समाचारं

आयातितानां स्वदेशीयानां च औषधानां समानसामग्रीणां मध्ये किमपि भेदः अस्ति वा ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा हाङ्गझौ-नगरस्य एकः पिता स्वस्य ६ वर्षीयं बालकं माइकोप्लाज्मा-निमोनिया-रोगस्य चिकित्सायै चिकित्सालयं नीतवान् तदा सः आविष्कृतवान् यत् षड्मासात् पूर्वं तस्य एव माइकोप्लाज्मा-न्यूमोनिया-रोगेण पीडितः सन् तस्य अन्यः बालकः यत् आयातितं एजिथ्रोमायसिन् "जिथ्रोमैक्स" प्राप्तवान् तत् अधुना उपलब्धं नास्ति तस्मिन् एव तृतीयकचिकित्सालये, तथा च केवलं स्वदेशीयरूपेण उत्पादितानि औषधानि एव उपलभ्यन्ते स्म ।

घरेलुनिर्मितेन एजिथ्रोमाइसिन्-इत्यनेन २ दिवसेभ्यः परं बालस्य स्थितिः न सुधरति स्म, उच्चज्वरः अपि पुनः पुनः आगतः इति स्वाभाविकतया मातापितरौ अतीव चिन्तिताः आसन् अनेकविवर्तनानन्तरं अन्ततः अन्यस्मिन् चिकित्सालये अतिरिक्तशय्यायाः उपयोगेन आन्तरिकरोगीरूपेण आयातितं एजिथ्रोमाइसिन् इति औषधं लिखितम् (बहिःरोगीसेवाः अद्यापि न उपलब्धाः आसन्)। तस्याः रात्रौ बालस्य उच्चज्वरः शान्तः अभवत्, ततः सः स्वस्थः भूत्वा त्रिदिनानन्तरं चिकित्सालयात् मुक्तः अभवत् ।

यदा एतादृशं किमपि घटते तदा पिता किं क्रोधं अनुभविष्यति इति भवन्तः सर्वथा कल्पयितुं शक्नुवन्ति।

केवलं दश-डॉलर-मूल्य-अन्तरस्य कृते मम बहुमूल्यः पुत्रः द्वौ दिवसौ अपि रोगेन पीडितः भूत्वा स्वस्य स्थितिः दुर्गतिम् अपि सहते? ! यदि त्वं मम बालकाय उत्तमं औषधं न दास्यसि तर्हि अहं भवता सह युद्धं करिष्यामि!

पितुः जाँचः ज्ञातवान् यत् २०२३ तमे वर्षे राष्ट्रियौषधकेन्द्रीकृतक्रयणवार्तालापेषु आयातितौ औषधस्य जिथ्रोमैक्सस्य उद्धृतं ५.५८ युआन्/बैगं कृतम्, यदा तु घरेलु एजिथ्रोमाइसिन् इत्यस्य न्यूनतमं उद्धृतं मूल्यं ०.९८ युआन्/बैगम् आसीत् त्रिदिवसीयचिकित्सायाः पाठ्यक्रमस्य मूल्यं १४ युआन् आसीत्, अतः जिथ्रोमेक्स इत्यस्य चयनं न कृतम् । अवश्यं मौखिकौषधानां मूल्यान्तरं एषः एव इन्जेक्शन्-युक्तस्य एजिथ्रोमाइसिन्-इत्यस्य मूल्यान्तरं अधिकं भविष्यति, परन्तु केवलं द्वि-अङ्केषु एव अस्ति ।

अन्तिमेषु वर्षेषु राष्ट्रियकेन्द्रीकृतौषधक्रयणवार्तालापेषु “आत्मसौदामिकी” इत्यस्य परिणामेण केचन आयातितानि औषधानि चिकित्साबीमात् बहिष्कृतानि, चिकित्सालयैः च निवृत्तानि अभवन् यदा बहवः जनाः चिकित्सां याचन्ते तदा ते पश्यन्ति यत् तेषां प्रयुक्तानि केचन आयातानि औषधानि शान्ततया अन्तर्धानं जातम् ।

अतः अत्र अत्यन्तं महत्त्वपूर्णः प्रश्नः आगच्छति-

आयातितानां औषधानां अभावः अस्माकं चिकित्सां प्रभावितं करिष्यति वा ? समानैः अवयवैः आयातितानां औषधानां घरेलु औषधानां च मध्ये किमपि स्पष्टः अन्तरः भविष्यति वा ?

