समाचारं

चीनदेशे अष्टवर्षेषु अयं आफ्रिकादेशस्य युवकः चीनदेशस्य ५० ग्रामान् गतवान् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झोउ येफान् मेण्डु च
२०१५ तमस्य वर्षस्य अन्ते स्वस्य गृहनगरे सर्वत्र दृश्यमानानां चीनीयमूलसंरचनानां परियोजनानां प्रेरणा प्राप्य मेण्डु नामकः कैमरूनदेशीयः युवा अध्ययनार्थं चीनदेशम् आगत्य पेकिङ्ग् विश्वविद्यालये नामाङ्कनं कृतवान् गतवर्षे मेण्डुः पेकिङ्गविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालयात् डॉक्टरेट्पदवीं प्राप्तवान् सः चीनदेशं प्रति आफ्रिकायुवाप्रतिनिधिमण्डलस्य प्रमुखरूपेण कार्यं कृतवान् अस्ति तथा च चीनदेशेन विदेशेषु च सहप्रायोजितसामाजिकसङ्गठनेषु सेवां कृतवान् सः चीनदेशाय प्रतिबद्धः अस्ति -आफ्रिका सहकार्यं युवानां आदानप्रदानं च करोति तथा च चीनीय-आफ्रिका-युवानां एकः उत्कृष्टः प्रतिनिधिः अभवत्।
चीनदेशम् अध्ययनार्थम् आगमनात् पूर्वं यूरोपे पूर्वमेव अध्ययनं कृतवान् मेण्डुः कैमरूनदेशस्य कन्फ्यूशियससंस्थायां स्वतः एव चीनीभाषां शिक्षितुं आरब्धवान् । अष्टवर्षेभ्यः चीनदेशे अध्ययनं कृत्वा निवासं कृत्वा केवलं चीनीभाषां श्रुत्वा सः चीनीयः वा विदेशीयः वा इति ज्ञातुं कठिनम्।
मेण्डु शाहाओ ग्रामे, ज़िंग्क्सियन काउण्टी, शान्क्सी
मेण्डु इत्यस्य मते चीनदेशे स्थित्वा एव चीनदेशस्य सर्वेषां पक्षानाम् गहनबोधः भवितुम् अर्हति । विद्यालयस्य पाठ्यक्रमे मेण्डुः “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य संयुक्तनिर्माणसम्बद्धसामग्रीषु सर्वाधिकं रुचिं लभते । चीनदेशे एतेषु वर्षेषु सः विविधसामाजिकप्रथानां शोधकार्याणां च सक्रियरूपेण भागं गृहीतवान्, “एकमेखला, एकः मार्गः” इति उपक्रमस्य निर्माणे भागं गृह्णन्तः बहवः कम्पनीः च अन्वेषणं कृतवान् मेण्डु इत्यनेन उक्तं यत् “बेल्ट् एण्ड् रोड् इनिशिएटिव्” इत्यनेन आफ्रिकादेशस्य मुखं परिवर्तितम् अस्ति तथा च आफ्रिकादेशस्य समाजे विकासस्य अवसराः आगताः सन्ति।
"चीनदेशे तृणमूलस्तरं गन्तुं अतीव रोचकं भवति, यतः भवन्तः चीनदेशस्य उत्पत्तिं तृणमूलस्तरं अवगन्तुं शक्नुवन्ति" इति मेण्डुः वर्षेषु चीनदेशस्य कुलम् ५० तृणमूलग्रामान् गतवान् इति अवदत् स्थानीय रीतिरिवाजानां दारिद्र्यनिवारणस्य च अनुभवः, सः चीनस्य तृणमूलशासनसंकल्पनानि पद्धतीश्च अवगच्छति, शिक्षते च। सः अवाप्तवान् यत् चीनदेशे बहवः तृणमूलग्रामकार्यकर्तारः स्वस्य समानवयसः युवानः सन्ति, यत् आफ्रिकादेशे दुर्लभम् अस्ति । "एते चीनदेशस्य युवानः स्नातकविद्यालयात् एव स्नातकपदवीं प्राप्तवन्तः, प्रथमसचिवरूपेण सेवां कर्तुं दूरस्थग्रामेषु गन्तुं च चितवन्तः। अस्माकं कृते एतत् अतीव शिक्षणीयम् अस्ति। तेषां भावनायाः प्रेरणा अभवत् यत् अहम् एतावता चीनीयग्रामेषु गन्तुं निश्चयं कृतवान्। " " .
