समाचारं

अतः यदि xiaomi su7 प्रतिकारं rmb 60,000 हानिम् करोति तर्हि किम्? प्रतिविद्युत्कारं फोर्डस्य समासे ४७,६०० डॉलरं हानिः भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाओमी इत्यनेन अस्मिन् वर्षे मार्चमासे प्रथमं विद्युत्कारं su7 इति प्रक्षेपणं कृतम् । su7 इत्यस्य विज्ञापनं उच्चप्रदर्शनयुक्तं विद्युत्सेडान् इति भवति, परन्तु उच्चव्ययप्रदर्शनस्य कारणेन चीनदेशस्य घरेलुविपण्ये तस्य विक्रयः प्रफुल्लितः अस्ति । वाहनस्य उत्पादनं माङ्गल्याः अनुरूपं न भवितुं शक्नोति इति कारणतः जुलैमासस्य अन्ते यावत् सञ्चितविक्रयः ३५,६८८ वाहनानां आसीत् । अस्मिन् वर्षे एव विक्रयः एकलक्षं यूनिट्-अधिकः भविष्यति इति अपेक्षा अस्ति ।

शाओमी इत्यनेन विद्युत्वाहनव्यापारे ६.४ अरब युआन् विक्रयणं प्राप्तम् । परन्तु २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे १.८ अर्ब युआन्-रूप्यकाणां हानिः अपि अभवत् । xiaomi इत्यस्य इतिहासे प्रथमवारं सम्पूर्णे आपूर्तित्रिमासे तस्य हानिः अभवत् । बृहत्तमः परिवर्तनः अवश्यमेव "विद्युत्वाहनविक्रयः" अस्ति ।

२०२४ तमे वर्षे द्वितीयत्रिमासे एव शाओमी-कम्पनी २७,३०७ विद्युत्वाहनानि वितरितवान् । शुद्धहानिः विद्युत्वाहनस्य विक्रयणं च गृहीत्वा xiaomi इत्यस्य प्रत्येकं विद्युत्वाहनस्य कृते ९,२०० अमेरिकीडॉलर् (प्रायः ६०,००० युआन्) हानिः भवति ।

यद्यपि xiaomi एकः it-विशालः अस्ति तथापि तस्य वाहनव्यापारस्य दृष्ट्या अद्यापि प्रारम्भिकपदे एव अस्ति । अतः विद्युत्वाहनस्टार्टअप-संस्थानां प्रारम्भिकपदे एवम् हानिः भवति इति असामान्यं न भवति । अमेरिकन-विद्युत्वाहन-स्टार्टअप-संस्थायाः रिवियन्-संस्थायाः अस्मिन् वर्षे द्वितीयत्रिमासे १.४६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः अभवत् । द्वितीयत्रिमासे रिवियन्-संस्थायाः कुलम् ९,१६२ वाहनानि निर्मिताः । प्रतिविद्युत्वाहनस्य हानिः ३२,७०५ डॉलरः आसीत् ।

विडम्बना अस्ति यत् अमेरिकनस्य विरासतां वाहननिर्मातृसंस्थायाः फोर्डस्य स्थितिः अपि दुर्गता अस्ति । अस्मिन् एव काले फोर्डस्य विद्युत्वाहनविभागस्य १.१ अर्ब डॉलरस्य हानिः अभवत् । द्वितीयत्रिमासे विक्रयः २३,९५७ यूनिट् अभवत्, प्रति यूनिट् ४७,६०० अमेरिकीडॉलर् हानिः अभवत् । फोर्ड, दीर्घकालं यावत् स्थापितः कारब्राण्ड् इति नाम्ना, अद्यापि एतादृशी अस्ति शाओमी इत्यस्य स्थितिः फोर्ड इत्यस्मात् बहु उत्तमः अस्ति!

उद्योगविशेषज्ञाः मन्यन्ते यत् आगामिषु त्रयः चत्वारि वर्षेषु शाओमी-कम्पनीयाः वाहनव्यापारः प्रतिवर्षं ३,००,००० तः ४,००,००० यावत् वाहनानां विक्रयं आरभेत, तस्य च ब्रेक-इवेन्-बिन्दुपर्यन्तं गमिष्यति इति अपेक्षा अस्ति xiaomi इत्यस्य मुख्यकार्यकारी lei jun इत्यस्य चीनदेशात् बहिः स्वस्य विद्युत्कारस्य विक्रयणस्य योजना नास्ति। अस्मिन् वर्षे एप्रिलमासे सीईओ लेइ जुन् इत्यनेन साक्षात्कारे उक्तं यत्, "आगामिषु वर्षत्रयेषु वयं चीनस्य घरेलुविपण्ये ध्यानं दास्यामः ततः वैश्विकविपण्ये प्रवेशं करिष्यामः" इति।

तदतिरिक्तं su7 इत्यस्य उत्पादनं सक्रियरूपेण वर्धयितुं जूनमासे बीजिंग-विद्युत्वाहनकारखाने शाओमी-कम्पनी द्वि-शिफ्ट्-कार्यं आरब्धवती । नवम्बरमासपर्यन्तं सञ्चितविक्रये एकलक्षं यूनिट्, वर्षस्य अन्ते १२०,००० यूनिट् अतिक्रमितुं लक्ष्यम् अस्ति ।