समाचारं

ओप्पो “अन्ये” प्रति निवृत्तः भवति, अद्यापि स्वस्य संक्रमणं कर्तुं आवश्यकम् अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुवावे इत्यस्य अनुमोदनात् प्राप्ताः पाठाः अद्यापि स्मार्टफोनानां दीर्घकालीनविकासाय स्वविकसितचिप्सः खादः एव सन्ति ।

@新 एन्ट्रोपी मूल

लेखक丨जियांग ली सम्पादक丨जिउली

आर्थिकदबावस्य मन्दस्य उपभोगस्य च वातावरणे घरेलु-अन्तर्राष्ट्रीय-स्मार्टफोन-विपण्येषु दीर्घकालं यावत् गर्तकालः अभवत् तथापि यथा यथा उद्योगः गहनजलक्षेत्रं पारितवान् तथा तथा स्मार्टफोन-विपण्यं पुनः वृद्धि-मार्गे आगत्य नूतन-मञ्चस्य आरम्भं कृतवान् पुनर्प्राप्तेः ।

कतिपयदिनानि पूर्वं स्वकीया लोकप्रियतां विद्यमानेन xiaomi group इत्यनेन इतिहासस्य उत्तमं त्रैमासिकं प्रतिवेदनं समर्पितं। वाहनव्यापारे १५.४% उच्चसकललाभमार्जिनस्य अतिरिक्तं द्वितीयत्रिमासे स्मार्टफोनव्यापारः समानरूपेण उत्तमं प्रदर्शनं कृतवान्

२०२४ तमे वर्षे द्वितीयत्रिमासे xiaomi इत्यस्य स्मार्टफोन-आयः ४६.५ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २७.१% वृद्धिः अभवत्, वैश्विक-शिपमेण्ट् च ४२.२ मिलियन यूनिट् अभवत्, यत् वर्षे वर्षे २८.१% वृद्धिः अभवत्

canalys इत्यस्य आँकडानुसारं xiaomi द्वितीयत्रिमासे वैश्विकस्मार्टफोन-शिपमेण्ट्-मध्ये शीर्षत्रयेषु स्थानं प्राप्तवान्, यस्य मार्केट्-भागः १४.६% आसीत्

techinsights इत्यनेन प्रकाशितस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वैश्विकस्मार्टफोन-शिपमेण्ट्-रिपोर्ट् दर्शयति यत् सैमसंगः प्रथमस्थाने अस्ति यत्र प्रायः १९% शिपमेण्ट्-भागः अस्ति, एप्पल् च १५% मार्केट्-भागेन द्वितीयस्थाने अस्ति xiaomi, vivo, transsion च शीर्षपञ्चसु स्थानं प्राप्तवन्तः, यदा oppo (वनप्लस् सहितम्) शीर्षपञ्चेषु बहिः पतित्वा "अन्ये" अभवन् ।

प्रमुखः घरेलुस्मार्टफोननिर्मातृत्वेन द्वितीयत्रिमासे ओप्पो इत्यस्य विक्रयप्रदर्शनं किञ्चित् निराशाजनकम् आसीत् । आँकडा दर्शयति यत् ओप्पो तस्य ब्राण्ड् वनप्लस् इत्यनेन द्वितीयत्रिमासे वैश्विकरूपेण कुलम् २५ मिलियन यूनिट् निर्यातितम्, यत् वर्षे वर्षे ८% न्यूनीकृतम्, शीर्षदशब्राण्ड् मध्ये एकमात्रं ब्राण्ड् अभवत् यस्य क्षयः अभवत् तेषु ओप्पो ब्राण्ड्-शिपमेण्ट् वर्षे वर्षे ५% न्यूनीभूता, यदा तु वनप्लस् ब्राण्ड् इत्यस्य वर्षे वर्षे अधिकं महत्त्वपूर्णं २२% न्यूनता अभवत् ।

स्मार्टफोन-बाजारे उद्योगस्य पुनर्जागरणस्य आरम्भः अभवत्, घरेलु-मोबाइल-फोन-ब्राण्ड्-संस्थाः एप्पल्-सैमसंग-इत्येतयोः शिपमेण्ट्-विषये पराजितवन्तः, हुआमी-ओवी-इत्येतयोः मध्ये केवलं ओप्पो-इत्येतत् पश्चात्तापं कृतवन्तः