२०२१ तमस्य वर्षस्य जुलैमासे शान्क्सी-प्रान्तस्य ज़िंग्क्सियन-मण्डलस्य शाहाओ-ग्रामे मेण्डु-सहितस्य १३ आफ्रिका-देशानां युवानः क्षेत्रेषु गभीरं गत्वा ग्रामजनैः सह संवादं कृतवन्तः, अनुभवादिभिः क्रियाकलापैः दरिद्रतानिवारणादिषु तृणमूलशासनस्य अनुभवं च ज्ञातवन्तः "प्रथमसचिवाः" इति । मेण्डुः अवदत् यत् गहनविनिमयकाले सः ज्ञातवान् यत् स्थानीयग्रामिणां विकासे अचञ्चलः विश्वासः अस्ति। प्रथमः सचिवः दलस्य नीतयः विचाराः च, उन्नतसंकल्पनाः प्रौद्योगिकीश्च आनयति, स्थानीयपरिस्थित्याधारितं लक्षितसमाधानं च प्रस्तावयति
मेण्डु इव अधिकाधिकाः आफ्रिकादेशस्य युवानः स्वप्नानि गृहीत्वा चीनदेशम् आगच्छन्ति, चीनदेशः विदेशेषु अध्ययनार्थं आफ्रिकादेशस्य द्वितीयः बृहत्तमः गन्तव्यः अभवत् २०१९ तमे वर्षे मेण्डुः सहसंस्थापकरूपेण चीनीयमित्रैः सह चीन-आफ्रिका-युवानां संघस्य सह-स्थापनं कृतवान्, यस्य उद्देश्यं चीन-आफ्रिका-सहकार्यस्य कार्ये अधिकं योगदानं दातुं युवानां शक्तिः उपयुज्यते स्म
सम्प्रति चीन-आफ्रिका-युवासङ्घः आफ्रिकादेशे रवाण्डा, बुर्किनाफासो, केन्या च देशेषु त्रीणि शाखाः स्थापितवान्, चीनदेशस्य शाङ्घाई, ग्वाङ्गडोङ्ग, हुनान् च नगरेषु बीजिंग-मुख्यालयं शाखाश्च स्थापितवान् महासङ्घः उद्यमैः विश्वविद्यालयैः च सह उत्तमसम्बन्धं स्थापितवान्, तथा च चीनस्य विभिन्नेषु भागेषु सामाजिक-आर्थिकस्थितीनां गहनबोधं प्राप्तुं आफ्रिका-युवानां कृते अवसरान् निर्मातुं स्थानीयसरकारैः सह सक्रियरूपेण सहकार्यं करोति, तथैव तृणमूलशासनव्यवस्थायाः च सह चीनी लक्षणम् ।
चीन-आफ्रिका-युवा-सङ्घस्य सहसंस्थापकः झोउ येफान् इत्यनेन उक्तं यत् सम्प्रति आफ्रिकादेशेषु ६०% अधिका जनसंख्या युवानः सन्ति, अयं अनुपातः वर्धते इति अपेक्षा अस्ति युवानः देशस्य भविष्याः सन्ति, चीन-आफ्रिका-देशयोः सहकार्यस्य अधिकगहन-स्थायि-विकासे, चीन-आफ्रिका-देशयोः साझीकृत-भविष्यस्य समुदायस्य निर्माणस्य दृष्ट्या च उभयपक्षस्य युवानः महत्त्वपूर्णां भूमिकां निर्वहन्ति |. युवावस्थायां स्थापितायाः मैत्री-जन-जन-कूटनीतिस्य आधारः चीन-आफ्रिका-युवानां पीढीनां उपरि अपि महत्त्वपूर्णः प्रभावं करिष्यति |.
मेण्डुः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य आगामि-२०२४ शिखरसम्मेलनस्य अपेक्षाभिः परिपूर्णः अस्ति "एषः भव्यः कार्यक्रमः चीन-आफ्रिका-देशयोः मध्ये महत्त्वपूर्णः अवसरः च अस्ति । अहम् आशासे यत् मञ्चस्य अनन्तरं अधिकानि तन्त्राणि नीतयः च सन्ति येन आदान-प्रदानानाम् लाभः भविष्यति।" चीन-आफ्रिका-युवानां मध्ये परिचयः भविष्यति अस्माकं संघः आफ्रिका-देशेषु किशोर-बालानां कृते मूलभूत-शिक्षायाः लोकप्रियीकरणं, किशोर-महिलानां च व्यावसायिक-शिक्षा-प्रशिक्षणम् इत्यादिषु विषयेषु केन्द्रीभूता भविष्यति।”.
चीनदेशे आफ्रिकादेशस्य युवानां सामान्यतया चीनीभाषायाः प्रवाहः किमर्थं उत्तमः भवति ? झोउ येफान् चीन-आफ्रिका-युवानां आदान-प्रदानेषु भागं ग्रहीतुं स्वस्य बहुवर्षीय-अनुभवस्य आधारेण अपि अन्वेषणं दत्तवान् यत् - “चीन-देशम् आगच्छन्तः आफ्रिका-युवानां एकः मुख्यः उद्देश्यः चीनस्य उन्नत-अवधारणाः उत्तम-संस्कृतेः च ज्ञातुं, तस्य विषये च उत्तम-अवगमनं च अस्ति एकं स्थानं संस्कृतिः अवधारणाः च, तथा च स्थानीयभाषायां निपुणता अतीव महत्त्वपूर्णाः पूर्वापेक्षाः सन्ति ततः परं ते चीनीयसंकल्पनानां संस्कृतियाश्च पूर्णतया गहनतया च अध्ययनं कर्तुं शक्नुवन्ति, येन ते एतान् उन्नतान् अनुभवान् आफ्रिकादेशं प्रति पुनः आनेतुं शक्नुवन्ति अधिकतमं विस्तारं कृत्वा तान् स्थानीयाफ्रिकासंस्कृत्या सह एकीकृत्य वर्तमानस्थितिः जैविकरूपेण संयोजितः अस्ति येन आफ्रिकादेशस्य जनानां व्यावहारिकप्रयोगेषु लाभः भवति।”
प्रतिवेदन/प्रतिक्रिया