समाचारं

बीएमडब्ल्यू, टोयोटा च मिलित्वा आगामिषु १० वर्षेषु विविधानि हाइड्रोजन-इन्धनकोशिकावाहनानि प्रक्षेपणौ

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीएमडब्ल्यू पुनः हाइड्रोजन इन्धनकोशिकावाहनानां विषये टोयोटा इत्यनेन सह हस्तं मिलितवान् । बीएमडब्ल्यू इत्यनेन उक्तं यत् आगामिषु १० वर्षेषु विविधानि हाइड्रोजन-इन्धनकोशिकावाहनानि प्रक्षेपयिष्यति।

चीनदेशं विहाय विद्युत्वाहनानि अधुना एव विश्वे मन्दविकासस्य कालखण्डे प्रविष्टाः अतः कारब्राण्ड्-संस्थाः अध्ययनं कृतानां पुरातनप्रौद्योगिकीनां विषये पुनः ध्यानं दातुं आरब्धाः कतिपयदिनानि पूर्वं बीएमडब्ल्यू इत्यनेन उक्तं यत् आगामिषु १० वर्षेषु बहुविधाः हाइड्रोजन-इन्धनकोशिकावाहनानि प्रक्षेपणं कर्तुं योजना अस्ति ।

टोयोटा, बीएमडब्ल्यू च २०१२ तमे वर्षात् हाइड्रोजन-इन्धनकोशिकावाहनेषु सहकार्यं कुर्वतः । परन्तु टोयोटा-बीएमडब्ल्यू-योः कृते आपूर्तिः कृताः भागाः "हाइड्रोजन-इन्धनकोशिकाभ्यः समर्पिताः बैटरीषु" एव सीमिताः सन्ति । बीएमडब्ल्यू इत्यनेन हाइड्रोजनटङ्कः, चालनप्रणाली च स्वतन्त्रतया विकसिता । यद्यपि साझेदारी चिरकालात् स्थापिता अस्ति तथापि विकासव्ययस्य न्यूनीकरणस्य प्रभावः न्यूनतमः एव अभवत् ।

जापानस्य "निक्केई" इति प्रतिवेदनानुसारं आगामिसप्ताहे द्वयोः कम्पनीयोः एमओयू हस्ताक्षरं भविष्यति। आगामिमासस्य ५ दिनाङ्के आयोजिते बीएमडब्ल्यू मीडिया गोलमेजसमारोहे सुदृढसाझेदारी औपचारिकरूपेण घोषिता भविष्यति। टोयोटा बीएमडब्ल्यू इत्यस्मै हाइड्रोजन-इन्धन-टङ्की, हाइड्रोजन-इन्धन-कोश-प्रणाली इत्यादीनां मूल-घटकानाम् आपूर्तिं करोति, यदा तु बीएमडब्ल्यू केवलं ड्राइव्-प्रणालीं विकसयति । विकासव्ययस्य न्यूनीकरणं परमं लक्ष्यम् अस्ति ।

बीएमडब्ल्यू इत्यनेन विद्युत्करणसम्बद्धानि प्रौद्योगिकीनि अर्थात् मोटर्, इन्वर्टर्, रिड्यूसर इत्यादीनि प्रौद्योगिकीषु पूर्वमेव निपुणता प्राप्ता अस्ति, अतः अस्य सम्बद्धानां विविधनियन्त्रणप्रणालीनां कृते स्वकीयाः वा बाह्याः वा भागिनः अपि सन्ति, अतः टोयोटा इत्यस्मै सर्वान् भागान् जानी-बुझकर आपूर्तिं कर्तुं कारणं नास्ति . अतः टोयोटाद्वारा प्रदत्तैः भागैः सह विद्यमानप्रौद्योगिक्याः संयोजनेन ix5 हाइड्रोजन ऊर्जां सामूहिक-उत्पादनस्य स्तरं प्रति आनेतुं शक्यते ।

तदतिरिक्तं यूरोपीयविपण्ये हाइड्रोजनवाहनस्य आधारभूतसंरचनायाः विस्तारार्थं कम्पनीद्वयं मिलित्वा कार्यं करिष्यति। वस्तुतः एतदपि कारणं यत् बीएमडब्ल्यू इत्यनेन हाइड्रोजनसम्बद्धाः परियोजनाः पूर्वमेव आरक्षितस्थितौ स्थानान्तरिताः । यद्यपि जर्मनीदेशे बहवः हाइड्रोजन-पूरणस्थानकानि स्थापितानि सन्ति तथापि ते अद्यापि अपर्याप्ताः सन्ति यत् हाइड्रोजन-उत्पादन-वितरण-समाधानयोः अपि अधिक-नवीनीकरणस्य आवश्यकता वर्तते अतः बीएमडब्ल्यू टोयोटा इत्यनेन सह एतस्याः समस्यायाः समाधानार्थं कार्यं करिष्यति।

