समाचारं

अगस्तमासे १०० नगरेषु द्वितीयहस्तगृहमूल्यानां न्यूनता संकुचिता, "सुवर्णनव-रजतदश"-कालस्य मूलनगरेषु विपण्यक्रियाकलापः च वर्धते इति अपेक्षा अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य प्रथमे दिने तृतीयपक्षीयसंशोधनसंस्था झोङ्गझी शोधसंस्था "100 नगरमूल्यसूचकाङ्कप्रतिवेदनं" प्रकाशितवती प्रतिवेदने ज्ञायते यत् वर्तमानस्वामिनः "मात्रायाः विनिमयमूल्यं" 100 नगरेषु सेकेण्डहैण्ड् आवासस्य मूल्यं निरन्तरं कर्तुं प्रेरितवान् क्षीणतां गन्तुं;

चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयदत्तांशस्य अनुसारं अगस्तमासे १०० नगरेषु सेकेण्डहैण्ड् आवासस्य औसतमूल्यं १४,५४९ युआन्/वर्गमीटर् आसीत्, मासे मासे ०.७१% न्यूनता, न्यूनता च ०.०३ प्रतिशताङ्काः संकुचिता जुलैमासात् २८ मासान् यावत् क्रमशः पतितः अस्ति; -मासे तथा वर्षे वर्षे १.७६% ।

चीन-अचल-सम्पत्-सूचकाङ्क-प्रणाल्याः १००-नगर-मूल्य-सूचकाङ्कस्य अनुसारं, अगस्त-मासे, द्वितीय-हस्त-आवास-मूल्यानां मासे मासे न्यूनतां प्राप्यमाणानां नगरानां संख्यायाः आधारेण न्याय्यं was 100. 100 नगरेषु 5 मासान् यावत् द्वितीयहस्तगृहमूल्यानां सामूहिकं न्यूनता अभवत् तेषु, 56 नगरेषु द्वितीयहस्तगृहमूल्यानां मासे मासे न्यूनता संकुचिता, जुलाईमासात् 8 वृद्धिः . येषु नगरेषु नवनिर्मितानि आवासीयमूल्यानि मासे मासे न्यूनानि अभवन्, तेषु १०० नगरेषु ४६ नगराणि आसन्, यत् जुलैमासात् ७ अधिकम् ।

विशेषतः अगस्तमासे सर्वेषु एशेलोन्-नगरेषु सेकेण्ड्-हैण्ड्-गृहमूल्यानि मासे मासे निरन्तरं पतन्ति स्म, यत्र किञ्चित् न्यूनता अभवत्

चीन-अचल-सम्पत्-सूचकाङ्क-प्रणाल्याः १००-नगर-मूल्य-सूचकाङ्कस्य अनुसारं प्रथम-स्तरीय-नगरेषु द्वितीय-हस्त-आवास-मूल्यानि मासे मासे ०.७२% न्यूनीकृतानि, यत् जुलाई-मासात् ०.०८ प्रतिशताङ्केन न्यूनीकृतम् अस्ति तेषु... शङ्घाई-गृहमूल्यानां मास-मासस्य न्यूनता महतीं संकुचिता अभवत्, ०.१३ प्रतिशताङ्कैः । “५२७” नूतननीतेः कार्यान्वयनानन्तरं शङ्घाईनगरे व्यय-प्रभावि-आवासस्य व्यवहारेषु त्वरितता अभवत्, तथा च विपण्यां अवशिष्टानां आवासानाम् सौदामिकी-स्थानं संकुचितं जातम्, परन्तु समग्ररूपेण “मूल्य-मात्रा”-प्रवृत्तिः न परिवर्तिता . द्वितीयस्तरीय-तृतीय-स्तरीय-चतुर्थ-स्तरीयनगरेषु प्रतिनिधिनगरेषु द्वितीय-हस्त-आवास-मूल्यानि क्रमशः ०.७६%, ०.६६% च मास-मासस्य न्यूनतां प्राप्तवन्तः, तथा च तुलने क्रमशः ०.०२ प्रतिशताङ्कैः, ०.०१ प्रतिशताङ्कैः च न्यूनता अभवत् जुलाईमाह।

तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे मा'अन्शान्, हुआइआन्-सहितेषु १७ नगरेषु सेकेण्ड-हैण्ड्-आवास-मूल्यानि मासे मासे १% अधिकं न्यूनीभूतानि, यत्र मा'न्शान्-नगरे नानजिङ्ग्-सहितेषु ५३ नगरेषु सर्वाधिकं न्यूनता अभवत् तथा जूझौ ०.५% (समावेशी) तः १.०% पर्यन्तं पतितः ।

नवनिर्मितस्य आवासस्य दृष्ट्या अगस्तमासे प्रथमद्वितीयस्तरस्य नगरेषु नूतनगृहेषु मूल्येषु क्रमशः ०.२७%, ०.०९% च मासे मासे वृद्धिः अभवत्, यत्र शाङ्घाई, हेफेई, क्षियान् च शीर्षशतनगरेषु स्थानं प्राप्तवन्तः मासे मासे मूल्यवृद्धेः दृष्ट्या।

तदतिरिक्तं डोङ्गगुआन्, याङ्गझौ, निङ्गबो इत्यादिषु नूतनानां आवासीयभवनानां मूल्येषु क्रमशः ०.७१%, ०.६१%, ०.५२% च मासे मासे न्यूनता अभवत्; फोशान् 0.3% (समावेशी) तः 0.5% पर्यन्तं आसीत् ०.१% अन्तः आसन् ।

चीनसूचकाङ्कसंशोधनसंस्थायाः मतं यत् मम देशस्य अचलसम्पत्बाजारः अद्यापि गहनसमायोजनस्य चरणे अस्ति इति विचार्य, स्थिरीकरणस्य त्वरिततायै विपण्यस्य प्रवर्धनार्थं विद्यमानस्य स्टॉकस्य पचनस्य, वृद्धिस्य अनुकूलनस्य च रणनीत्याः पालनं निरन्तरं करिष्यति इति अपेक्षा अस्ति। माङ्गपक्षे प्रथमस्तरीयनगरेषु गृहक्रयणप्रतिबन्धानां अनुकूलनार्थं बहु स्थानं वर्तते तस्मिन् एव काले बंधकव्याजदरेषु निरन्तरं न्यूनीकरणं बन्धकव्याजस्य व्यक्तिगतकरस्य कटौती च वृद्धिः च इति दिशा भवितुम् अर्हति निवासिनः गृहक्रयणव्ययस्य अधिकं न्यूनीकरणाय माङ्गपक्षनीतीनां अनुकूलनम्। आपूर्तिपक्षे नीतिकेन्द्रीकरणं राज्यस्वामित्वयुक्तानां उद्यमानाम् वाणिज्यिकगृहसञ्चयस्य अधिग्रहणस्य गतिं त्वरयितुं, परियोजनानां "श्वेतसूचिकायाः" निरन्तरं अनुकूलनं कार्यान्वयनञ्च प्रवर्धयितुं, निष्क्रियभूमिस्थलानां जीवनशक्तिं वर्धयितुं च केन्द्रितं भवितुम् अर्हति समग्रतया, "गोल्डन नाइन एण्ड सिल्वर टेन" इत्यस्य पारम्परिकस्य शिखरस्य ऋतुस्य आगमनेन सह, अचलसम्पत्कम्पनयः स्वस्य प्रचारप्रयत्नाः वर्धयितुं शक्नुवन्ति, तथा च सुपरइम्पोज्ड् नीतिसमर्थनं अधिकं कार्यान्वितं भविष्यति तथा च कोरनगरेषु मार्केट् क्रियाकलापः किञ्चित् पुनः उत्थापितः भविष्यति इति अपेक्षा अस्ति अल्पकालीनरूपेण ।