हुवावे चिप् एकाधिकारस्य घटनायाः अनन्तरं गेमिंग टेबलं प्रति प्रत्यागतवान्, द्रुतगत्या xiaomi इत्यनेन "rebus" इत्यस्य संचालनस्य अन्तर्गतं नूतनं ऊर्जावाहनं su7 इत्यनेन सह बहु ध्यानं अर्जितम्, यत् oppo इत्यस्य समानविद्यालयात् आगच्छति, अपि द्वितीयत्रिमासे घरेलुविक्रये प्रथमस्थानं प्राप्तवान् । तस्य विपरीतम् एकदा पीतवस्त्रं धारयति स्म ओप्पो-संस्थायाः क्रमेण प्रतिष्ठा नष्टा अस्ति ।

स्वविकसितचिप्स् तथा एक्सआर परित्यज्य

२०१९ तमे वर्षे हुवावे-कम्पनी अमेरिकीव्यापार-कालासूचौ समाविष्टा, अनन्तरं अमेरिकी-सर्वकारेण कठोरचिप्-प्रतिबन्धाः स्वीकृताः । एकदा हुवावे इत्यस्य मोबाईलफोनव्यापारः एकदा क्षीणः अभवत् इति ज्ञायते यत् हुवावे इत्यस्य स्मार्टफोनस्य प्रेषणं २०२० तमे वर्षे १९ कोटि यूनिट् तः २०२१ तमे वर्षे ३५ मिलियन यूनिट् यावत् न्यूनीकृतम्, वर्षे वर्षे ८१.६% न्यूनीकृतम्, अपि च २८ इत्येव न्यूनीकृतम् २०२२ तमे वर्षे मिलियन यूनिट्।

तिमिङ्गलः पतति सर्वं च अस्तित्वं प्राप्नोति। घरेलुमोबाइलफोनराजस्य पतनेन नूतनराजस्य जन्म प्रेरितम् । यस्मिन् काले चिप्स-आपूर्तिः पुनः न प्राप्ता, तस्मिन् काले क्वालकॉम्-चिप्स्-आपूर्तिः इति कारणतः, विवो-ओप्पो-इत्यनेन द्रुतविकासस्य चरणस्य आरम्भः कृतः, २०२१ तमे वर्षे ओप्पो-संस्थायाः ६४.४ मिलियन-इकायानां विक्रयणं कृत्वा प्रथमस्थानं प्राप्तम् -वर्षवृद्धिः ३४.३%।

परन्तु ओप्पो इत्यस्य शीर्षस्थानं प्रति उदयः अधिकतया कड़ाहीयां ज्वालामुखी इव आसीत् २०२२ तमे वर्षे विवो इत्यनेन अतिक्रान्तस्य अनन्तरं तस्य विपण्यभागः निरन्तरं न्यूनः अभवत्, पुनः कदापि शीर्षस्थानं न प्राप्तवान् ।

ओप्पो इत्यस्य पश्चात्तापः अन्तिमेषु वर्षेषु रणनीतिकदिशि नित्यं समायोजनेन सह सम्बद्धः भवितुम् अर्हति ।

२०१९ तमे वर्षे ओप्पो इत्यनेन उच्चस्तरीय-प्रमुख-मोबाइल-फोनानां कृते सॉफ्टवेयर-हार्डवेयर-समर्थनं प्रदातुं केन्द्रीकृत्य चिप्-कम्पनी zeku-व्यापारस्य स्थापनायाः घोषणा कृता । २०२१ तमे वर्षे ओप्पो इत्यनेन आधिकारिकतया प्रथमं स्वविकसितं ६nm इमेजिंग्-विशिष्टं एनपीयू (न्यूरोल् नेटवर्क् प्रोसेसर) चिप् मारियाना मैरिसिलिकन् एक्स् इति विमोचितम् ।

तस्मिन् समये ओप्पो-सङ्घस्य मुख्यकार्यकारी चेन् मिंग्योङ्ग् नामकः डुआन् योङ्गपिङ्गस्य शिष्यः अवदत् यत् मारियाना मारिसिलिकन्...

