश्यकता वर्तते एकदा , मम अन्यः विकल्पः नासीत् किन्तु एकस्मिन् समये विभिन्नविभागेषु आवेदनं कर्तुं मया अनेकाः अतिरिक्ताः पञ्जीकरणशुल्काः दातव्याः आसन् तथा च संख्यां प्राप्तुं परिश्रमं कर्तव्यम् आसीत्।
बीजिंग-नगरीयजनकाङ्ग्रेसस्य उपनिदेशकः नी मेङ्गमेइ इत्यनेन निवासिनः माङ्गल्याः सावधानीपूर्वकं टिप्पणी कृता । सा अस्मिन् समुदाये कार्यं करोति, जनाः च प्रायः तया सह स्वजीवनस्य असुविधानां विषये वदन्ति, परन्तु व्यावसायिकक्षेत्रेषु अनेकेषां जनानां काङ्ग्रेसप्रतिनिधिभिः सह शोधं कृत्वा सा अवदत् यत् समस्यायाः विषये तस्याः अधिका व्यवस्थिता अवगतिः अस्ति।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे जनानां सम्पर्कार्थं राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधीनां सामग्रीं रूपं च समृद्धं कर्तुं प्रस्तावः कृतः वस्तुतः, अन्तिमेषु वर्षेषु बीजिंग-नगरीयजनकाङ्ग्रेसस्य प्रतिनिधयः अपि निकटपरिधितः जनमतं अवगन्तुं विविधरूपाणां उपयोगं कृतवन्तः, स्थले सर्वेक्षणं च नूतनं उपायम् अस्ति
शोधदलः ३-५ जनानां समूहः अस्ति ते लचीलाः सन्ति, बूटं टोपीं वा न धारयन्ति, क्लिश्-शब्दानां प्रयोगं न कुर्वन्ति, केवलं समस्यां दर्शयन्ति च ।
केचन प्रतिनिधिः अवदन् यत् गृहे एव स्थित्वा तेषां विषयेषु चिन्तनस्य गभीरता विस्तृता भवति। बीजिंग-नगरीयजनकाङ्ग्रेसस्य प्रतिनिधिः, बीजिंग-नम्बर-१-अस्पतालस्य एकीकृतपारम्परिक-चीनी-पाश्चात्य-चिकित्सायाः उपनिदेशकः च चाङ्ग यी इत्यस्य अनुभवः अस्ति यत् शोधविषयः स्पष्टः अस्ति, तथा च दलस्य सदस्याः विशेषज्ञतायाः दृष्ट्या परस्परं पूरकाः भवितुम् अर्हन्ति , ज्ञानं, समस्यायाः दृष्टिकोणं च, तथा च वास्तविकविषयान् गभीरतया अन्वेष्टुं शक्नोति।
हैडियन-अस्पतालं बीजिंग-नगरस्य प्रथमं चिकित्सालयं यत् आश्रय-विभागं उद्घाटयति स्म यदा राष्ट्रिय-जन-काङ्ग्रेस-प्रतिनिधिः अन्वेषणार्थं चिकित्सालयं गतवन्तः तदा तेषां चिन्ता आसीत् यत् चिकित्साबीमायाः उपयोगः आश्रयगृहस्य परिचर्यायै कर्तुं शक्यते वा, आश्रयगृहस्य परिचर्या कर्तुं शक्यते वा इति समुदाये बहिः।
बीजिंग-नगरीयजनकाङ्ग्रेसस्य प्रतिनिधिः बीजिंग-वृद्धास्पताले श्वसनचिकित्साविभागस्य उपनिदेशिका च तियान रोङ्ग इत्यस्याः कथनमस्ति यत् प्रथमवारं तस्याः उपशामकचिकित्सायाः व्यापकबोधः अभवत्, उपशामकचिकित्सायाः महत्त्वं च सा अवगतवती।
१८ स्थलसर्वक्षणानन्तरं प्रतिनिधिभिः १४ शोधप्रतिवेदनानि निर्मिताः, ८ पक्षेषु ३१ विशिष्टाः प्रश्नाः च उत्थापिताः । अस्मिन् वर्षे जुलैमासे बीजिंग-नगरीयजनकाङ्ग्रेसस्य स्थायीसमित्या आयोजितायाः चिकित्साबीमानिधिस्य उपयोगस्य पर्यवेक्षणस्य प्रबन्धनस्य च विशेषजागृतेः समये बहवः प्रतिनिधिभिः चिकित्साबीमानिधिस्य उपयोगस्य विषये, प्रश्नोत्तरपरस्परक्रियाणां च विषये बहुधा प्रश्नाः पृष्टाः आसन् कार्यात्मकविभागैः सह उच्चगुणवत्तायुक्ताः गहनाः च आसन्।
बीजिंग-नगरस्य टोङ्गझौ-मण्डलस्य लुशेङ्ग्-नगरस्य डोङ्गबाओ-ग्रामस्य ग्रामवासी चेन् ज़ुएडन्-इत्ययं द्विघण्टायाः विशेष-जागृतौ भागं गृहीतवती सा अवदत् यत्, "प्रतिनिधिभिः यत् किमपि वक्तव्यं तत् सर्वं उक्तम्" इति ।
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया