समाचारं

सप्ताहान्ते·अभ्यासः |.एकः ऑनलाइन वातानुकूलनमरम्मतकर्ता पतितः, सः च घातितः अभवत् वा स्वामिनः उत्तरदायी भवेयुः?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकेन गृहस्वामिना वातानुकूलनमरम्मतकर्तुः कृते ऑनलाइन-रूपेण नियुक्तिः कृता, अप्रत्याशितरूपेण मरम्मतकर्त्ता कार्यस्य समये आकस्मिकतया पतितः, घातितः च अभवत् एतेन ठेकेदारी-सम्बन्धः, रोजगार-सम्बन्धः च इत्यादयः विविधाः कानूनी-विवादाः अभवन् क्षतिपूर्तिः कृते । अद्यैव बीजिंग-नगरस्य फेङ्गताई-मण्डलस्य जनन्यायालयेन अस्य प्रकरणस्य श्रवणानन्तरं प्रथमचरणस्य निर्णयः जारीकृतः यत् तया निर्धारितं यत् रोजगारः अनुबन्धस्य व्याप्तेः अन्तः एव अस्ति, तथा च स्वामिनः एव अनुरक्षणकर्मचारिणः उत्तरदायीत्वं न धारयितुं तथा मञ्चे क्षतिपूर्तिं तदनुरूपं दायित्वं भवितुमर्हति।
न्यायालयेन ज्ञातं यत् २०२१ तमस्य वर्षस्य जुलै-मासस्य २ दिनाङ्के वाङ्ग् इत्यनेन "वातानुकूलन-मरम्मत-त्वरित-मरम्मतम्" इति एकस्य निश्चितस्य लघु-कार्यक्रमस्य माध्यमेन वातानुकूलन-मरम्मत-सेवानां आदेशः दत्तः शि इत्यस्मै आदेशं दत्तवान्, यः ततः द्वारे द्वारे मरम्मतार्थं ली इत्यनेन सह सम्पर्कं कृतवान्, मरम्मतव्ययः शि द्वारा निस्तारितः भविष्यति इति सहमतः च । तस्मिन् एव दिने ली वाङ्गस्य गृहं अनुरक्षणकार्यं कर्तुं अनुरक्षणसाधनं गृहीत्वा आगतः ।
अनुरक्षणप्रक्रियायां ली यस्मिन् गृहे पदानि स्थापयति स्म तस्य बहिः सीमेण्टफलकं सहसा भग्नं जातम्, ८ तलतः पतितः सुरक्षापाशः विदीर्णः अभवत्, येन ली चोटितः अभवत् पश्चात् पक्षाः क्षतिपूर्तिविषये सम्झौतां न कृतवन्तः इति कारणतः ली न्यायालये सम्बन्धितपक्षेषु मुकदमान् कृत्वा चिकित्साव्ययः, नर्सिंगव्ययः, विकलाङ्गताक्षतिपूर्तिः इत्यादीनां हानिषु संयुक्तक्षतिपूर्तिं याचितवान्, यस्य कुलम् १० लक्षयुआन्-अधिकं भवति
न्यायालयेन उक्तं यत् वातानुकूलनस्य अनुरक्षणं अत्यन्तं व्यावसायिकं भवति एकदा विकारः जातः तदा मरम्मतं कर्तुं व्यावसायिककौशलयुक्तान् कर्मचारिणः नियोक्तुं आवश्यकं भवति। अतः गृहेषु वातानुकूलकानाम् अनुरक्षणं स्थापना च सामान्यतया अनुबन्धस्य व्याप्तेः अन्तः भवति । मम देशस्य नागरिकसंहितायां प्रावधानानाम् अनुसारं यदि ठेकेदारः तृतीयपक्षस्य क्षतिं करोति वा कार्यं सम्पन्नं कर्तुं प्रक्रियायां स्वस्य क्षतिं करोति तर्हि आदेशदाता पक्षः अपराधदायित्वं न वहति परन्तु यदि आदेशदाता पक्षस्य दोषः अस्ति आदेशे, निर्देशे वा चयने वा तत्सम्बद्धं उत्तरदायित्वं वहति।
