समाचारं

के वेन्झे-नगरस्य निरोधन्यायालयः एकदा "पक्षे सर्वे उत्तरदायित्वं त्यजन्ति" इति शोकम् अकरोत् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य यूनाइटेड् न्यूज नेटवर्क् इत्यनेन १ सितम्बर् दिनाङ्के ज्ञातं यत् ताइवानस्य पीपुल्स पार्टी इत्यस्य अध्यक्षः को वेन्झे, ताइपेनगरस्य पूर्व उपमेयरः पेङ्ग झेन्शेङ्ग च बीजिंग-चीन-नगर-काण्डे भ्रष्टाचारस्य घूसस्य च आरोपेण अभियोजकैः निरुद्धौ ताइपे-जिल्लान्यायालयः ८ वादने आहूता भविष्यति अद्य रात्रौ निरोधन्यायालये के पेङ्ग च प्रथमं मञ्चं गृहीतवन्तौ, ताइपे-जिल्ला अभियोजककार्यालयेन प्रकरणस्य निबन्धनार्थं त्रयाणां अभियोजकानाम् एकं दलं प्रेषितम्। विलम्बितरात्रौ क्लान्ततायाः प्रश्नोत्तरं विवादं न जनयितुं न्यायालयेन उक्तं यत् यदि सा ११ वादनपर्यन्तं भवति तर्हि के पेङ्ग च रात्रौ प्रश्नोत्तरं स्थगयितुं श्वः न्यायालयस्य सत्रं पुनः आरभ्यतुं आवेदनं कर्तुं शक्नुवन्ति।

ताइवान मीडिया डेटा मानचित्र

कथ्यते यत् तस्य गृहीतस्य पूर्वं के वेन्झे जनपक्षस्य नेतारं प्रति सन्देशं प्रेषितवान् यत् "समग्रस्य केन्द्रीयदलस्य मुख्यालये सैन्यपरामर्शदातृणां वा सेनापतयः वा अभावः अस्ति ये समग्रस्थितेः आज्ञां कर्तुं शक्नुवन्ति। अवश्यं समस्या ली वेन्जोङ्ग्, 1999 इत्यस्य कारणतः अभवत्। किन्तु अयं व्यक्तिः मया नियुक्तः, अतः अहं अवश्यं भवता महत्तमं उत्तरदायित्वं ग्रहीतव्यम्” इति ।

को वेन्झेः अपि शोचति स्म यत् कुओमिन्ताङ्ग-नगरे सर्वे उत्तरदायित्वं त्यजन्ति स्म यत् "घटनायाः निबन्धने सर्वे उत्तरदायित्वं त्यजन्ति इति द्रष्टुं शक्यते । वस्तुतः सर्वे २५% उत्तरदायित्वं स्कन्धं स्वीकृतवन्तः, प्रकरणं च पलटितम् । अतः the press conference included पश्चात् यदा अहं लेखाधिकारिणः विरुद्धं मुकदमान् कृतवान् तदा समग्रः विषयः अप्रबन्धनीयः अभवत्” इति ।

ताइवान-माध्यमानां पूर्व-समाचारानाम् अनुसारं ताइपे-नगरस्य मेयर-को वेन्झे-इत्यस्य कार्यकालस्य कालखण्डे ताइपे-नगरस्य जिंग्हुआ-नगरस्य तल-क्षेत्रस्य अनुपातः ८४०% यावत् तीव्ररूपेण वर्धितः, बहिः जगति को वेन्झे-इत्यस्य एस्कॉर्ट-उद्योगे प्रश्नः कृतः ताइपे-जिल्ला-अभियोजक-कार्यालयेन अस्मिन् वर्षे मे-मासे पृथक्-पृथक् अन्वेषणं कृतम्, के वेन्झे इत्यादीनां नामकरणं कृत्वा, भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगाय निर्देशः दत्तः यत् सः प्रमाणानि संग्रहीतुं, तत्कालीन-उपमेयर-पेङ्ग-झेन्शेङ्ग-इत्यस्य, ताइपे-नगरस्य सर्वकारस्य अधिकारिणां, अन्येषां च व्याख्यानार्थं साक्षात्कारं करोतु।

ताइवान-देशस्य मीडिया-माध्यमेन उक्तं यत् ताइवान-नगरस्य अभियोजक-संस्थायाः साक्षात्कारः के वेन्झे-इत्यस्य साक्षात्कारः अगस्त-मासस्य ३० दिनाङ्के अभवत् ।यतो हि सः रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्, अतः अभियोजकाः ३१ अगस्त-दिनाङ्के प्रातःकाले न्यायालये तं गृहीतवन्तः के वेन्झे तस्य नियुक्तः वकिलः च अभियोजकस्य गृहीतत्वं अवैधम् इति मन्यन्ते स्म, तस्मिन् दिने न्यायालये अभियोगार्थं आवेदनं कृतवन्तः परन्तु अङ्गीकृताः ३१ अगस्तस्य अपराह्णे ताइपे-जिल्ला अभियोजककार्यालयेन अन्यः सुनवायी कृता यत् को वेन्झे भ्रष्टाचारस्य लाभस्य च अपराधे सम्बद्धः अस्ति, तथा च शङ्का गम्भीरः अस्ति तथा च साझेदारीरूपेण साक्ष्याणां विनाशस्य जोखिमः अस्ति न्यायालयेन अनुज्ञां विना तं निरुद्धं कर्तुं प्रार्थितवान्।