यूरोपीयवाहनउद्योगसङ्घः (acea) इत्यनेन दर्शितं यत् गतवर्षस्य अन्ते यावत् सम्पूर्णे यूरोपे केवलं २७० हाइड्रोजन-इन्धन-पूरणस्थानकानि आसन् अस्मिन् एव काले सम्पूर्णे यूरोपे प्रायः ६३२,००० सार्वजनिकविद्युत्वाहनचार्जिंगस्थानकानि स्थापितानि । एतदपि एकं कारणं यत् हाइड्रोजन-इन्धनकोशिकावाहनानां प्रचारः कठिनः भवति ।

बीएमडब्ल्यू इत्यस्य लक्ष्यं २०३० तमे वर्षे हाइड्रोजन-इन्धनकोशिकावाहनानां विक्रयणं भवति । अत्यन्तं प्रतिनिधिः मॉडलः ix5 hydrozen आद्यरूपः अस्ति । ix5 हाइड्रोजन-इन्धनं प्रायः ६ किलोग्रामं हाइड्रोजनं द्वयोः हाइड्रोजन-टङ्कयोः चार्जं कर्तुं शक्नोति, प्रायः ५०० किलोमीटर्-पर्यन्तं गन्तुं च शक्नोति ।

हाइड्रोजन-इन्धनकोशिकावाहनानां चार्जिंग्-समयः अल्पः एव सर्वाधिकं लाभः अस्ति । bmw ix5 हाइड्रोजन ईंधनस्य आदर्शस्य चार्जिंग् समयः ३-४ निमेषाः भवति । बीएमडब्ल्यू-टोयोटा-योः साझेदारी सुदृढा अभवत् तथा च ix5 hydrozen इत्यस्य प्रारम्भः मूलतः योजनायाः अपेक्षया पूर्वमेव भविष्यति इति अपेक्षा अस्ति ।

तदतिरिक्तं २०२२ तमे वर्षे २०२३ तमे वर्षे च अनन्तरं २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकहाइड्रोजन-इन्धनवाहनविक्रये हुण्डाई मोटर् प्रथमस्थानं प्राप्स्यति ।

अस्मिन् समये bmw, toyota च bev इत्यस्य स्थाने fcev इत्यत्र किमर्थं ध्यानं दातुं आरभन्ते? यतः २०२५ तः शीघ्रमेव कार्यान्विताः कठोरतराः यूरोपीय-निष्कासन-उत्सर्जन-मानकाः कार-कम्पनीनां लाभप्रदतां दुर्गतिम् अकुर्वन् । फोक्सवैगन इत्यस्मात् आरभ्य अधिकांशः कारकम्पनयः उत्सर्जनमानकानि अतिक्रम्य पूर्वमेव महत् दण्डं दत्तवन्तः । यदि भवान् दण्डस्य परिमाणं न्यूनीकर्तुं इच्छति तर्हि अन्ते अधिकानि संकरवाहनानि वा विद्युत्वाहनानि निर्मातव्यानि भविष्यन्ति, परन्तु समस्या अस्ति यत् यूरोपदेशः एचईवी प्रौद्योगिक्याः विषये एशियाई ब्राण्ड्-द्वारा चिरकालात् जप्तः अस्ति तथा च संकर-प्रौद्योगिक्याः विषये टोयोटा-हुण्डाई-योः विपण्यं वर्तते market. तथा च विद्युत्काराः एतावत् शीघ्रं न विकसिताः।

अतः बीएमडब्ल्यू इत्यनेन हाइड्रोजन-इन्धनकोशिकासु पुनः बलं दत्तम् अस्ति । अपि च जलवायुदृष्टेः मार्गचित्रं कार्यान्वितुं टोयोटा-संस्थायाः शिक्षणसाझेदारत्वेन चयनं कृतम् । भविष्ये हाइड्रोजन-इन्धनकोशिकावाहनानां बृहत्तमा समस्या - मूल्यं - समायोजयितुं ते मिलित्वा कार्यं कर्तुं अपि योजनां कुर्वन्ति । किं टोयोटा-बीएमडब्ल्यू च मिलित्वा हाइड्रोजन-इन्धन-कोश-वाहनानां मूल्यं न्यूनीकर्तुं शक्नुवन्ति?