२०२२ तमे वर्षे ओप्पो इत्यनेन स्वस्य द्वितीयं स्वविकसितं चिप् mariana y इति चिप् प्रकाशितम्, यत् bluetooth audio soc चिप् अस्ति ।

अतीतानां भव्यवचनानि अद्यापि अस्माकं कर्णेषु ध्वनिं कुर्वन्ति, परन्तु २०२३ तमस्य वर्षस्य मे-मासे ओप्पो-संस्थायाः सहसा घोषितं यत् सः कोर-निर्माणं स्थगयिष्यति, स्वस्य zeku-व्यापारं च निरुद्धं करिष्यति, प्रायः ३,००० सम्बद्धान् कर्मचारिणः परित्यजति विपण्य-अनुमानाः कोर-निर्माणस्य आकाश-उच्च-व्ययेन सह सम्बद्धाः भवितुम् अर्हन्ति । प्रासंगिकवार्ता उक्तवती यत् ओप्पो इत्यनेन केवलं एकस्मिन् चिप् टेप-आउट् परीक्षणे १० कोटि युआन् यावत् व्ययः कृतः, अनुसंधानविकासदलस्य तत्सम्बद्धः व्ययः अपि महत् व्ययः आसीत्

स्मार्टटर्मिनल्-बाजारे मोबाईल-फोन-विक्रयस्य न्यूनतायाः सह मिलित्वा विशाल-व्ययस्य कारणेन ओप्पो-संस्थायाः कोर-निर्माण-यात्रायाः पतनम् अभवत्

अस्मिन् वर्षे पूर्वं ओप्पो इत्यनेन २०१९ तः एक्स्आर-परियोजनानां अन्वेषणं त्यक्तम् इति सूचना अभवत् । xr इति वी.आर.(वर्चुअल् रियलिटी), एआर (संवर्धितवास्तविकता), एमआर (मिश्रितवास्तविकता) च संग्रहणं निर्दिशति ।

अस्य प्रतिक्रियारूपेण कम्पनी प्रतिक्रियाम् अददात् यत् ओप्पो एआर इत्यस्य विषये पूर्वसंशोधनं निरन्तरं करिष्यति एआइ, एआर, ५जी/६जी इत्यादीनां अत्याधुनिककोरप्रौद्योगिकीनां अन्वेषणं भवति । ओप्पो पुनः चक्रं परिवर्तयति, अस्मिन् समये, तस्य दृष्टिः एआइ इत्यत्र स्थापिता अस्ति।

पृथक्त्वद्वयस्य विषये विपण्यं मिश्रितसमीक्षां प्राप्तवान् अस्ति । केचन जनाः मन्यन्ते यत् एतत् ओप्पो-संस्थायाः बुद्धिमान् कदमः अस्ति यत् तेषां रक्षणं भवति, समये हानिः च स्थगयितुं शक्यते ।

एआइ तथा फोल्डेबल स्क्रीन इत्यत्र सट्टेबाजी

अस्मिन् वर्षे आरम्भे ओप्पो-सङ्घस्य मुख्यकार्यकारी चेन् योङ्गमिङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य परिभाषा आन्तरिक-मुक्त-पत्रेण एआइ-मोबाइल-फोनस्य प्रथमवर्षम् इति कृतम् । २० फरवरी दिनाङ्के कम्पनी एआइ रणनीतिसम्मेलनं कृत्वा "१+एन" बुद्धिमान् एजेण्ट् पारिस्थितिकरणनीतिं घोषितवती यत्र ओप्पो एआई सुपर एजेण्ट् एआइ प्रो एजेण्ट् विकासमञ्चः च सन्ति

वस्तुतः chatgpt इत्यादीनां जननात्मकानां ai-अनुप्रयोगानाम् उद्भवात् आरभ्य स्मार्टफोननिर्मातारः पूर्वमेव व्यावसायिक-अवकाशान् ज्ञात्वा बृहत्-ai-माडल-पट्टिकाः विन्यस्तुं आरब्धवन्तः huawei, vivo, xiaomi, honor, samsung, apple इत्यादीनां घरेलुविदेशीयमोबाइलफोननिर्मातृणां सर्वेषां योजना अस्मिन् पटले अस्ति ।

विवो इत्यनेन २०२३ तमे वर्षे विकासकसम्मेलने स्वयमेव विकसितं सामान्यं बृहत् मॉडलं blue heart large model इति विमोचनं कृतम्, यस्मिन् अरबौ, दश अरबं, शतशः अरबं च इति त्रयः पैरामीटर् स्तराः सन्ति हृदय बृहत् मॉडल 1b , नील हृदय बृहत् मॉडल 7b, नील हृदय बृहत् मॉडल 70b, नील हृदय बड़ मॉडल 130b, नील हृदय बड़ मॉडल 175b).