अस्मिन् सन्दर्भे वाङ्गः अनुबन्धस्य लेखकः अस्ति, सेवां दत्तवान् अनुरक्षणस्वामी ली च ठेकेदारः अस्ति । परन्तु वाङ्ग् इत्यनेन वातानुकूलन-रक्षणसेवानां आदेशः ऑनलाइन-रूपेण दत्तः, अनुबन्धस्य प्रतिपक्षी च बीजिंग-नगरस्य एकः प्रौद्योगिकी-कम्पनी आसीत्, परन्तु शि-द्वारा बीजिंग-नगरस्य एकेन प्रौद्योगिकी-कम्पनीयाः च व्यवस्था कृता on the installation site, स्वामिनः वाङ्गस्य कोऽपि प्रासंगिकदोषः नास्ति तथा च अस्य दुर्घटनायाः उत्तरदायित्वं वहितुं आवश्यकता नास्ति। ठेकेदारत्वेन ली इत्यनेन अनुरक्षणप्रक्रियायां अनुचितकार्यं कृत्वा स्वस्य पतनं कृतम् अतः तदनुरूपं उत्तरदायित्वं वहितुं अर्हति शिः बीजिंगनगरस्य एकया प्रौद्योगिकीकम्पनी च ली इत्यस्य चयनं कृत्वा लापरवाहीम् अकरोत्, यः वातानुकूलनयंत्रस्य मरम्मतार्थं योग्यः नासीत्, ली इत्यस्य क्षतिं प्रति तदनुरूपं दायित्वं अपि वहितुं अर्हति
तदनुसारं प्रकरणस्य तथ्यं व्यापकरूपेण विचार्य न्यायालयेन निर्धारितं यत् दुर्घटनायाः ५०% उत्तरदायित्वं ली, दुर्घटनायाः २५% उत्तरदायित्वं शी वहति, बीजिंग-नगरस्य प्रौद्योगिकी-कम्पनी च २५% उत्तरदायित्वं वहति इति दुर्घटना तया निर्णयः कृतः यत् शि तथा बीजिंग प्रौद्योगिकी कम्पनी ली क्रमशः १६०,००० युआन् अधिकं क्षतिपूर्तिं कृतवती।
प्रकरणस्य उच्चारणानन्तरं पक्षाः प्रथमपदस्य निर्णयेन असन्तुष्टाः भूत्वा अपीलं कृतवन्तः । द्वितीयपदस्य न्यायालयेन अपीलं निरस्तं कृत्वा मूलनिर्णयस्य समर्थनं कृतम् ।
मञ्चैः अवैधसञ्चालनस्य सख्यं प्रबन्धनं निवारणं च करणीयम्
"व्यावहारिकरूपेण श्रम-अनुबन्धस्य उपक्रम-अनुबन्धस्य च भेदं भ्रमितुं सर्वेषां कृते सुलभं भवति, परन्तु अनुबन्धद्वयस्य अनुरूपाः कानूनी-दायित्वं सर्वथा भिन्नाः सन्ति, न्यायाधीशः न्यायालयस्य अनन्तरं व्याख्यातवान् यत् श्रम-अनुबन्ध-सम्बन्धस्य अर्थः अस्ति यत्... श्रमसेवाप्रदातृपक्षः श्रमसेवाप्राप्तिपक्षाय श्रमसेवाः प्रदाति सम्झौतेः अनुसारं पारिश्रमिकं दत्त्वा श्रमसेवाप्राप्तिपक्षेण स्थापितः नागरिकाधिकारदायित्वसम्बन्धः। श्रमसेवाकाले श्रमसेवाप्रदातृपक्षेण निर्देशानुसारं कार्यं सम्पन्नं कर्तव्यं, अपितु न केवलं वेतनं दातव्यम्, अपितु व्यक्तिगतसुरक्षा अपि सुनिश्चिता कर्तव्या यदि सेवाप्रदातृपक्षस्य सेवाकारणात् क्षतिः भवति तर्हि द्वयोः पक्षयोः स्वस्वदोषाधारितं तदनुरूपं उत्तरदायित्वं वह्यते
अनुबन्धसम्बन्धे ठेकेदारस्य आदेशकर्तुश्च मध्ये कोऽपि रोजगारः श्रमसम्बन्धः वा नास्ति purchased by the orderer in the contract are श्रमस्य परिणामः अस्ति तथा च श्रमप्रक्रियायाः ठेकेदारस्य सुरक्षायाः च उत्तरदायी नास्ति अतः यदि ठेकेदारः कार्यसमाप्तेः समये तृतीयपक्षस्य वा स्वस्य वा क्षतिं करोति तर्हि ग्राहकः क्षतिदायित्वं न वहति। परन्तु यदि आदेशकर्त्ता आदेशप्रक्रियायां दोषं करोति तर्हि दोषस्य तदनुरूपं दायित्वं वहति ।
सम्प्रति मञ्च अर्थव्यवस्थायाः विकासेन सह रोजगारसम्बन्धाः अधिकाधिकं विविधाः भवन्ति यत् उत्तमरोजगारसम्बन्धान् निर्वाहयितुम् अनावश्यकजोखिमान् न्यूनीकर्तुं च न्यायाधीशः स्मरणं कृतवान् यत् मञ्चैः व्यापारिणां योग्यतानां सख्तीपूर्वकं समीक्षा कर्तव्या तथा च प्रभावी प्राप्तुं प्रवेशस्य सख्यं नियन्त्रणं करणीयम् व्यापारिणां कृते लाभाः सम्भाव्य उल्लङ्घनस्य घटनां निवारयितुं प्रबन्धनेन आदेशान् प्रेषयन्ते सति निर्माणयोग्यतायुक्ताः कर्मचारिणः चयनिताः, आर्थिकलाभानां अन्धानुसरणार्थं सुरक्षायाः अवहेलना न करणीयम्, अनावश्यकक्षतिः च न कर्तव्या।