प्रथमं निष्कर्षस्य विषये वदामः-

भिन्न-भिन्न-निर्मातृभिः उत्पादितानां समानानां औषध-सामग्रीणां खलु भिन्न-भिन्न-प्रभावशीलता, प्रतिकूल-प्रतिक्रिया च भविष्यति, विशिष्टाः भेदाः च बृहत् वा लघु वा भवितुम् अर्हन्ति केचन ९५ अंकस्य ९० बिन्दुस्य च अन्तरं, केचन ९८ बिन्दुस्य ६१ बिन्दुस्य च अन्तरं भवन्ति ।

परन्तु अत्र भेदः मुख्यतया मूलऔषधानां सामान्यौषधानां च मध्ये अस्ति, न तु आयातितौषधानां घरेलुऔषधानां च मध्ये इति ज्ञातव्यम् । केवलं विकासस्य अवस्थायाः कारणात् आयातितानि औषधानि मुख्यतया मौलिकौषधानि सन्ति, आन्तरिकौषधानि च मुख्यतया जेनेरिकौषधानि सन्ति इति अस्य अर्थः न भवति यत् आयातितौषधानि देशीयौषधानां अपेक्षया अवश्यमेव श्रेष्ठानि सन्ति, न च स्वदेशीयौषधानि आयातितौषधानि इव उत्तमाः इति वक्तुं शक्यते सामान्यतः । अस्माभिः अन्तरालस्य सम्मुखीभवितव्या, परन्तु आत्मनः अवमाननं मा कुरुत।

यद्यपि मूलौषधेषु सामान्यौषधेषु च समानाः सक्रियघटकाः सन्ति तथा च बहवः सामग्रीविनिर्देशाः सम्यक् समानाः सन्ति तथापि वास्तविकचिकित्साप्रयोगेषु भेदाः सन्ति

प्रथमः भेदः सज्जीकरणप्रौद्योगिक्याः भेदः अस्ति

एकं कैप्सूलं, कणिकापुटं, गोली, चूर्णस्य शीशी च औषधस्य भिन्नाः मात्रारूपाः सन्ति, येषु एजिथ्रोमाइसिन् इत्यादीनि मूलभूमिकां निर्वहन्ति सक्रियद्रव्याणि सन्ति, तथा च निर्माणप्रक्रियायाः कृते आवश्यकाः सहायकाः अपि सन्ति

केचन औषधसहायकाः सक्रियद्रव्याणां उत्तमशोषणार्थं विलीनीकरणे सहायकाः भवन्ति, केचन सक्रियसामग्रीणां जठराम्लेन नाशं निवारयन्ति, केचन च सक्रियसामग्रीणां वेष्टनं कृत्वा धीरेण समानरूपेण च मुक्तिं कुर्वन्ति (यथा इबुप्रोफेन् निरन्तरं-विमोचन-कैप्सूलम्) एतेषां सहायकानां उपस्थितिः विना अनेकेषां औषधानां सक्रियद्रव्याणि प्रत्यक्षतया सेवनेन किमपि चिकित्साप्रभावं न जनयितुं शक्नुवन्ति स्म

अत्र मुख्यः विषयः अस्ति यत् मूल-औषधस्य पेटन्ट-संरक्षणस्य अवधिः समाप्तः भवति ततः परं केवलं सक्रिय-अवयवानां संरचना, उत्पादन-विधिः च प्रकटिता भविष्यति, न तु सज्जीकरण-विधिनाम् सम्पूर्णः समुच्चयः, किं पुनः सम्पूर्ण-औषध-उत्पादन-पङ्क्तिः, अनुभविनो तान्त्रिक-कर्मचारिणः च

