समाचारं

बैंक् आफ् अमेरिका इत्यस्य "बृहत् मोडः": वस्तूनाम् उपरि तेजीः, अमेरिकी-बाण्ड्-मध्ये मन्दता, प्रमुखं अग्रिमसप्ताहस्य आँकडासु निहितम् अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा अगस्तमासस्य आरम्भे विपण्यं क्षीणं जातम्, तदा बैंक् आफ् अमेरिका अस्मान् प्रमुखसमर्थनस्तरस्य स्मरणं कृतवान् अधुना यतः फेडरल् रिजर्व् व्याजदरेषु कटौतीं आरभतुं प्रवृत्तः अस्ति, तथैव बैंक् आफ् अमेरिका इत्यस्य मतं यत् अमेरिकीबन्धनानि क्षयस्य आरम्भं कर्तुं शक्नुवन्ति, तथा च वस्तुवृषभविपण्यम् अधुना एव आरब्धः अस्ति।

बैंक् आफ् अमेरिका इत्यस्य प्रमुखः रणनीतिज्ञः माइकल हार्टनेट् इत्यनेन स्वस्य नवीनतम-फ्लो-शो-टिप्पण्यां टिप्पणी कृता यत् सः दीर्घकालीन-बाण्ड्-व्यापारे पुनः प्रवेशस्य अवसरं पश्यति, विशेषतः यदि ism-निर्माण-सूचकाङ्कः ४९ तः अधिकः अस्ति, यत् ३०-तमं धक्कायितुं शक्नोति -वर्षस्य बन्धन-उपजः ४.३% तः अधिकं यावत् ।

द्वितीयं, हार्टनेट् इत्ययं बन्धकविपण्यापेक्षया अधिकान् अवसरान् अपि पश्यति इति हार्टनेट् इत्यस्य मतं यत् २० शताब्द्यां महङ्गानि औसतेन ५% आसीत् २% स्तरं यावत् अधः, अधुना च एते कारकाः विपर्यस्ताः, वस्तुवृषभविपण्यं अधुना एव आरब्धम् अस्ति ।

अमेरिकीऋणस्य वर्धमानः प्रवृत्तिः विपर्ययितुं प्रवृत्ता अस्ति

हार्टनेट् अधिकविस्तारेण अवदत् यत् "गतचतुर्मासानां बन्धन-उन्मादः द्रुतगत्या विपर्ययः" इति किमर्थं अपेक्षते, यत्र ३० वर्षीयं कोषस्य उपजः ४.७५% तः ४.०% यावत् पतति:

मौसमीता : सितम्बरमासः सामान्यतया निगमबन्धनआपूर्तिः द्वितीयः बृहत्तमः मासः भवति, यत्र विगतचतुर्वर्षेषु एफएमएस-नगदस्तरः ४.३% इत्येव न्यूनः भवति, तथा च कोषागारबाण्ड्-आपूर्तिः १८० अरब-डॉलर्-पर्यन्तं वर्धते

भूराजनीतिः : द्वन्द्वेन संरक्षणवादेन च ऊर्जामूल्यानि वर्धितानि, यूरोपीयप्राकृतिकवायुः फरवरीमासे ७०% वर्धितः ।

स्थितिनिर्धारणम् : ३० वर्षीयः कोषागारस्य नोटः प्रथमत्रिमासे "अतिविक्रयितः" अद्य "अतिक्रयितः" अभवत्, यत्र एफएमएस निवेशकाः मार्च २०२४ तः प्रथमवारं शुद्ध-ओडब्ल्यू-बाण्ड्-मध्ये परिवर्तनं कृतवन्तः

अत्यन्तं पूर्वाग्रही फेडः : बाजारः आगामिषु १२ मासेषु २०० आधारबिन्दुव्याजदरे कटौतीम् अपेक्षते, जोखिमसम्पत्त्याः "v-आकारस्य" पुनर्प्राप्तेः अभावेऽपि फेडः अद्यापि द फेडस्य व्याजदरेण यथासम्भवं आशावादी भवितुं आशां धारयति cut इदानीं मूल्येषु पूर्णतया प्रतिबिम्बितम् अस्ति।

यथा हार्टनेट् दर्शयति, अमेरिकीनियुक्तिम् अवलोक्य, गतषड्वारं निजीक्षेत्रस्य भागः कुलवेतनवृद्धेः ४०% तः न्यूनः अभवत्, तदनन्तरं मन्दताः अभवन् यतो हि "सरकारस्य तस्य मित्राणां च" (शिक्षा स्वास्थ्यसेवा च) श्रमविपण्यस्य वर्चस्वं उत्पादकतायां वृषभदृष्टिकोणस्य विरुद्धं भवति, "दीर्घबन्धाः" पुनः सर्वोत्तमः "कठिन-अवरोहण"-हेजः भवति

वस्तुवृषभविपण्यं अधुना एव आरब्धम् अस्ति

दीर्घकालीनबन्धनात् परं हार्टनेट् इत्यस्य मतं यत् बृहत्तरः अवसरः उद्भवति स्यात्, तथा च वस्तुनां वृषभविपण्यं अधुना एव आरब्धम् अस्ति:

यथा हार्टनेट् "२% विश्वतः ५% यावत्" संक्रमणस्य वर्णनं करोति, २० शताब्द्यां महङ्गानि सरासरी ५% अभवन्, केवलं वैश्वीकरणस्य, न्यूनऋणस्य, जनसांख्यिकीयविघटनस्य, प्रौद्योगिकीविघटनस्य च दुर्लभसंयोजनस्य कारणेन वर्धिता % २० वर्षेषु सीपीआई, परन्तु एतेषां बलानां वर्तमानविपर्ययस्य अर्थः अस्ति यत् महङ्गानि पुनः ५% यावत् संरचनात्मकं परिवर्तनं भवति ।

हार्टनेट् इत्यनेन अग्रे उक्तं यत् -

यद्यपि अधिकांशवस्तूनि वर्तमानकाले धर्मनिरपेक्षऋक्षविपण्ये दृश्यन्ते, तथापि तत् परिवर्तनं कर्तुं प्रवृत्तम् अस्ति, यतः २०२० तमस्य दशकस्य धर्मनिरपेक्षवस्तूनाम् वृषभविपण्यं अधुना एव आरब्धम्, यत्र ११% वार्षिकप्रतिफलं, ऋणं, घाताः, जनसांख्यिकीयविवरणं, विवैश्वीकरणं , कृत्रिमबुद्धिः च... शुद्धशून्यनीतयः सर्वाणि महङ्गानि जनयन्ति।

अस्य अर्थः अस्ति यत् 60/40 संतुलितविभागस्य कृते 2020 तमे दशके बन्धकानाम् अपेक्षया वस्तुनि उत्तमं प्रतिफलं दास्यन्ति, तथा च विगत 4 वर्षेषु कुलप्रतिफलनं निश्चितरूपेण एवम् सूचयति: 30 वर्षीयं कोषस्य उपजं -39 % अस्ति, यदा तु वस्तूनाम् +116 प्रतिफलनं भवति %;