समाचारं

चङ्गन् माज्दा वु क्सुक्सी इत्यनेन सह संवादः : ईजेड्-६ प्रतियोगी संयुक्तोद्यमः अस्ति, प्रतिवर्षं १-२ नूतनानि ऊर्जावाहनानि प्रक्षेपितानि भविष्यन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन ऊर्जायाः प्रक्रियायां न केवलं स्वतन्त्राः ब्राण्ड्-संस्थाः एव विशिष्टाः भवन्ति, नूतन-ऊर्जा-विषये संयुक्त-उद्यमाः अपि पूर्ण-प्रयत्नाः कर्तुं आरब्धाः सन्ति |. अद्यैव २०२४ तमे वर्षे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने mazda ez-6 इत्यनेन changan mazda मॉडल् इत्यस्य सम्पूर्णस्य लाइनअपस्य नेतृत्वं कृतम् यत् अनावरणं कृतम् ।

चंगन माजदा इत्यस्य प्रथमा नवीन ऊर्जा प्रमुख सेडान् इत्यस्य रूपेण ईजेड्-६ चङ्गन ऑटोमोबाइलस्य विश्वस्य अग्रणी विद्युत्करणस्य गुप्तचरक्षमतायाः च गहनतया एकीकरणं करोति अस्मिन् वर्षे एप्रिलमासे वैश्विकप्रीमियरात् आरभ्य अस्य उत्कृष्टस्य उत्पादप्रदर्शनेन उच्चं विपण्यं ध्यानं प्राप्तम् अस्ति

चंगन माज्दा इत्यस्य कृते ईजेड्-६ इत्यस्य प्रक्षेपणस्य महत्त्वं किम् ? चेङ्गडु ऑटो शो मीडिया संचारसभायां "कार सर्किल्" इत्यनेन चांगन माज्दा ऑटोमोबाइल विक्रयशाखायाः कार्यकारी उपमहाप्रबन्धकेन वु क्सुक्सी इत्यनेन सह वार्तालापस्य माध्यमेन चङ्गन् माज्दा इत्यस्य नूतन ऊर्जाविन्यासस्य गहनतया अवगतिः प्राप्ता, तथा च चङ्गन् माज्दा इत्यस्य कृते पूर्णतया प्रतिबद्धा इति अनुभूतम् नवीन ऊर्जा।

ईजेड्-६ इत्यस्य प्रतिस्पर्धात्मकं उत्पादं संयुक्त उद्यमस्य ब्राण्ड् अस्ति

सम्प्रति घरेलुविपण्यं भृशं परिवर्तनं वर्तते, वर्षद्वयं यावत् चलितं "मूल्ययुद्धं" च विपण्यस्पर्धां अधिकं तीव्रं कृतवान् जटिलबाजारवातावरणस्य सम्मुखे चंगनमाज्दा इत्यस्य स्पष्टलक्ष्याणि दिशाः च सन्ति । मीडियासञ्चारसमागमे वू क्सुक्सी इत्यनेन उक्तं यत् ईजेड्-६ इत्यस्य मूलप्रतिस्पर्धात्मकं उत्पादम् अद्यापि संयुक्तोद्यमस्य ब्राण्ड् अस्ति।

"वयं ez-6 तथा वर्तमानस्वतन्त्रनवीनऊर्जास्रोतैः सह स्पर्धां न कुर्मः, परन्तु वयम् आशास्महे यत् संयुक्तोद्यमब्राण्डस्पेक्ट्रमे ये उपयोक्तारः संयुक्तोद्यमानां गुणवत्तां रोचन्ते वा विश्वासं कुर्वन्ति तेषां स्वतन्त्रविदेशीयनिवेशस्य अतिरिक्तं तृतीयः विकल्पः दीयते। " " . वू क्सुक्सी इत्यस्य दृष्ट्या ईजेड्-६ अद्यापि संयुक्तोद्यमेषु केन्द्रितः अस्ति, मुख्यतया केचन जापानी संयुक्तोद्यमस्य बी-वर्गस्य मॉडल् । अस्मिन् क्षेत्रे ईजेड्-६ इत्यस्य उत्पादलाभानां उत्तमः उपयोगः भविष्यति ।