न समुचितं उपमां प्रयोक्तुं पेकिङ्ग्-बकस्य पाकप्रक्रियायां कोऽपि रहस्यं नास्ति, परन्तु एकमेव बकं प्रयुक्ते चेदपि भिन्न-भिन्न-भोजनागारयोः भर्जनस्य गुणवत्तायां बहु भिन्नता भवितुम् अर्हति

मूल औषधनिर्मातृणां प्रायः दृढं अनुसंधानविकासक्षमता भवति तथा च सख्त उत्पादनगुणवत्तानियन्त्रणं भवति पेटन्टकालस्य उदारः अनन्यः आयः तेषां निरन्तरं तकनीकीअनुभवं संचयितुं उत्पादनप्रक्रियासु सुधारं कर्तुं च समर्थयितुं शक्नोति। जेनेरिक औषधनिर्मातारः प्रमुखतया निर्माणप्रक्रियाप्रौद्योगिकीभिः सीमिताः भवितुम् अर्हन्ति, अथवा ते उच्चस्तरीयसहायकानाम् उपयोगं कर्तुं न शक्नुवन्ति यतोहि मूल्यानि न्यूनीकृतानि सन्ति, येन अन्ततः समानसक्रियसामग्रीणां उपयोगेन भिन्नप्रभावशीलतायुक्तानां औषधानां उत्पादनं भवति

द्वितीयः भेदः प्रतिकूलप्रतिक्रियाभेदः

औषधत्वेन प्रभावकारितायाः चिन्तायाः अतिरिक्तं प्रतिकूलप्रतिक्रियासु अपि विशेषं ध्यानं दातव्यं, ये प्रायः दुष्प्रभावाः इति उच्यन्ते

समानसामग्रीयुक्तयोः समानसामग्रीयुक्तयोः औषधयोः कृते यदि नैदानिकप्रभावशीलतायाः दरः ९५% भवति तर्हि एकस्मिन् एलर्जीविपरीतप्रतिक्रियायाः प्रकोपः १,००० मध्ये १ भवति, एकः पेटी च ५० युआन् मूल्येन विक्रीयते, एलर्जीप्रतिक्रियायाः प्रकोपः च अन्यः ५% , २० युआन् प्रति पेटी विक्रीयते, भवान् कः चिनोति? अहं न जानामि यत् अन्ये जनाः कथं चयनं कुर्वन्ति तथापि अहं अवश्यमेव महत्तरं न्यूनाधिकं एलर्जीयुक्तं चिनोमि ।

प्रतिकूलप्रतिक्रियाणां भवितुं मुख्यतया औषधस्य शुद्धतायाः सम्बन्धः भवति । ते रासायनिकरूपेण संश्लेषिताः वा प्राकृतिकरूपेण निष्कासिताः औषधाः वा, अशुद्धयः अनिवार्यतया मिश्रिताः भविष्यन्ति कार्बनिकरासायनिकविक्रियासु कदाचित् "आइसोमर्" भविष्यन्ति ये सहस्रशः माइलदूरे भवन्ति केचन अशुद्धयः मनुष्याणां पशूनां च अहानिकारकाः, केचन एलर्जी जनयन्ति, केचन अशुद्धयः च निश्चितसान्द्रतां प्राप्य घातकाः भवन्ति

१९८० तमे दशके जन्म प्राप्यमाणानां सर्वेषां स्मृतयः भवितुम् अर्हन्ति यदा वयं युवानः आसन् तदा पेनिसिलिन-इत्यस्य इन्फ्यूजनात् पूर्वं प्रतिवारं अतीव कष्टप्रदं त्वचापरीक्षां कर्तव्यम् आसीत् यत् भवन्तः तस्य इन्जेक्शन्-करणात् पूर्वं एलर्जी न सन्ति इति सुनिश्चितं भवति स्म किन्तु अधुना, वैद्याः प्रायः केवलं मौखिकरूपेण पृच्छन्ति यत् भवन्तः एंटीबायोटिक्स् इति औषधं लिखितुं पूर्वं तस्य एलर्जी भवति।

