समाचारं

दंश्! अत्र शाङ्घाई-नगरं गच्छन्तीनां जापानी-विश्वविद्यालयस्य छात्राणां कृते "स्वागत-पत्रम्" अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के अपराह्णे प्रायः त्रयः घण्टानां विमानयानस्य अनन्तरं "शतं जापानी महाविद्यालयस्य छात्राः चीन·शङ्घाई-स्थानकं पश्यन्तु" इति कार्यक्रमे भागं गृहीतवन्तः जापानी-महाविद्यालयस्य छात्राः शाङ्घाई-नगरं प्रति उड्डीयन्ते स्म अल्पविश्रामं कृत्वा ते भ्रमणार्थं बण्ड् आर्ट् सेण्टर् प्रति प्रस्थिताः । तदनन्तरं शाङ्घाई-नगरस्य अत्यन्तं प्रतिष्ठित-बण्ड्-इत्यत्र उष्णस्वागत-पार्टी आयोजिता ।
caption: जापानी महाविद्यालयस्य छात्राः शाङ्घाईनगरम् आगच्छन्ति। xinmin evening news इति संवाददाता झाङ्ग लाङ्ग इत्यस्य चित्रम्
"चीन-जापान-देशयोः जलपट्टिकायाः ​​पृथक्कृताः निकट-परिजनाः सन्ति । सम्प्रति चीन-जापानयोः मध्ये अर्थव्यवस्था, व्यापारः, जन-जन-आदान-प्रदानम् इत्यादिषु विविधक्षेत्रेषु आदान-प्रदानं संवादः च अधिकाधिकं सक्रियः भवति, येन तेषां कृते सकारात्मकं वातावरणं निर्मितम् अस्ति द्वयोः देशयोः सम्बन्धस्य विकासः चीन-जापानयोः मध्ये जन-जन-आदान-प्रदानेषु महत्त्वपूर्णां भूमिकां निर्वहति "स्वागत-समागमे, जापानी-युवानां अस्य समूहस्य सम्मुखीभवति forward to this trip, xinmin evening news इत्यस्य मुख्यसम्पादकः miao kego अवदत् यत्, "शङ्गाई एकं आकर्षकं नगरं, सर्वान् नद्यः आलिंगयति इति नगरं च अस्ति। अस्मिन् यात्रायां भवन्तः यथार्थतया शाङ्घाई-नगरस्य आकर्षणं अनुभविष्यन्ति। आशासे यत् जापानी-युवकाः मित्राणि अस्मिन् अवसरे शाङ्घाई-नगरस्य विषये, वास्तविक-चीन-देशस्य विषये च अधिकं ज्ञातुं शक्नुवन्ति” इति ।
कैप्शनः - xinmin evening news इत्यस्य मुख्यसम्पादकः miao kegou इत्ययं भाषणं करोति। xinmin evening news इति संवाददाता झाङ्ग लाङ्ग इत्यस्य चित्रम्
शङ्घाईनगरे जापानस्य महावाणिज्यदूतावासस्य उपमहावाणिज्यदूतः ताकेनाका केइचिः स्वस्य महाविद्यालयदिनानि, चीनदेशे अल्पकालीनविदेश अध्ययनस्य अनुभवं च स्मरणं कृतवान् यस्मिन् सः ग्रीष्मकाले भागं गृहीतवान् सः आशासितवान् यत् अस्मिन् समये शाङ्घाई-नगरं गच्छन्तः जापानी-महाविद्यालयस्य छात्राः स्वस्य जिज्ञासां श्रोतुं शक्नुवन्ति, भविष्ये चीन-जापानी-विनिमयस्य विभिन्नेषु क्षेत्रेषु स्वस्वप्रतिभानां उपयोगं कर्तुं शक्नुवन्ति इति।
चीनदेशे जापानविमानसेवायाः सामान्यप्रतिनिधिः नाओहितो कोएडा चीनदेशे कार्यं कर्तुं स्वस्य व्यक्तिगतं अनुभवं साझां कृतवान् । "मोबाईल-भुगतानस्य लोकप्रियता, नूतन-ऊर्जा-विद्युत्-वाहनानां तीव्र-विकासः...चीन-देशस्य नवीनता आतङ्कजनक-दरेन प्रगच्छति। अहं निश्छलतया अनुभवामि यत् यदि अहं १० वा २० वर्षाणि पूर्वं चीनदेशम् आगतः स्यात् तर्हि इदं श्रेष्ठं स्यात् जापानदेशे यत् दृष्टवान् तत् सः दृष्टवान् श्रुतः च चीनदेशः तस्य व्यक्तिगत-अनुभवात् सर्वथा भिन्नः इति अवदत् । नाओहितो कोएडा आशास्ति यत् जापानदेशस्य युवानः अस्याः यात्रायाः माध्यमेन चीनस्य नवीनविकासस्य जीवनशक्तिं यथार्थतया अनुभवितुं शक्नुवन्ति।