अद्यैव xiaomi group अध्यक्षः lu bingwei सामाजिकमञ्चेषु उक्तवान् यत् xiaomi thepaper os 2.0 प्रणाली एआइ प्रौद्योगिक्यां केन्द्रीभूता भविष्यति तथा च एकेन विशालेन एआइ मॉडलेन पुनर्निर्माणं भविष्यति। पूर्वं ज्ञातं यत् xiaomi mi 15 श्रृङ्खला प्रथमवारं thepaper os 2.0 इत्यनेन सुसज्जितं भविष्यति।

अस्मिन् वर्षे हुवावे इत्यनेन पङ्गु मॉडल् ५.० इत्यपि प्रक्षेपणं कृतम्, हुवावे मेट् ६० श्रृङ्खलायां कम्पनीयाः स्वविकसितेन पाङ्गु मॉडल् इत्यनेन सुसज्जितम् अस्ति ।

ओप्पो २०२३ तमस्य वर्षस्य अन्ते स्वतन्त्रतया प्रशिक्षितं व्यक्तिगतं बृहत् मॉडलं बुद्धिमान् एण्डीज बृहत् मॉडलं (andesgpt) च विमोचयिष्यति । अस्मिन् वर्षे आरम्भे ओप्पो इत्यनेन स्वस्य प्रमुखं find x7 इति श्रृङ्खला प्रकाशिता, या प्रथमवारं एण्डीज-नगरस्य बृहत्-माडलेन सह सम्बद्धा आसीत् ।

अस्मिन् वर्षे अगस्तमासे ओप्पो इत्यस्य मुख्योत्पादपदाधिकारी लियू ज़ुओहु इत्यनेन उक्तं यत् ओप्पो इत्यस्य अन्तर्राष्ट्रीयसंस्करणस्य मॉडल् गूगलस्य एआइ बृहत् मॉडल् जेमिनी इत्यनेन सह सम्बद्धाः सन्ति ।

यथा यथा स्मार्टफोन-स्टॉकस्य स्पर्धा तीव्रताम् अवाप्नोति तथा तथा निर्मातृणां कृते नवीनतायाः कृते फोल्डिङ्ग्-स्क्रीन्-इत्येतत् नूतना दिशा अभवत् । २०१९ तमे वर्षे सैमसंग-कम्पनी प्रथमं तन्तुयुक्तं मोबाईल-फोनं गैलेक्सी फोल्ड् इति विमोचितवान् ततः परं ऊर्ध्वाधर-लघु-तन्तुं क्षैतिज-बृहत् तन्तुं यावत् त्रि-तन्तुं यावत् स्मार्टफोनस्य रूपं तीव्रगत्या परिवर्तितम् ।

ओप्पो इत्यनेन २०२१ तमे वर्षे प्रथमं फोल्डिंग् स्क्रीन उत्पादं फाइण्ड् एन श्रृङ्खला प्रारब्धम् ।गतवर्षस्य अगस्ततः अक्टोबर् पर्यन्तं कम्पनी गहनतया त्रयः नवीनाः फ़ोन्स् ओप्पो फाइण्ड् एन ३ फ्लिप्, ओप्पो फाइण्ड् एन ३ तथा ओप्पो फाइण्ड् एन ३ कलेक्टर्स् एडिशन इति प्रक्षेपणं कृतवती तेषु oppo find n3 flip इति लघुः फोल्ड् कर्तुं शक्यते इति दूरभाषः यः लघुः पोर्टेबलः च अस्ति ।

idc-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य फोल्डेबल-स्क्रीन्-मोबाईल्-फोनेषु हुवावे-कम्पनी ४१.७% मार्केट्-भागेन सह आर्धं विपण्यं कृतवान्, तदनन्तरं विवो, ऑनर् च, ओप्पो चतुर्थस्थानं प्राप्तवान्

तन्तुरूपस्य दृष्ट्या लघुतन्तुपट्टिकानां वर्तमानवृद्धिः मन्दः अस्ति, बृहत् तन्तुपटलानां मूल्यं क्रमेण न्यूनं भवति, त्रितन्तुपट्टिकाः प्रमुखनिर्मातृणां मध्ये स्पर्धायाः नूतनं युद्धक्षेत्रं जातम्

अगस्तमासस्य २५ दिनाङ्के एकः ब्लोगरः एतत् वार्ताम् अङ्गीकृतवान् यत् अस्मिन् वर्षे पूर्वं huawei इत्यस्य yu chengdong इत्यस्य कृते विमानयानं गच्छन् नूतनं त्रि-तन्तुयुक्तं पटलं धारयति इति उक्तम्; त्रिगुणितमोबाइलफोनस्य सामूहिकनिर्माणस्य शर्ताः सन्ति ।