अवश्यं प्रतिजीवकदवानां उन्नयनस्य कारणेन एतत् अस्ति, परन्तु महत्त्वपूर्णं यत् औषधशुद्धिकरणप्रक्रियाणां उन्नतिः अस्ति । १९९० तमे दशके मम देशस्य प्रतिजीवनानां उत्पादनप्रक्रिया अधुना एव आरब्धा आसीत्, गुणवत्तानियन्त्रणस्तरः च चिन्ताजनकः आसीत्, उत्पादितानि औषधानि सामान्यतया अशुद्धिभिः मिश्रितानि आसन्, येषां उपेक्षा कर्तुं न शक्यते स्म, यस्य परिणामेण औषधस्य एलर्जी, मृत्युः अपि भवति

वैज्ञानिकसंशोधकानां कतिपयानां पीढीनां प्रयत्नानन्तरं प्रतिजीवकदवानां शुद्धिप्रक्रिया अधुना अत्यन्तं परिपक्वा अस्ति, अतः प्रतिजीवकदवानां प्रति एलर्जीप्रतिक्रियाः अनेकक्रमेण न्यूनीकृताः सन्ति पूर्वचीनविज्ञानप्रौद्योगिकीविश्वविद्यालये जैवइञ्जिनीयरिङ्गप्रमुखः, यत्र अहं स्नातकपदवीं कृतवान्, पूर्वं चीनदेशस्य प्रथमेषु एंटीबायोटिकनिर्माणप्रमुखेषु अन्यतमः आसीत्, एतस्य च बहुभागः मम शिक्षकानां योगदानस्य कारणेन अस्ति

परन्तु प्रतिजीवशुद्धिप्रक्रियायाः परिपक्वतायाः अर्थः न भवति यत् सर्वेषां औषधानां शुद्धिप्रक्रिया परिपक्वा विश्वसनीयः च अस्ति । केषाञ्चन औषधानां कृते येषां अत्यन्तं उच्चशुद्धतायाः आवश्यकता भवति, विशेषतः शिराभिः औषधानां कृते, अत्यन्तं लघुशुद्धयः प्रमुखाः प्रतिकूलप्रतिक्रियाः जनयितुं शक्नुवन्ति । अस्मिन् समये विभिन्नानां औषधकम्पनीनां मध्ये बलस्य अन्तरं प्रतिबिम्बितम् अस्ति ।

अस्य लेखस्य आरम्भे hangzhou-पित्रा सम्मुखीकृतस्य प्रकरणस्य विषये पुनः गत्वा, pfizer pharmaceuticals’ zithromax’s azithromycin इति, hainan beite pharmaceutical’s bazu अपि azithromycin इति अस्ति यदि भवतः विकल्पः अस्ति तर्हि भवतः कस्मिन् औषधकम्पनीयाम् अधिकं विश्वासः भविष्यति?

तृतीयः भेदः औषधानुमोदनप्रक्रियायां अन्तरं भवति

गम्भीरमूलौषधानां प्रक्षेपणं (१५ दिवसेषु विकसितं निश्चितं कमलं विहाय) बृहत्-परिमाणेन यादृच्छिक-द्वि-अन्ध-चरण-तृतीय-चरणस्य नैदानिक-परीक्षणैः गन्तुं आवश्यकं यत् औषधस्य महत्त्वपूर्ण-प्रभावशीलता अस्ति तथा च प्रतिकूल-प्रतिक्रियाः स्वीकार्य-परिधि-मध्ये सन्ति इति पुष्टिं कर्तुं, ततः च विक्रयणार्थं अनुमोदितुं शक्यते। एषा प्रक्रिया प्रायः कतिपयवर्षेभ्यः यावत् भवति, कोटिकोटिरूप्यकाणां व्ययः च भवति । मूल औषधस्य प्रभावशीलता, सुरक्षा च प्रत्यक्षप्रयोगात्मकदत्तांशैः सिद्धा भवति ।

परन्तु जेनेरिक औषधानि भिन्नानि सन्ति जेनेरिक औषधानि विपण्यां स्थापयितुं पूर्वं केवलं "संगतिमूल्यांकनं" करणीयम् ।