कैप्शन : जापानी महाविद्यालयस्य छात्राः बण्ड् आर्ट सेण्टर् गच्छन्ति। xinmin evening news इति संवाददाता झाङ्ग लाङ्ग इत्यस्य चित्रम्
शङ्घाई अन्तर्राष्ट्रीयवस्तूनाम् नीलामकम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः शङ्घाई रॉकबण्ड् आर्ट सेण्टर कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च पेई ज़िन् १९८० तमे दशके चीन-जापानयोः मध्ये मैत्रीपूर्णं आदान-प्रदानं तथा च मीडिया-रिपोर्ट्-मध्ये दर्शितानां उष्ण-हृदयस्पर्शी-दृश्यानां स्मरणं कृतवान् तत्कालम् । सः अवदत् यत् जापानी-विश्वविद्यालयस्य छात्राणां शाङ्घाई-नगरस्य एषा यात्रा चीन-जापान-योः युवानां मध्ये भविष्य-उन्मुख-परस्पर-विश्वासं, सहकार्यं च अधिकं प्रवर्धयिष्यति |.
“दर्शनं शतवारं श्रोतुं योग्यम् अस्ति।“ चीनदेशं प्रति जापानीयानां महाविद्यालयस्य छात्राणां प्रतिनिधिमण्डलस्य मुख्यपरामर्शदातृत्वेन प्रोफेसरः हे वेइमिङ्गः जापानीमहाविद्यालयस्य छात्राणां कृते परिचयं कृतवान् यत् शाङ्घाईनगरं गहनं ऐतिहासिकं सांस्कृतिकं च धरोहरं विद्यमानं नगरम् अस्ति, तस्य विषये अतीव सहिष्णुता च अस्ति भिन्नाः संस्कृतिः। सः आशास्ति यत् अस्याः भ्रमणस्य माध्यमेन जापानीयुवकाः स्वनेत्रेण विश्वं द्रष्टुं, रूढिवादं भङ्गयितुं, स्वतन्त्रतया चिन्तयितुं, भविष्ये चीन-जापानयोः मैत्रीपूर्ण-आदान-प्रदानयोः समर्पणं, प्रचारं च कर्तुं शिक्षिष्यन्ति |.
कैप्शन : शाङ्घाई-नगरस्य भ्रमणकाले उपहारं प्राप्य जापानी-महाविद्यालयस्य छात्राः। xinmin evening news इति संवाददाता झाङ्ग लाङ्ग इत्यस्य चित्रम्
शङ्घाई-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-विश्वविद्यालयस्य उपाध्यक्षः झू क्षियाओकिङ्ग् इत्यनेन आशा व्यक्ता यत् एषः कार्यक्रमः चीनीय-जापानी-विश्वविद्यालयस्य छात्राणां मध्ये आदान-प्रदानस्य खिडकी भवितुम् अर्हति, चीनी-जापानी-विश्वविद्यालययोः मध्ये मैत्रीपूर्ण-आदान-प्रदानं अधिकं प्रवर्धयितुं, जापानी-विश्वविद्यालयस्य छात्राणां चीनी-भाषायाः अवगमनं गभीरं कर्तुं शक्नोति संस्कृतिं, अधिकं प्रामाणिकं व्यापकं च चीनं अवगन्तुं च।
कैप्शनः समूहचित्रम्। xinmin evening news इति संवाददाता झाङ्ग लाङ्ग इत्यस्य चित्रम्
"शतशः जापानीमहाविद्यालयस्य छात्राः चीनं पश्यन्ति·शंघाई-स्थानकं" इति कार्यक्रमस्य मेजबानी जापानदेशे चीनीयदूतावासेन कृतम्, तस्य सह-आयोजकत्वं च xinmin evening news तथा जापानस्य ओरिएंटल शिन्पो इत्यनेन कृतम् विदेशीयदेशैः सह मैत्रीं कर्तुं शङ्घाई-जनसङ्घस्य, शङ्घाई-माध्यमसमूहस्य च दृढं समर्थनं प्राप्तम् ।
xinmin evening news संवाददाता qi xu
प्रतिवेदन/प्रतिक्रिया