सॉफ्टवेयर् मध्ये बृहत् एआइ मॉडल् वा हार्डवेयर् मध्ये फोल्डिङ्ग् स्क्रीन् वा, ओप्पो सक्रियरूपेण तान् परिनियोजयति तथापि तस्य प्रतियोगिनां तुलने प्रथम-गति-लाभः नास्ति तथा च उत्पादाः मूलतः सजातीयाः इति आधारेण द उपभोक्तृपरिचयस्य फोकसः उत्पादस्य गुणवत्तायाः ब्राण्ड्-स्वरस्य च विषये एव प्रत्यागतवान् अतः यदि भवान् वृद्धिं अन्वेष्टुम् इच्छति तर्हि भेदमार्गे कार्यं निरन्तरं कर्तुं आवश्यकम्।

विदेशं गन्तुं अद्यापि उच्चस्तरीय-उत्पादानाम् अन्वेषणं आवश्यकम् अस्ति

ओप्पो इत्यस्य स्थापनायाः आरम्भे सफलतायाः जादुशस्त्रं विपणनस्य, अफलाइनचैनलस्य च लाभः आसीत् । परन्तु वर्तमानकाले उच्चस्तरीयप्रौद्योगिकी, ब्राण्ड् बोनसः च मुख्याः कारकाः अभवन् ये उपयोक्तृणां मनः आकर्षयन्ति तस्य विपरीतम् विदेशेषु विपणयः ओप्पो इत्यनेन सह अधिकं तालमेलं प्राप्नुवन्ति इति भासते।

अधुना यावत् ओप्पो-व्यापारः विश्वस्य ६० तः अधिकेषु देशेषु क्षेत्रेषु च प्रसृतः अस्ति, यत्र ४,००,००० तः अधिकाः विक्रयस्थानानि सन्ति ।

यूरोप-अमेरिका-आदिविकसित-विपण्यैः सह तुलने दक्षिणपूर्व-एशिया-देशः सर्वदा विदेशं गच्छन्तीनां घरेलुव्यापारिणां कृते सुवर्णखननस्थानम् अस्ति ओप्पो २००९ तमे वर्षे दक्षिणपूर्व एशियायाः विपण्यां प्रविष्टवान् तथा च कारखानानां स्थापना, विज्ञापनं विपणनं च, मध्यतः निम्नपर्यन्तं स्थितिनिर्धारणं च कृत्वा प्रारम्भिकपदे शीर्षस्थानेषु सफलतया स्थानं प्राप्तवान्

पर्याप्तं विपण्यभागं प्राप्य ओप्पो अपि उच्चस्तरीयविपण्यं प्रति ध्यानं दातुं आरब्धवान् । २०२३ तमे वर्षे कैण्डी-बार-यन्त्र-बाजारस्य समरूपीकरण-पृष्ठभूमिः आधारीकृत्य ओप्पो-संस्थायाः विदेशेषु मार्केट्-मध्ये "all in folding screen" इति रणनीतिः प्रस्ताविता, लघु-तन्तु-माडलं oppo find n2 flip इति विदेशेषु विक्रीतम्

आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ओप्पो फाइण्ड् एन२ फ्लिप् इत्यनेन इन्डोनेशिया, मलेशिया, थाईलैण्ड्, सिङ्गापुरे च ५०% अधिकं विपण्यभागः प्राप्तः, मलेशियादेशे ८१% यावत् विपण्यभागः अभवत्

कैनालिस् इत्यस्य नवीनतमाः शोधदत्तांशः दर्शयति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे दक्षिणपूर्व एशियायाः विपण्यां ओप्पो (वनप्लस् विहाय) द्वितीयस्थाने पुनः आगतः, यत्र प्रेषणं ४२ लक्षं यूनिट् यावत् अभवत्, १७% विपण्यभागः च अभवत्