"व्यावहारिकरूपेण उच्च-उच्चतायां पतन-दुर्घटनानां मुख्यकारणानि सन्ति- सुरक्षा-पाशः न धारयितुं, उच्च-उच्चतायां कार्यं कर्तुं योग्यता नास्ति इत्यादि। वातानुकूलन-रक्षण-कर्मचारिणः प्रमाणपत्रं विना कार्यं न कुर्वन्तु, खिडक्याः बहिः न गच्छन्तु च रज्जुभिः विना एतत् सुनिश्चितं कर्तुं यत् सम्पूर्णं संचालनं सुरक्षाविनियमानाम् अनुपालनं करोति।उपभोक्तृनिवेशकाः मुकदमानां जोखिमं परिहरितुं उच्चविश्वसनीयतायुक्तान् मञ्चान् व्यापारिणश्च चयनं कुर्वन्तु "न्यायाधीशः एतदपि स्मरणं कृतवान् यत् वातानुकूलनयंत्रस्य स्थापनायाः उपयोगस्य च समये उत्पद्यमानानां आसपासस्य विवादानाम् कृते , स्थावरजङ्गमस्य समीपस्थाधिकारधारकाः उत्पादनस्य सुविधां, जीवनस्य सुविधां, एकतां च परस्परसहायतां च सिद्धान्तान् अनुसरणं कुर्वन्तु, न्यायस्य न्याय्यतायाः च सिद्धान्तं, प्रतिवेशिनः सम्बन्धानां सम्यक् निबन्धनं च कुर्वन्तु प्रतिवेशिनः तथा च प्रतिवेशिनः सह भागीदारः भवितुं चीनस्य उत्तमस्य पारम्परिकसंस्कृतेः महत्त्वपूर्णः भागः समाजवादी मूलमूल्यव्यवस्थायाः निर्माणस्य च महत्त्वपूर्णः भागः अस्ति।
न्यायाधीशः दर्शितवान् यत् नागरिकसंहितायां प्रावधानानाम् अनुसारं ये अचलसम्पत् अधिकारधारकाः जलस्य, जलनिकासी, यातायातस्य, पाइपलाइनस्य स्थापनम् इत्यादीनां कृते समीपस्थस्य अचलसम्पत्त्याः उपयोगं कुर्वन्ति, तेषां समीपस्थानां स्थावरजङ्गमाधिकारधारकाणां क्षतिं न कर्तुं प्रयत्नः करणीयः। सामान्यतया वातानुकूलकस्थापनं प्रासंगिकविनिर्देशानां अनुपालनं कर्तुं आवश्यकं भवति तथा च स्थितिं पूरयति इति विशिष्टस्थाने स्थापनीयम् यदा वातानुकूलकस्य बहिः एककस्य उपयोगः भवति तदा जलनिकासी, निष्कासनं, कोलाहलः इत्यादयः भवितुम् अर्हन्ति संस्थापनस्य समये पूर्वमेव विचारणीयम् यत् न्यूनतमं क्षतिं भवति। "गृहस्थं तथा तत्सदृशप्रयोजनानां कृते वातानुकूलकानाम् स्थापनाविनिर्देशाः" (gb17790-2008) इत्यस्य अनुसारं वातानुकूलकस्य बहिः इकाई समीपस्थद्वारेभ्यः, खिडकेभ्यः, हरितसंयंत्रेभ्यः च यथासम्भवं दूरं भवितुमर्हति यदि रेटेड् शीतलनक्षमता वातानुकूलकं 4.5kw तः अधिकं न भवति, यदि वातानुकूलकस्य रेटेड् शीतलनक्षमता 4.5kw तः अधिका भवति तर्हि द्वारस्य खिडकयोः च मध्ये यथाशक्ति दूरं भवितुमर्हति , परपक्षस्य द्वारेभ्यः खिडकेभ्यः च दूरं 4m तः न्यूनं न भवेत् यदि शर्तानाम् कारणेन आवश्यकताः वास्तवमेव न पूर्यन्ते तर्हि सम्बन्धितपक्षैः सह वार्तालापः करणीयः अथवा तदनुरूपाः रक्षात्मकाः उपायाः करणीयाः।
प्रतिवेदन/प्रतिक्रिया