नवीन ऊर्जाबुद्धेः प्रवृत्तेः त्वरणस्य सम्मुखे चंगन माज्दा न केवलं विद्यमानं विपण्यं समेकयिष्यति, अपितु उत्पादस्य उन्नयनस्य साक्षात्कारं निरन्तरं करिष्यति तथा च उत्पादबुद्धिप्रक्रियायाः अधिकं त्वरिततां करिष्यति। संचारसभायां वु क्सुक्सी इत्यनेन ईजेड्-६ इत्यस्य बुद्धिमान् चालनविषये मीडियाद्वारा उत्थापितानां विषयाणां प्रतिक्रियारूपेण महती आशावादः प्रकटिता। तस्य दृष्ट्या चङ्गन्-हुवावे-योः मध्ये स्मार्ट-ड्राइविंग्-सहकार्यं क्रमेण गभीरं भवति, माज्दा च चङ्गन्-इत्यस्य उन्नत-स्मार्ट-ड्राइविंग्-प्रौद्योगिक्याः अनन्यः नास्ति इदानीं ez-6 कारं स्थापयितुं बहु विलम्बः जातः, परन्तु भविष्ये स्थापनं भविष्यति वा? सर्वं सम्भवति।

यद्यपि चङ्गन् माज्दा पूर्णतया नूतन ऊर्जास्रोतेषु परिणमति तथापि तस्य अर्थः न भवति यत् सा तैलवाहनविपण्यतः निवृत्तः भविष्यति एतत् अपि वु क्सुक्सी इत्यनेन दत्तं आश्वासनम् अस्ति। अस्मिन् विषये वु क्सुक्सी इत्यस्य कारणम् अस्ति यत् : अद्यापि बहवः उपयोक्तारः सन्ति येषां कृते माज्दा इत्यस्य ईंधनमाडलस्य चालनसुखं रोचते, यत्र चीनीयविपण्ये तदनन्तरं माज्दा इत्यस्य अन्ये ईंधनमाडलाः अपि सन्ति यदि आवश्यकं भवति तर्हि अपि वयं यथासम्भवं मूलसंयुक्तोद्यमस्वरूपेण आयातयिष्यामः । "नवीन ऊर्जायाः परिवर्तनस्य अर्थः न भवति यत् पेट्रोलवाहनानि चीनीयविपण्यतः पूर्णतया निवृत्ताः भविष्यन्ति। सर्वं चीनीयविपण्ये उपयोक्तृणां आवश्यकतायाः आधारेण भवति।

विद्युत्करण परिवर्तनं दृढतया कुर्वन्तु

"चाङ्गमा इत्यस्य नूतन ऊर्जाविन्यासः वर्षत्रयपूर्वं अश्वद्वयस्य एकीकरणात् आरभ्य चाङ्गमा इत्यस्य नूतन ऊर्जारूपान्तरणस्य प्रचारं कुर्वन् आसीत् इति वक्तव्यम्।"वु क्सुक्सी इत्यस्य दृष्ट्या वर्तमानस्य घरेलुनवीनशक्तिप्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति, तथा च the penetration rate of अद्यापि नूतना ऊर्जा वर्धमाना अस्ति। तस्य विपरीतम् आन्तरिकविपण्ये संयुक्तोद्यमस्य नवीन ऊर्जायाः विक्रयमात्रायाः अभावः अस्ति ।

तथा च चङ्गन् माज्दा नूतनान् ऊर्जास्रोतान् कथं नियोजयति? यद्यपि चाङ्गमा दीर्घकालं यावत् नूतनां ऊर्जां न प्रवर्तयति तथापि तस्य प्रभावः अतीव महत्त्वपूर्णः अस्ति यत् चाङ्गमा जनानां उपरि त्यक्तवती गभीरा धारणा अस्ति। अस्मिन् विषये वु क्सुक्सी इत्यनेन अपि उक्तं यत् - गतवर्षस्य शङ्घाई-वाहनप्रदर्शने चाङ्गमा-संस्थायाः आधिकारिकतया स्वस्य नूतना ऊर्जा-परिवर्तन-रणनीतिः प्रकाशिता । अस्मिन् वर्षे बीजिंग-वाहनप्रदर्शने ईजेड्-६ इत्यनेन वैश्विकरूपेण पदार्पणं कृतम्, नूतनकारस्य पूर्वविक्रयणं च आधिकारिकतया आगामिमासे आरभ्यते ।

"विश्वस्य सर्वोत्तमानि त्रीणि विद्युत्वाहनानि स्मार्टड्राइविंग् उत्पादानि च सर्वाणि चीनदेशे सन्ति।" संयुक्तोद्यममञ्चस्य माध्यमेन द्वयोः पक्षयोः संसाधनानाम् एकीकरणेन चङ्गन् माजी चीनीयग्राहकानाम् आवश्यकतानां पूर्तये चीनस्य नवीनऊर्जाबाजारे चीनीयग्राहकानाम् उपयुक्तानि संयुक्त-उद्यम-गुणवत्तायुक्तानि नवीन-ऊर्जा-वाहनानि निर्मास्यति |.