संक्षेपेण, वयं पूर्वमेव फाइजरस्य जिथ्रोमैक्सस्य माध्यमेन जानीमः यत् एजिथ्रोमाइसिन् माइकोप्लाज्मा निमोनियायाः चिकित्सायां सुरक्षितं प्रभावी च अस्ति अधुना यदा अस्य घटकस्य पेटन्टस्य अवधिः समाप्तः अस्ति, तदा अन्याः औषधकम्पनयः एजिथ्रोमाइसिन् इत्यस्य उत्पादनं विना प्राधिकरणं कर्तुं शक्नुवन्ति, यावत् ते सिद्धयन्ति यत् एजिथ्रोमाइसिन् i इत्यस्य अवयवः produce are , content, dissolution इत्यादीनि मूल्यानि zithromax इत्यनेन सह सङ्गतानि सन्ति, भवान् प्रत्यक्षतया अनुमोदनं प्राप्तुं शक्नोति।

आँकडानुसारं जिथ्रोमैक्सस्य पेटन्टस्य समाप्तेः अनन्तरं चीनदेशे ६२९ एजिथ्रोमाइसिन् औषधस्य अनुमोदनानि अनुमोदितानि सन्ति, येषु ३१२ औषधकम्पनयः सम्मिलिताः सन्ति स्पष्टतया, एतेषां औषधकम्पनीनां कृते ये स्थिरतामूल्यांकनं उत्तीर्णाः सन्ति, तेषां कृते एजिथ्रोमाइसिन् औषधानां उत्पादनार्थं समानप्रक्रियामानकैः सह फाइजरस्य उत्पादनपङ्क्तयः उपयोक्तुं असम्भवम्।

प्रसिद्धकारणैः सह मिलित्वा चीनदेशस्य औषधानुमोदनप्रक्रियायां केचन मक्षिकाः व्याघ्राः च बाधां जनयिष्यन्ति इति अनिवार्यम्।

जेनेरिक औषधेषु मम व्यक्तिगतः विश्वासः तावत् अधिकः नास्ति।

परन्तु तदा पुनः सर्वेषु औषधवर्गेषु मूलऔषधानां सामान्यौषधानां च मध्ये महत्त्वपूर्णः अन्तरः नास्ति । अत्र "उपयोगी" इति मम अभिप्रायः अस्ति यत् दक्षता मूलभूतानाम् आवश्यकतानां पूर्तये कर्तुं शक्नोति, प्रतिकूलप्रतिक्रियाः आक्रोशजनकाः न सन्ति, समग्रः स्कोरः च मोटेन ९५ बिन्दुः ८८ बिन्दुः च मध्ये अन्तरः भवति अवश्यं ९५ स्कोरः श्रेष्ठः, परन्तु ८८ स्कोरः दुष्टः इति वक्तुं न शक्यते ।

अस्माकं चिकित्सां यत् वस्तुतः प्रभावितं करोति तत् अस्ति यत् मूल-औषध-अङ्कः ९५ अंकाः, जेनेरिक-औषध-अङ्कः ६१ अथवा ५८ अंकाः अपि भवति... एतत् सामान्यं वक्तुं न शक्यते, परन्तु एतत् अस्ति एव |.

केचन रचनात्मकाः टिप्पण्याः : १.

राष्ट्रीयकेन्द्रीकृतौषधक्रयणवार्तालापः अवश्यमेव चिकित्साबीमानिधिं रक्षितुं जनानां चिकित्साभारं न्यूनीकर्तुं च साधु वस्तु अस्ति तथापि यदि कार्यं अधिकं विस्तृतं मानवीयं च भवितुम् अर्हति, यदा मूलऔषधानां जेनेरिकौषधानां च मध्ये महत् अन्तरं भवति तदा उच्चम् -priced original drugs can be opened up , रोगिभ्यः एकं अधिकं विकल्पं दत्त्वा, यद्यपि सः स्वयमेव वेतनविकल्पः अस्ति, सर्वेषां अधिकं सुरक्षिततां अनुभवितुं शक्नोति।

तान् सर्वान् मा हन्तु।