समाचारं

जियांग्क्सी-नगरस्य नान्चाङ्ग्, चोङ्गकिङ्ग्, सिचुआन् इत्यादिषु स्थानेषु प्राथमिक-माध्यमिकविद्यालयानाम् उद्घाटनं स्थगितम् अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियांगक्सी टीवी स्टेशनस्य अन्तर्गतं "अर्बन् लाइव्" इति वीचैट् सार्वजनिकलेखस्य अनुसारं सितम्बरमासस्य प्रथमदिनाङ्के सायंकाले जियांगसीप्रान्तस्य नान्चाङ्गनगरे प्राथमिकविद्यालयस्य छात्राणां बहवः अभिभावकाः विद्यालयात् सूचनां प्राप्तवन्तः यत् आगामिसप्ताहे उष्णमौसमस्य कारणात्... विद्यालयः विद्यालयवर्षस्य आरम्भं एकसप्ताहं स्थगयति स्म तथा च आधिकारिकतया ९ सितम्बरदिनाङ्के कक्षां प्रारभते स्म। संवाददाता नानचाङ्गनगरशिक्षाब्यूरोतः ज्ञातवान् यत् वर्तमानकाले नानचाङ्गनगरस्य होङ्गगुटानमण्डलस्य, ज़िहूमण्डलस्य, डोङ्गुमण्डलस्य, किङ्ग्युन्पुमण्डलस्य च प्राथमिकविद्यालयानाम् उद्घाटने विलम्बस्य सूचना दत्ता अस्ति एतेषु चतुर्षु मण्डलेषु प्राथमिकविद्यालयाः स्थगिताः सन्ति ९ सितम्बर् दिनाङ्कः निरन्तरं उष्णमौसमस्य कारणात् वर्गः आधिकारिकतया आरभ्यते।

पूर्वं @nanchangweather इत्यनेन weibo इत्यत्र प्रकाशितस्य वार्तानुसारं सितम्बर्-मासस्य प्रथमदिनात् ५ दिनाङ्कपर्यन्तं नान्चाङ्ग-नगरे सूर्य्यमयः, उष्णः, उच्चतापमानः च भविष्यति । १ सितम्बर् दिनाङ्के ०८:४२ वादने नान्चाङ्ग-मौसम-वेधशाला उच्चतापमानस्य नारङ्गवर्णीयं चेतावनी-संकेतं जारीकृतवान् । १ सेप्टेम्बर् दिनाङ्के नान्चाङ्ग-नगरे सर्वाधिकं तापमानं ३९ डिग्री सेल्सियसस्य समीपे आसीत् ।

29 अगस्त को चोंगकिंग नगरपालिका जनसरकार के सामान्य कार्यालय के आधिकारिक सार्वजनिक खाते के अनुसार, निरंतर धूप और गर्म मौसम के कारण, चोंगकिंग के युझोंग जिला, शापिंगबा जिला, जियांगबेई जिला, लिआंगजियांग नई जिला, दादुकोउ जिला, युबेई जिला, बिशान जिला , and yongchuan district , liangping district, fengjie county and other districts इत्यस्य जिला तथा काउण्टी शिक्षा समितिः क्रमशः "2024 तमस्य वर्षस्य पतने प्राथमिक-माध्यमिक-विद्यालयानाम् (बालवाड़ी) प्रारम्भसमयस्य समायोजनस्य सूचना" जारीकृतवन्तः, येन 2024 तमस्य वर्षस्य आरम्भस्य विस्तारः कृतः विद्यालयः ९ सितम्बरपर्यन्तं।

अपूर्ण-आँकडानां अनुसारं पूर्वं सिचुआन्-नगरस्य ज़िगोङ्ग-नगरस्य, लेशान-नगरस्य, नान्चोङ्ग-नगरस्य, सुइनिङ्ग-नगरस्य, लुझौ-नगरस्य, जियाङ्ग-नगरस्य, दाझौ-नगरस्य, अन्येषां स्थानानां च शिक्षाविभागैः सूचनाः जारीकृताः यत् हालस्य निरन्तर-उच्चतापमानस्य कारणात् उद्घाटनम् of primary and secondary schools in the city स्थगितम् अस्ति, अधिकतमं यावत् कक्षाः आधिकारिकतया ९ सितम्बर् दिनाङ्के आरभ्यन्ते।