"उभय-मूल-कम्पनीनां विश्वस्य सर्वाधिक-शक्तिशालिनः तकनीकी-क्षमतानां उपरि अवलम्ब्य, चंगन-माज्दा विद्युत्करण-परिवर्तने संयुक्त-उद्यम-ब्राण्ड्-मध्ये सर्वाधिकं द्रुततरं, सर्वाधिकं दृढनिश्चयं च अस्ति।

प्रतिवर्षं १-२ नूतनानि ऊर्जावाहनानि प्रक्षेपयन्तु

सत्यं वक्तुं शक्यते यत्, ez-6 इत्यस्य न केवलं सुन्दरं रूपं अत्यन्तं प्रौद्योगिकीयुक्तं च आन्तरिकं भवति, अपितु संयुक्त उद्यमस्य b-वर्गस्य सेडान-विपण्ये एकमात्रं मॉडलं भवति यत् विस्तारिता-परिधि-शक्तिं प्रदाति, अतः एतत् कारं द्वौ शक्ति-विधौ अपि प्रदाति .बैटरीजीवनस्य विषये चिन्ता कर्तुं आवश्यकता नास्ति।

ez-6 उत्पादस्य व्याख्यां कुर्वन् wu xuxi इत्यनेन विशेषतया दीर्घदूरपरीक्षायाः विषये उक्तं यस्मिन् सः व्यक्तिगतरूपेण भागं गृहीतवान् । तेषु लान्झौ-नगरात् आरभ्य हेक्सी-गलियारे डन्हुआङ्ग-नगरं यावत् वाहनं कृत्वा, सम्पूर्णयात्रायाः कालखण्डे कारस्य वातानुकूलकं चालू कृत्वा, कारस्य मापिता ऊर्जा-उपभोगः प्रति १०० किलोमीटर् केवलं ३.६l आसीत्, अधिकतमः व्याप्तिः १३०१ यावत् अभवत् किलोमीटर् ।

द्रष्टुं शक्यते यत् ईजेड्-६ न केवलं माज्दा-संस्थायाः शताब्दपुराणं कार-निर्माण-विरासतां प्राप्नोति, अपितु वर्षेषु नूतन-ऊर्जा-क्षेत्रे चङ्गन्-आटोमोबाइल-संस्थायाः नवीन-उपार्जनानि अपि अत्र अस्ति उत्कृष्टं उत्पादबलं सूचयति यत् चंगनमाज्दा नूतनऊर्जापट्टिकायां त्वरिततां करिष्यति तथा च घरेलुनवीनऊर्जाबाजारे उत्तमविकाससंभावनाः सन्ति।

अस्मिन् विषये वु क्सुक्सी इत्यनेन अपि उक्तं यत् : अस्मिन् वर्षे बीजिंग-वाहनप्रदर्शने माज्दा-संस्थायाः अध्यक्षः माओलोङ्ग-कात्सुहिरो इत्यपि अवदत् यत् चङ्गन्-आटोमोबाइल्-इत्येतत् गुप्तचर-त्रय-विद्युत्-क्षेत्रेषु वैश्विक-अग्रणी अस्ति, तेषां चङ्गान्-गुप्तचर-विद्युत्-प्रौद्योगिक्याः विषये महत् विश्वासः अस्ति , अतः मया चङ्गन इत्यनेन सह सहकार्यं निरन्तरं कर्तुं निर्णयः कृतः । मम विश्वासः अस्ति यत् चीनीयविपण्ये "एकमाज्दा" इति विन्यासस्य अन्तर्गतं चङ्गन् माज्दा द्रुततरं गमिष्यति।

"चीनी-वाहन-विपण्ये विश्वासस्य कारणात् माज्दा शीघ्रमेव तस्मिन् निवेशं करिष्यति।" यदि भवान् एतस्य प्रवृत्तेः विशेषतः संयुक्तोद्यमानां सङ्गतिं न करोति तर्हि चीनीयविपण्यात् भवान् निर्मूलितः भवितुम् अर्हति । चङ्गन् माज्दा इत्यस्य विषये तु "ईजेड्-६ इत्यस्मात् आरभ्य अस्माकं प्रतिवर्षं १-२ नूतनानि ऊर्जावाहनानि विपण्यां भविष्यन्ति।"