समाचारं

गाजा, आकस्मिक युद्धविराम

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दुर्लभं यत् सेप्टेम्बर्-मासस्य प्रथमे दिने गाजा-देशे सहसा अग्निप्रहारः निवृत्तः ।

परन्तु एषः अपि सीमितः युद्धविरामः अस्ति ।

विश्वस्वास्थ्यसङ्गठनस्य अनुसारं युद्धविरामः सितम्बर्-मासस्य प्रथमदिनाङ्के आरब्धः, सः त्रयः त्रिदिवसीयकालखण्डेषु विभक्तः - प्रथमं मध्यगाजादेशे त्रयः दिवसाः, ततः दक्षिणगाजादेशे त्रयः दिवसाः, अन्ते उत्तरगाजादेशे त्रयः दिवसाः च

किमर्थमिदम् ?

यतः एषः "पोलियो-युद्धविरामः" आसीत् ।

सर्वेषां पक्षानाम् मध्यस्थतायाः दबावस्य च अधीनं इजरायलसेना, हमास-सङ्घः च अस्थायीरूपेण युद्धविरामस्य कृते सहमताः येन गाजा-बालानां दरिद्राणां पोलियो-रोगस्य टीकाकरणं यथाशीघ्रं भवति

यतः स्थितिः अत्यन्तं तात्कालिकः अस्ति।

इजरायलसैन्यस्य अविवेकी बमप्रहारस्य कारणेन पोलियोरोगः अथवा पोलियोशोथः गाजादेशं प्रति प्रत्यागच्छति ।

अस्मिन् वर्षे जूनमासे विशेषज्ञाः गाजादेशस्य मलजलस्य सम्बन्धिनो विषाणुः आविष्कृतवन्तः । अगस्तमासे ११ मासस्य गाजादेशस्य शिशुः अस्य रोगस्य निदानं जातम्, गाजादेशे २५ वर्षेषु प्रथमः पोलियो-रोगस्य अभिलेखः ।

मुख्यतया ५ वर्षाणाम् अधः बालकानां कृते पोलियो-रोगः अपरिवर्तनीयः पक्षाघातः, मृत्युः अपि भवितुम् अर्हति । अत्यन्तं संक्रामकं भवति, तस्य चिकित्सा नास्ति । टीकाकरणद्वारा एव तस्य निवारणं कर्तुं शक्यते इति विश्वस्वास्थ्यसंस्था कथयति।

युद्धात् पूर्वं गाजादेशे टीकाव्याप्तिः ९९% इति अनुमानितम् आसीत्, परन्तु अधुना ८०% इत्यस्मात् किञ्चित् अधिकं यावत् न्यूनीकृतम् अस्ति । who चेतयति यत् गाजादेशे बहवः बालकाः पूर्वमेव रोगाक्रान्ताः सन्ति, अस्य प्रकोपस्य निवारणाय ९०% अधिकं टीकाकवरेजस्य आवश्यकता वर्तते।

एकदा महामारी प्रारभ्यते तदा बहुसंख्याकाः बालकाः आजीवनं लकवाग्रस्ताः भविष्यन्ति, अपि च, एषा महामारी गाजा-देशे अपि प्रसृता भविष्यति, अतः "एतत् न केवलं क्षेत्रीयं खतरा, अपितु वैश्विकं खतरा अपि अस्ति" इति

सम्भवतः एषा आपत्कालः विशेषतः स्वस्य कृते त्रासः अन्ततः असाधारणं युद्धविरामं जनयति स्म ।

परन्तु सीएनएन इत्यनेन अपि उक्तं यत्,इदानीं सर्वाधिकं आव्हानं अस्ति यत् इजरायलसैन्यं अस्थायीयुद्धविरामस्य पालनम् करिष्यति वा इति।

सीएनएन-संस्थायाः सूत्राणां उद्धृत्य उक्तं यत् तेषां अनुपालनं न कर्तुं शक्यते यतोहि कारणम् अतीव सरलम् अस्ति इजरायल-सैन्यस्य मानक-सञ्चालन-प्रक्रिया अस्ति यत् किमपि साधनं भवतु, हमास-सङ्घस्य मृगयायाः लक्ष्यं प्राप्तव्यम्।

अवश्यं हमासः अपि निष्क्रियः न भविष्यति। ते प्रमुखकर्मचारिणः उपकरणानि च चालयितुं युद्धविरामस्य अन्तरालस्य उपयोगं कर्तुं शक्नुवन्ति।

अपि च उद्धारकर्मचारिणां सुरक्षा अपि अस्ति ।

मार्गाः नष्टाः अभवन्, बालकाः च भग्नावशेषेषु आसन्, ते कथं विविधबम्बगर्तैः गच्छन्ति स्म, खतरनाकान् अविस्फोटितान् बम्बान् परिहरन्ति स्म, ६,००,००० तः अधिकेभ्यः गाजान्-बालेभ्यः पोलियो-रोगस्य टीकाकरणं कृतवन्तः च

अपि च इजरायलसेनायाः गोलिकासु नेत्राणि न सन्ति ।

कतिपयदिनानि पूर्वमेव अमेरिकनदानसंस्थायाः काफिलः गाजानगरे चिकित्सासामग्रीः वहति स्म यदा इजरायलस्य वायुप्रहारेन आक्रमणं कृत्वा चत्वारः प्यालेस्टिनीजनाः मृताः।