दक्षिणपूर्व एशियायाः विपण्यां ओप्पो इत्यस्य शीर्षस्थानं निर्वाहयितुम् लघु तन्तुयुक्तानां मॉडलानां महत्त्वपूर्णा भूमिका अस्ति । परन्तु अस्मिन् वर्षे मार्केट्-अफवाः सन्ति यत् ओप्पो स्वस्य लघु-तन्तु-उत्पाद-पङ्क्तिं कटयित्वा तस्य स्थाने अधिकानि तन्तु-पर्दे अवधारणा-यन्त्राणि सामूहिक-उत्पादनस्य योजनां कर्तुं शक्नोति एतस्य कारणं निश्चयेन अस्ति यत् लघुतन्तुमाडलाः बैटरीजीवनस्य कार्यक्षमतायाः च दृष्ट्या मिष्टान्नपट्टिकायन्त्राणां क्षैतिजबृहत् तन्तुमाडलानाम् अपेक्षया न्यूनाः भवन्ति, यस्य परिणामेण मन्दवृद्धिः भवति तथापि अन्ये तन्तुमाडलाः सफलानां प्रतिकृतिं कर्तुं शक्नुवन्ति वा इति अद्यापि न ज्ञायते विदेशेषु लघु तन्तुमाडलस्य मार्गः।

ओप्पो इत्यस्य अतिरिक्तं शाओमी, हुवावे विवो इत्यादीनां घरेलुब्राण्ड्-संस्थानां विदेशेषु उदयमानविपण्येषु उत्तमं परिणामं प्राप्तम् अस्ति । परन्तु अन्तर्राष्ट्रीयविपण्यं दृष्ट्वा सैमसंगः एप्पल् च अद्यापि उच्चस्तरीयब्राण्डानां पर्यायौ स्तः, मध्यतः निम्नस्तरीयपदार्थैः सह विपण्यभागं प्राप्त्वा उच्चस्तरीयविपण्ये ब्राण्ड्-मान्यतायाः अभावस्य पूर्तिः कथं करणीयः इति एकः समस्या यस्याः समाधानं घरेलुमोबाइलफोननिर्मातृभिः अधिकं कर्तव्यम्।

मूलविषये प्रत्यागत्य, देशे विदेशे च भयंकरप्रतिस्पर्धात्मकव्यापारवातावरणस्य सम्मुखीभवन्, ओप्पो-संस्थायाः क्षयः परिवर्तयितुं अधिकानि नवीन-युक्तयः कल्पनीयाः |.

एकदा ओप्पो लियू ज़ुओहुः अवदत् यत्, "प्रतिस्पर्धा सर्वदा विद्यते, तथा च चक्रस्य माध्यमेन गन्तुं एकमात्रं मार्गं उत्तम-उत्पादानाम् निर्माणम् अस्ति।" किञ्चित् ओप्पो इत्यनेन अग्रिमे चक्रे ध्यानं दातव्यम्।

२०२३ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के हुवावे-संस्थायाः मेट् ६० श्रृङ्खला यस्मिन् दिने ओप्पो-संस्थायाः ओप्पो-फाइण्ड् एन्३-फ्लिप्-मॉडेल्-इत्येतत् विमोचितम् आसीत्, तस्मिन् दिने च लाइमलाइट्-मध्ये वर्चस्वं प्राप्तम् । अयं अवगम्यते यत् एषा मॉडल् श्रृङ्खला kirin 9000s प्रोसेसर इत्यनेन सुसज्जिता अस्ति यतः अमेरिकादेशेन अवरुद्धस्य त्रयः वर्षाणि यावत् huawei इत्यनेन प्रथमवारं kirin इत्यस्य प्रमुखचिप् इत्यस्य उपयोगः कृतः। अस्य मॉडलस्य विमोचनं हुवावे इत्यनेन प्रतिनिधित्वं कृतानां घरेलुमोबाइलफोनानां कृते ऐतिहासिकं महत्त्वं वर्तते यत् ते संयुक्तराज्यस्य शृङ्गं भङ्गयन्ति । स्वविकसितचिप्स क्रमेण प्रतिबन्धस्य छायायाः मुक्तिं प्राप्य हुवावे शीघ्रमेव आन्तरिकनेतृत्वेन स्वस्थानं प्राप्तुं शक्नोति।

यतः चिप्स-विकासाय निःसंदेहं आकाश-उच्च-व्ययस्य आवश्यकता भवति, यत् ओप्पो-संस्थायाः पूंजी-सञ्चयार्थं विक्रय-वृद्ध्यर्थं प्रयत्नाः आवश्यकाः सन्ति । दीर्घकालं यावत् हुवावे-संस्थायाः अनुमोदनात् पाठाः दूरं न सन्ति, स्वविकसितचिप्सः अद्यापि स्मार्टफोनानां दीर्घकालीनविकासाय खातरूपेण एव सन्ति यदि ओप्पो स्वस्य पतनं विपर्ययितुं स्वस्य शीर्षस्थानं निर्वाहयितुम् इच्छति तर्हि स्वयमेव जीवितुं एकमात्रं मार्गम् अस्ति।