समाचारं

जनरल् मोटर्स् इत्यस्य संचरणविफलतायाः विषये विशालवर्गक्रियामुकदमानां सामना भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसङ्घीयअपीलन्यायालयेन जनरल् मोटर्स् इत्यस्मै वर्गीय-कार्यवाही-मुकदमस्य सामना कर्तुं आदेशः दत्तः यत् सः २६ अमेरिकी-राज्येषु कानूनानां उल्लङ्घनं कृतवान् इति दावान् करोति यत् एतत् ज्ञात्वा दोषपूर्ण-संचरण-युक्तानि लक्षशः कार-ट्रक-एसयूवी-वाहनानि विक्रीतवान् इति रायटर्-पत्रिकायाः ​​समाचारः

अमेरिकी षष्ठवृत्तस्य अपीलन्यायालयस्य त्रयः न्यायाधीशाः अगस्तमासस्य २८ दिनाङ्के एतत् निर्णयं जारीकृतवन्तः । न्यायालयेन उक्तं यत् निम्नन्यायालयस्य न्यायाधीशस्य अधिकारः अस्ति यत् चालकाः 8l45 अथवा 8l90 अष्टगतिस्वचालितसंचरणेन सुसज्जितानां मॉडलवर्षेभ्यः 2015 तः 2019 पर्यन्तं कैडिलैक्, शेवरलेट्, जीएमसी वाहनानां विषये वर्ग-कार्यवाही-मुकदमान् दातुं शक्नुवन्ति।

अस्मिन् मुकदमे प्रायः ८,००,००० जीएम-वाहनानि सन्ति, येषु ५१४,००० प्रमाणितवाहनानि सन्ति । अत्र सम्मिलिताः विशिष्टाः मॉडलाः सन्ति यथा कैडिलैक् सीटीएस, सीटी६ तथा एस्केलेड्;

चालकाः वदन्ति यत् उच्च-गियार्-मध्ये वाहनानि कम्पन्ते, स्पन्दन्ति च, निम्न-गियार्-मध्ये च झटका भवन्ति, मरम्मतस्य अनन्तरम् अपि । ते जीएम इत्यस्य उपरि अपि आरोपयन्ति यत् विक्रेतारः उपभोक्तृभ्यः आश्वासनं दातुं प्रवृत्ताः सन्ति यत् गियरपरिवर्तनस्य समये हिंसकाः कम्पाः "सामान्यः" इति।

वर्ग-कार्य-प्रमाणीकरणस्य विरोधे जीएम इत्यनेन उक्तं यत् अधिकांशः वर्गसदस्याः उपरि वर्णितानां समस्यानां सामना कदापि न कृतवन्तः अतः मुकदमान् कर्तुं स्थापनस्य अभावः अस्ति। जीएम इत्यनेन अपि उक्तं यत् वर्गसदस्यानां मध्ये विषयाः अत्यन्तं भिन्नाः सन्ति येन वर्गकार्याणि न्याय्यं कर्तुं न शक्यन्ते।

परन्तु सर्किट् जज करेन् नेल्सन मूर् इत्यनेन उक्तं यत् चालकाः कथितानां दोषपूर्णानां वाहनानां कृते यत् अत्यधिकं मूल्यं दत्तवन्तः तत् तेषां मुकदमानां कृते स्थातुं पर्याप्तम् अस्ति। तस्मिन् एव काले सा अजोडत्, "प्रत्येकः व्यक्तिगतः वादी जुडर् अथवा शिफ्ट् गुणवत्तायाः विषयान् सम्यक् कथं कियत्पर्यन्तं च अनुभवति स्म" इति जीएम इत्यनेन ज्ञातदोषः गोपितः वा चालकाः सूचनां महत्त्वपूर्णं मन्यन्ते वा इति विषये कोऽपि सम्बन्धः नास्ति न्यायालयेन जीएम इत्यस्य तर्कः अपि अङ्गीकृतः यत् बहवः सम्भाव्यदावाः मध्यस्थतायाः अधीनाः भवेयुः इति ।

अमेरिकी-जिल्लान्यायालयस्य न्यायाधीशं डेविड् लॉसनं प्रति एतत् प्रकरणं पुनः प्रेषितम् अस्ति यत् मिशिगन-नगरस्य डेट्रोइट्-मण्डलस्य कृते अस्ति । डेविड् लॉसनः गतवर्षस्य मार्चमासे वर्गीयक्रियायाः अनुमोदनं कृतवान् । कोहेन् मिलस्टीन् सेलर्स् एण्ड् टोल् इति विधिसंस्थायाः भागीदारः, वर्ग-कार्यवाही-मुकदमे चालकानां प्रतिनिधित्वं कुर्वन् वकीलः च टेड् लियोपोल्ड् इत्यनेन विज्ञप्तौ उक्तं यत्, “वयं मिशिगन-न्यायाधिकरणस्य समक्षं जनरल् मोटर्स्-कम्पनीं उत्तरदायीत्वं दातुं प्रतीक्षामहे

वर्गीयकार्याणां परिणामः न्यूनव्ययेन अधिकं क्षतिपूर्तिः भवितुम् अर्हति यत् यदि वादीः व्यक्तिगतरूपेण मुकदमान् कर्तुं बाध्यन्ते स्म।

अमेरिकी-अपील-न्यायालयेन षष्ठ-वृत्तस्य कृते अस्य प्रकरणस्य श्रवणं कृतम्, यस्मिन् जनरल् मोटर्स्-चालकः वादी आसीत्, जनरल् मोटर्स्-कम्पनी लिमिटेड् प्रतिवादी च आसीत्, प्रकरणसङ्ख्या २३-१९४०

जनरल् मोटर्स् इत्यनेन प्रतिवेदनानां विषये टिप्पणीं कर्तुं अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।