अपि च अगस्तमासस्य २८ दिनाङ्के इजरायलस्य एकस्मात् नाकास्थानात् केवलं मीटर् दूरे विश्वखाद्यकार्यक्रमेण स्पष्टतया चिह्नितस्य कारस्य उपरि बहुवारं गोलीकाण्डः अभवत् । विश्वखाद्यकार्यक्रमेण तत्सम्बद्धानि कार्याणि स्थगितव्यानि आसन् ।

गाजा इदानीं विश्वस्य सर्वाधिकं खतरनाकं स्थानम् अस्ति, किमपि न विहाय ।

एकवर्षात् न्यूनेन समये २८० उद्धारकर्मचारिणः मृताः । गाजादेशः अपि विगत २० वर्षेषु उद्धारकर्मचारिणां सर्वाधिकं मृतः प्रदेशः अभवत् ।

ते आशां कृतवन्तः यत् ते अधिकान् जनान् उद्धारयितुं शक्नुवन्ति स्म, परन्तु ते अन्ते स्वप्राणान् अन्तः एव जोखिमं कृतवन्तः ।

अन्ते भवतः किं मतम् ?

केवलं त्रीणि सरलवस्तूनि वदामः ।

प्रथमं गाजानगरस्य बालकाः एतावन्तः करुणाः सन्ति।

न साधारणं करुणम्।

आँकडानुसारं गाजादेशे युद्धस्य आरम्भात् आरभ्य ४०,००० तः अधिकाः जनाः मृताः, येषु बहुसंख्यकाः महिलाः बालकाः च आसन् ।

तेषां सम्मुखीभवति बृहत्तमं संकटं पोलियो न स्यात्, अपितु कथं जीवितुं शक्यते इति।

संयुक्तराष्ट्रसङ्घस्य एकस्य अधिकारीणः उद्धृत्य सीएनएन-संस्थायाः कथनम् अस्ति यत्,“समग्रं गाजा-नगरं विशालं शरणार्थीशिबिरं परिणतम् अस्ति तथा च अहं दृष्टवान् यत् सहस्राणि जनाः एकत्र सङ्कीर्णाः आसन्... मलनिकासी अपवाहिता आसीत् अहं स्मरामि यत् एकः सहकर्मी अस्मान् कथयति स्म यत् एकस्मिन् सामुदायिक-चिकित्सालये, सैन्य-क्षेत्रे हिंसक-आक्रमणं कृत्वा सः दृष्टवान् | यत् दण्डः केवलं जलेन तलं स्वच्छं कर्तुं शक्नोति यतोहि तेषां कीटाणुनाशकं नासीत्...

आक्सफैम्-प्रतिवेदने दर्शितं यत् मलजलशुद्धिकरणसंस्थानां अभावात् सम्प्रति गाजा-देशस्य वीथिषु सर्वत्र मलजलस्य प्रवाहः भवति । मलकृमिभिः आच्छादितैः पोखरेभ्यः बालाः पिबन्ति स्म ।

नरकं किम् ?

एतत् पृथिव्यां नरकं !

द्वितीयं, अन्तर्राष्ट्रीयसमुदायस्य कृते एतत् लज्जाजनकम् अस्ति।

एकविंशतिशतके अद्यापि विश्वे एतादृशी दुःखदघटना वर्तते, यत् वस्तुतः अन्तर्राष्ट्रीयसमुदायस्य कृते लज्जाजनकम् अस्ति ।

वयं बहु द्विगुणाः अपि पश्यामः। पश्चिमदेशः रूसदेशं युक्रेनदेशे यत् करोति इति आरोपं करोति, परन्तु गाजादेशस्य अधिकदुःखददृश्यानां विषये नेत्रं पातयति।

नीतिः कुत्र अस्ति ? मानवता कुत्र अस्ति ?

अद्यत्वे विश्वस्य बृहत्तमा त्रासदी भवति इति वयं असहायरूपेण पश्यामः।

अवश्यं वयं अधिकं जानीमः यत् एतत् अमेरिकादेशस्य पूर्वाग्रहस्य परिणामः अस्ति। इजरायल्-सम्बद्धेषु सर्वेषु सुरक्षापरिषदः संकल्पेषु अमेरिका-देशः वीटो-अधिकारं करोति । एतादृशस्य रक्षणस्य परिणामः अस्ति यत् इजरायलसेना साहसी अस्ति तथा च अधिकाः दरिद्राः गाजा-महिलाः बालकाः च रक्तस्य कुण्डे शयिताः सन्ति।

तृतीयम्, ततः परं किम् ?

अवश्यं वक्तव्यं यत् एषः अस्थायी युद्धविरामः गाजा-नगरस्य बालकानां कृते महत् आशीर्वादः अस्ति ।

अहं तान् उद्धारकर्मचारिणः अपि धन्यवादं दातुम् इच्छामि ये स्वस्य सुरक्षां न कृत्वा जनान् मानवतायाः प्रकाशं द्रष्टुं ददति।

टीकाकरणप्रक्रियायां अद्यापि विग्रहाः भविष्यन्ति, अपि च टीकाकरणस्य समाप्तेः अनन्तरं युद्धं प्रचण्डं भविष्यति, नेत्राणि च रक्तेन पूर्णानि भविष्यन्ति इति वयं पूर्वानुमानं कर्तुं शक्नुमः

गाजादेशे दरिद्राः बालकाः, तेषां टीकाकरणं कृतं स्यात्, परन्तु तदा किम्?

अद्यापि तरुणाः एव म्रियन्ते, ताडिताः वा अपि मृताः भवन्ति । इति कठोरसत्यम् ।

अहो, गाजादेशस्य बहवः बालकाः कदापि न वर्धन्ते!